________________ णाणावरण 1966 - अभिधानराजेन्द्रः - भाग 4 णाणि (ण) मुक्तम्) रणिज्जे चेव, सव्वणाणावरणिज्जे चेव, दरिसणावरणिज्जे कम्मे | __ यज्झयपडागमंडियं / ' नानाविधै रागैर्भूषिता ये ध्वजाः सिंहा-- एवं चेद। ऽऽदिरूपोपलक्षिता बृहत्यः प्रताकाश्च लध्वास्ताभिर्मण्डितं विभूषितम्। देश ज्ञानस्याऽऽभिबोधिकाऽऽदिमावृणोतीति देशज्ञानाऽऽवरणी-यम्, कल्प०५ क्षण। सर्व ज्ञानं के वलाऽऽख्यमावृणोतीति सर्वज्ञानाऽऽवरणीयम्, णाणासील त्रि०(नानाशील) नानाप्रकार शीलमनुष्ठानं येषां ते तथा / केवलज्ञानाऽऽवरण हि आदित्यकल्पकेवलज्ञानरूपस्य जीवस्या- अनेकाऽऽचारेषु, सूत्र०२ श्रु०१अ०ा परतीर्थिका नानाशीलाः, तत्र शीलं ऽऽच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्व ज्ञानाऽऽवरणम् / व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्धएव। सूत्र०२ श्रु०२अ01 मत्याद्यावरणं तु घनाऽऽच्छादिताऽऽदित्येषत्प्रभाकल्पस्य केवल-- णाणाहुइमंतपयाभिसित्त त्रि०(नानाऽऽहुतिमन्त्रपदाभिषिक्त) आहुतयो ज्ञानदेशस्य कटकुड्याऽऽदिरूपज्ञानाऽऽवरणतुल्यमिति देशाऽऽव घृतप्रक्षेपाऽऽदिलक्षणाः मन्त्रपदान्यग्नये स्वाहा इत्येवमादीनि, तैरभिषिरणमिति। पठ्यते च-"केवलणाणावरणं, दंसणछक्कं च मोहवार-सगं। क्तम्।दीक्षासंस्कृते, दश०६ अ०१उ०। ता सव्वघाइसन्ना, भवंति मिच्छत्तवीसइम' / / 1 / / इति / (अनन्तानु णाणि(ण) त्रि०(ज्ञानिन्) ज्ञानं सकलपदार्थाऽऽविर्भावकं विद्यतेयस्यासौ बन्धाऽऽदीत्यर्थः) अथवा देशोपघाति सर्वोपघाति पड्डुकापेक्षया ज्ञानी / आचा०१ श्रु०४ अ०२ उ०। विशिष्ट विवेकवति, सूत्र०१ देशसर्वाऽऽवरणत्वमस्य। श्रु०१अ०४उ०। नि००। प्रज्ञा०। यथार्थतत्त्वस्वरूपावबोधिनि, यदाह अष्ट०६ अष्टा परमार्थविदि, आचा०१ श्रु०३अ०३301 सूत्रा "मइसुयनाणाऽऽवरणं, दंसणमोहं च तदुपघाईणि। जीवस्वरूपतद्वन्धकर्मवेदिनि, सूत्र०१ श्रु०११अ० "णाणी तु तिहिं गुत्तो, तप्पड्डगाइँ दुविहाइँ देससव्वोपधाईणि // 1 // खेवइ ऊसासमितेणं।" सूत्र०२ श्रु०५अ०। अनु०। उत्त। "जं अन्नाणी सव्येसु सव्वघाईसुहएसुदेसोवघाइयाणंच। कम्म,खवेइ बहुआ' वासकोडीहिं। तं नाणी तेहिंती,खवेइऊसासमेत्तेणं भोगेहि मुच्चमाणो, समए समए अणतेहिं / / 2 / // 1 // " द०पार था०। ('णाणणय' शब्दे 1660 पृष्ठे ज्ञानप्राधान्यपढम लभइ णगारं, एकेक वन्नमेवमन्नं ति। कमसो विसुज्झमाणो, लहइ समत्तं णमोकारं // 3 // " ज्ञानवदवज्ञा यथास्था०२ ठा०४उ० पढइनडो वेरग्गं, इचाइ निदंसिऊण केइऽत्थ। णाणावरणिज्जवग्ग पुं०(ज्ञानाऽऽवरणीयवर्ग) ज्ञानाऽऽवरण कर्मप्रकृति- नाणड्डाणमवन्नं, कुणंति नेयं वियाणंति / / 1 / / समुदाये, क०प्र०। पठति नटो वैराग्यमित्यादि निर्दिश्य कथयित्वा, आदिशब्दात्णाणावरणिज्जकम्मसंघाय पुं०(ज्ञानाऽऽवरणीयकर्मसङ्घात) ज्ञानघ्न- 1 "णिच्छिजिजा य बहुजणो जेण तं तह सढो जालेण समोयरइ" इति कर्मनिवहे, "सुयदेवया भगवई, नानावरणीयकम्मसंघायं। तेसिंखवेउ दृश्यम्, सुगमंच। केऽपि स्तोका अनाभोगत एव, अनेके च। पकारलोपः सययं, जेसिं सुयसागरे भत्ती // 1 // ' पाo पूर्ववत् रूपमिदम्। ज्ञानाऽऽढ्याना बहागमानामवज्ञामश्लाघाऽऽदिरूपा णाणावरणोदय पुं०(ज्ञानाऽऽवरणोदय) तत्काले ज्ञानाऽऽवरणी- कुर्वन्ति विदधति। नेति निषेधे, इदं च वक्ष्यमाणं, विजानन्ति बुध्यन्ते। यकर्मविपाके, आव०४अग इति गाथाऽर्थः // 1 // णाणाविह त्रि०(नानाविध) विविधप्रकारे, तं०। रा०बहुप्रकारे, सूत्र०२ तदेवाऽऽहश्रु०३अ०। सला'णाणाविहरागवसणा।"नानाविधो नानाप्रकारो रागो नाणाहिओ वरतरं, हीणो विहुपवयणं पभावितो। येषां तानि नानाविधरागाणि, तान्येव वसनानि वस्त्राणि संवृततया यासां न य दुक्करं करितो, सुद्धवि अप्पागमो पुरिसो ||2|| ता नानाविधरागवसनाः / जी०३ प्रति०४ उ०। आचा०। सुबोधार्था। राला 'नाणाविहपंचवण्णेहिं उवसोभिए / " नानाविधा जातिभेदाद् तथानानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः। आ०म०१ अ०१ खण्ड। छट्ठऽट्ठमदसमदुवालसेहिँ अबहुसुयस्स जा सोही। प्रज्ञाला "नाणाविहगुच्छगुम्ममंडवगसोभिया।"प्रत्यासन्नीनाप्रकारैर्गु एत्तो बहुअरिया पुण, हविज जिमियस्स नाणिस्स ||6|| च्छैर्वृन्ताकीप्रभृतिभिर्गुल्मैवमल्लिकाऽऽदिभिर्मण्डपैक्षाऽऽदिमण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिता / जी०३ इयमपि सुगमा। प्रति०४ उ० "णाणाविहरामरंजितउच्छितज्झयविजयवेजयंती ननु यद्येवं तर्हि पूर्वोक्तस्य व्याहतिः, सत्यम्, तन्निन्दावाक्यमेवमसौ भण्यते। येन क्रियायामुद्यमं करोति नचाऽसौ गुणविकलः, कथमन्यथा पडागातिपडागमंडित करें ति।" नानाविधा रागा येषु ते नानाविधरागाः, नानाविधरागैरुच्छितैरूर्वीकृते र्ध्वजैः पताकाऽतिपताकाऽऽदिभिश्च त्वयोक्तं मे "नाणाहियस्स नाणं पूइज्जइ" इत्यादि। माण्डतां कुर्वन्ति / जी०३ प्रति०४उ०। "णाणामणिकणगरयण अत्रैवार्थे जीवोपदेशमाहखइयउज्जलब लबहुसमसुविभत्तनिचितरमणिज्जकु टिमतला।" संसारसंभवाओ, दुहाओं जइ जीव ! तं सि निव्विओ। नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्न- मा नाणीणमवणं, करेसु ता दीवतुल्लाणं / / 64|| खचितः, निष्ठान्तस्य परनिपातो भार्याऽऽदिदर्शनात् / तथोज्ज्वलो संसारसंभवाद् भवोद भूताद् दुःखादसाताद यदि जीव ! त्वं निर्मलो बहुसमोऽत्यन्तसमः सुविभक्तो निचितो निविडो रमणीयश्च भवान् असि भवसि निर्विणः श्रान्तो, मेति निषेधे, भूमिभागो यस्यां सा जी०३प्रति०। रा०ा 'णाणाविहरागभूसि-- तर्हि दीपतुल्यानां दीपसदृशानां, ज्ञानिना ज्ञानवताम्, अवर्णम