________________ णाणि(ण) 1967 - अभिधानराजेन्द्रः - भाग 4 णाम श्लाघ कुरु / अयमभिप्रायः-ज्ञानवतामवज्ञाऽऽदिकरणाद् ज्ञाना- णाति स्त्री०(ज्ञाति) स्वजने, सूत्र०१ श्रु०३अ०१उ०। ऽऽवरणीयं कर्म बध्यते / तथैव दर्शनाऽऽवरणीयं, तेन च मोहनीयं | णादिय त्रि०(नादित) लपिते, जी०३प्रति०४उ०। मोहनीयेन वा उदीर्णेनाऽष्टौ कर्माणि,ततश्च भवभ्रमणम्, एतच | णाध पुं०(नाथ) "थो धः शौरसेन्याम् / " ||84267 / / इति शतकभगवत्यादिषु सूत्रेषु प्रतीतमिति न वितन्यते / अत उक्तम्- प्राकृतसूत्रेण थस्य धकारः / प्रभौ, प्रा०४ पाद। ज्ञानाऽऽद्यवज्ञातो भवदुःखमिति गाथार्थः / जीवा०१६ अधि०। गाभि पुं०(नाभि) शकटरथाङ्गे, दश०७ अ० जठरस्य मध्या-वयवे, ज्ञानक्रियाकर्तरि, व्य०१उ०। (जीवा ज्ञानिनोऽज्ञानिनन 'णाण' उत्त०२ अ०। अस्यामवसर्पिण्या भरतक्षेत्रजे प्रथमकुलकरे श्रीऋषभदेवशब्देऽस्मिन्नेव भागे 1972 पृष्ठे उक्ताः) अवधिज्ञानिनो मनःपर्यव- पितरि, आव०१ अनिका आचाला तिला आ०म०ा प्रव०। जंoा स्था०| ज्ञानिनो वा कियन्तो भवान् कुर्वन्तीति प्रश्ने उत्तरम्-"आभिणि- णाभिचक्क न०(नाभिचक्र) शरीरमध्यवर्तिनि समस्ताङ्ग सन्निवेशबोहियनाणिस्सणं भंते! अंतरं कालओ केवच्चिर होइ? गोयमा! जहन्नेणं | मूलभूते देहावयवे, द्वा०२६ द्वा०। अंतोमुहत्त, उक्कोसेणं अणंतं कालंजाव अवड्डपोग्गल-परिअदं च णाभिप्पभव त्रि०(नाभिप्रभव) नभिरुत्पन्ने,तं०। पदेसूणं, सुअनाणिओहिनाणिमणपञ्जवनाणीणं एवं चेव, केवलनाणिस्स | णाभिरसहरणी स्त्री०(नाभिरसहरणी) नाभिनाले, तं०। नत्थि अंतरं।" इत्यादिभगवतीसूत्राष्टमशतकद्वितीयोद्देशके एतदक्षरानु णाभेय पुं०(नाभेय) चतुःसहस्रभूपैः सह श्रीनाभेयजिनो दीक्षां जग्राह, सारेणावधिज्ञानेन मनःपर्यवज्ञानिना वाऽनन्तभवान् कुर्वन्तीति ज्ञायत तेषां दीक्षोचारः केन कारित इति प्रश्ने, उत्तरम-ततः श्रीप्रथमजिनेन इति। 380 प्र०। सेन०३ उल्ला० सह प्रभुक्तं जगृहरिति ऋषिचरित्राऽऽदौ। 256 प्र०। सेन०३ उल्ला०| णाणिंद पुं०(ज्ञानेन्द्र) श्रुताऽऽद्यन्यतरज्ञानवशविवेचितवस्तुविशरे णाम पुं०(नाम) नमनं नामः / परिणामे, भावे, (भ०) केवलिनि, स्था०२ ठा०४उ०। (व्याख्या 'इंद' शब्दे द्वितीयभागे 534 कइविहे णं भंते ! णामे पण्णत्ते ? गोयमा ! छव्विहे णामे पृष्ठे उक्ता) पण्णत्ते / तं जहा-उदइए०जाव सण्णिवाए। से किं तं उदइए णाणुप्पायमहिमा खी०(ज्ञानोत्पादमहिमन्) तीर्थकृतां केवल- णामे ? उदइए णामे दुविहे पण्णत्ते / तं जहा-उदइए य, ज्ञानोत्पादेचकृतमहोत्सवे, स्था०३ ठा०१उ०। उदयणिप्फमो य / एवं जहा सतरसमसए पढमे उद्देसए भावो जाणोक्ओगपुं०(ज्ञानोपयोग) ज्ञाने व्याप्रियमाणतायाम्, प्रव०१०द्वार / तहेव इह वि। णवरं इमं णाणत्तं सेसं तहेव०जाव सण्णिवाइए।। णाणोक्षाय पुं०(ज्ञानोपघात) प्रमादतःश्रुतज्ञानोपघाते, स्था० १०टा०॥ नमनं नामः, परिणामो, भाव इत्यनर्थान्तरम्। (णवरं इमं नाणत ति) गाणोवसंपया स्त्री०(ज्ञानोपसंपत्) श्रुतज्ञानार्थमाचार्यान्तरोपसंपत्तौ / सप्तदशशते भावमाश्रित्य इदं सूत्रमधीतमिह तु नामशब्दमाश्रिध०३अधि०। ('उवसंपया' शब्दे द्वितीयभागे 685 पृष्ठे तद्विधिः) त्येत्येतावान् विशेष इत्यर्थः / भ०२५ श०५ उ०। गात न०।त्रि०(ज्ञात) दृष्टान्ते, नि०चू०१०उ०। आहरणे, नि०चू०१५ *नामन् अव्य०। अलंकृतौ, प्रश्न०१ आश्र० द्वार / वाक्यालङ्कारे, उन अनु०। निदर्शने, पञ्चा०४ विव०। ज्ञा०। उदाहरणे, ज्ञाताध्ययने, स्था०४ ठा०१ उ०। सूत्र०। दश०। पादपूरणे, प्रा०३ पाद / विपा०। नं०। सूत्रा आगमिते, प्रश्न०५ सम्ब० द्वार। ज्ञातमागमितमित्येकार्थम्।। नि०चू०। शिष्याऽऽमन्त्रणे, जं०१ वक्ष०ा विशे०। जीवा०ा कोमला-- व्य०३उ०। सम्यक् परिच्छिन्ने, त्रिका आव०६ अ० आचा०। विदिते, ऽऽमन्त्रणे, बृ०३उ०॥ तं०। विशे०। संभावनायाम, सूत्र०१ श्रु०५ अ०१ उ०) आचा०। स्था०। ज्ञा०। अनु०। विशे० दशा० भ०। प्रसिद्धौ, सूत्र०१ श्रु०६ अ० उदारक्षत्रिये, बृ०१उ०। आचा०। उत्त०। प्रश्नका कल्प०६ क्षण। अभ्यनुज्ञायाम, विशे० नमति ज्ञान-रूपाऽऽदिपर्यायइक्ष्वाकुवंशविशेषभूते, ज्ञा०१ श्रु०८अाश्रीऋषभदेवजातीये (कल्प०५ भेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रहीभवतीति नाम / क्षण) क्षत्रियविशेषे, पुं०। सूत्र०१ श्रु०६ अ० स्था। आचा०। यद्वशे तथा चाऽऽह-"जं वत्थुणोऽभिहाणं, पजवभेयाणुसारियं नाम। पइभेयं श्रीवीरस्वामी जज्ञे / स्था०६ ठा०। ज्ञातपुत्रे, सूत्र०१ श्रु०२ जं नमए, पइभेयं जाइयं भणियं // 1 // " उत्त० 10 / विशे०। सूत्र अ०२उ०ाआ०चू यादृच्छिकाभिधाने, ज्ञा०१ श्रु०१० जातकुमार पुं०(ज्ञातकुमार) राज्याहे ज्ञातक्षत्रियकुमारे,ज्ञा०१ श्रु०८ अ०| __ सामान्येन नाम्नस्तावल्लक्षणमाहभातकुलचंद पुं०(ज्ञातकुलचन्द्र) ज्ञातकुले चन्द्र इव / महावीर पजायाणभिधेयं, ठियमण्णत्थे तयत्थनिरवेक्खं / स्वामिनि, कल्प०५ क्षण। आचा०। जाइच्छियं च नाम, जावद्दव्वं च पाएण / / 25 / / णातखंड न०(ज्ञातखण्ड) स्वनामख्याते वने, यत्र महावीरस्वामी यत् कस्मिँ श्चिद् भृतकदारकाऽऽदौ इन्द्राऽऽद्यभिधानं क्रियते, प्रव्रजितः / स्था०१० ठा०1 आ०चू० तन्नाम भण्यते। कथंभूतं तत् ? इत्याह-- पर्यायाणां शक्रपुरन्दरणातपुत्त पुं०(ज्ञातपुत्र) ज्ञातः सिद्धार्थः तस्य पुत्रः / कल्प०५ क्षण। पाकशासनशतमखहरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामसिद्धार्थकक्षत्रियपुत्रे श्रीमहावीरे, 'णातपुत्ते महावीरे, एवमाह, नभिधे यमवाच्यम, नामवतः पिण्डस्य संबन्धी धोऽयं जिणुत्तमे।" सूत्र०१ श्रु०१ अ०१उ० नाम्न्युपचरितः, स हि नामवान् भृतकदारकाऽऽदिपिण्डः कि