________________ पाणायार 1995 - अभिधानराजेन्द्रः - भाग 4 णाणावरण अकाले असज्झाइए वा सुत्तत्थाई करेंताणं सामण्णेण लहुगा भणिता, तम्हा ण घडति। जे पुण केइ आयरिया लहुगुरुविसेसं इच्छंति, ते इमेण कारणेणं भणंतिअत्थधरो तु पमाणं,तित्थगरमुहुग्गतो तु सो जम्हा। पुव्वं च होति अत्था, अत्थे गुरु जेसि तेसेवं / / 22 / / सुत्तधरे णामेगे, णो अत्थधरे, एवं चउभंगो कायव्यो। कालदावराणं भंगाणं सुत्तत्थप्पत्ते गहियाण गुरुलाघवं चिंतिज्जति, कुलगण-संघसमितीसु सामायारीपरूवणेसु य सुत्तधराओ अत्यधरो पमाणं भवति। तहा गणाणुण्णाकाले गुरू ततियभंगिल्लासति बितियभंगे अत्थधरे गणाणुण्णं फरेति, ण सुत्तधरे, एवं अत्यधरो गुरुतरो, पमाणं च। किं च-तित्थगरमुहुगतो सो अत्थो जम्हा, सुत्तं पुण महत्तगणधरमुहागतं-''अत्थं भासति अरहा गाहा," तम्हा गुरुतरो अत्थो। किंच"पुष्यं च होति अत्थो, पच्छा सुत्तं भणति भणियं च / अरहा अत्थ भासति, तमेव सुत्तीकरेति गणधारी। अत्येण विणा सुत्तं, अणिस्सियं केरिस होति ? // 1 // " (जेसिं ति) जेसिं आयरिआणं तेसेवं ति / जगारुट्टिाणं तगारेणं ति णिवेसो कीरति / सगारा एगारो पिही पिहो कजति एवं ततो भवति / एवंसद्देण य एवं कारणाणि घोसेंति भणंति य। अत्थे गुरूणि सुत्ते लहुआ पच्छित्ता / इत्ति भणितो अट्टविही णाणायारो। नि०चू० १उ०॥ णाणारंभ त्रि०(नानाऽऽरम्भ) नानाप्रकार आरम्भो धर्मानुष्ठानं येषां ते नानाऽऽरम्भाः। विभिन्नधर्मकेषु,सूत्र०२ श्रु०१अ०। कृषिपा-शुपाल्यविपणिशिल्पिकर्मसेवाऽऽदिषु अन्यतराऽऽरम्भकर्तरि, सूत्र०२ श्रु०२अ०। जाणाराहण न०(ज्ञानाऽऽराधन) आगमार्थानुपासने, पचा०१७ विव०। "नाणाराहणा तिविहा पण्णत्ता / तं जहा-उक्कोसा, मज्झिमा, जहण्णा / "स्था०३ठा०४उवा णाणारिय पुं०(ज्ञानार्य) ज्ञानेन आर्यत्वहेतुना। आर्यभेदे, प्रज्ञा०।१पद।। आभिनिबोधिकाऽऽदिभेदात् पञ्चविधा ज्ञानार्याः / प्रज्ञा०१ पद। णाणारुइ त्रि०(नानारुचि) नानारूपा रुचिः चेतोऽभिप्रायो येषां ते तथा / सूत्र०२ श्रु०१ अ०। विभिन्नाभिप्रायेषु, आहारविहारशयनाऽऽसनाऽऽच्छादनाऽऽभरणयानवाहनगीतवादित्राऽऽदिषु मध्येऽन्यस्चान्या रुचिर्भवति। सूत्र०२ श्रु०२० णाणावरण न०(ज्ञानाऽऽवरण) ६त०। सामान्यविशेषाऽऽत्मके वस्तुनि विशेषग्रहणाऽऽत्मक स्य बोधस्य मतिश्रुतावधिमनः पर्यायकेवललक्षणस्य स्वप्रभावत आच्छादके अष्टानां कर्मणां प्रथमे, प्रव० 216 द्वार / पं०सं०1 उत्त०। बृ०॥ (ज्ञानाऽऽवरणकर्मणोऽवि-- भागपरिच्छेदैरशैः सर्वजीवानामनन्ततमो भागो नित्यापावृत इति 'अक्खर' शब्दे प्रथमभागे 136 पृष्ठे उक्तम्) ज्ञानाऽऽवरणं पञ्चधामतिज्ञानाऽऽवरणं, श्रुतज्ञानाऽऽवरणम्, अवधिज्ञानाऽऽवरण, मनः पर्यायज्ञानाऽऽवरण, केवलज्ञानाऽऽवरणं च / प्रव० 216 द्वार (तत्र पञ्चाना ज्ञानानां स्वरूपं यथास्थानं द्रष्टव्यम्) इदानीमेतेषामावरणमाहएसिं जं आवरणं, पडु व्व चक्खुस्स तं तयावरणं / (6) एषां मतिज्ञानाऽऽदीनां पञ्चानां ज्ञानानां यदावरणमाच्छादकं, पट इव सूत्राऽऽदिनिष्पन्नशाटक इव, चक्षुषो लोचनस्य, तत्तेषां मतिज्ञानाऽऽदीनामावरणं तदावरणमुच्यते। इदमत्र हृदयम्-यथा घनघनतरधनतभेन पटेनाऽऽवृतं सन्निर्मलमपि चक्षुर्मन्दमन्दतरमन्दतमदर्शनं भवति, तथा ज्ञानाऽऽवरणेन कर्मणा घनघनतरघनतमेनाऽऽवृतोऽयं जीवः शारदशशधरकरनिकरनिर्मलतरोऽपि मन्दमन्दतरमन्दतमज्ञानो भवति, तेन पटोपमं ज्ञानाऽऽवरण कर्मो च्यते / तत्राऽऽवरणस्य सामान्यत एकरूपत्वेऽपि यत्पूर्वोक्तानेकभेदभिन्नस्य मतिज्ञानस्यानेकभेदमेवाऽऽवरणस्वभावं कर्म तन्मतिज्ञानाऽऽवरणमेकग्रहणेन गृह्यते चक्षुषः पटलमिव 11 तथा पूर्वाऽभिहितभेदसन्दोहस्य श्रुतज्ञानस्य यदावरणस्वभावं कर्मतत् श्रुतज्ञानाऽऽवरणम् श तथा प्राक् प्रपञ्चितभेदकदम्बकस्यावधि-ज्ञानस्य यदावरणस्वभाव कर्म तदवधिज्ञानाऽऽवरणम् 3 / तथा प्रानिीतभेदद्वयस्य मनःपर्यवज्ञानस्य यदावरणस्वभावं कर्म तन्मन:पर्यायज्ञानाऽऽवरणम् 4 / तथा पूर्वप्ररूपितस्वरूपस्य केवलज्ञानस्य यदावरणस्वभावं कर्म तत्केवलज्ञानाऽऽवरणम् 5 / उक्तं च बृहत्कर्मविपाके"सरउग्गयससिनिम्मल-तरस्स जीवस्स छायणं जमिह। नाणावरण कम्म, पडोवड होइएवं तु।।१।। जह निम्मला वि चक्खू, पडेण केणावि ठाइया संती। मंद मंदतराग, पिच्छइ सा निम्मला जइ वि।।२।। तह मइसुयनाणावर--णअवहिमणकेवलाण आवरणं / जीवं निम्मलरूवं, आवरइ इमेहिँ भेएहिं // 3 // तदेवमेतानि पञ्चाऽऽवरणान्युत्तरप्रकृतयः, तन्निष्पन्नं तु सामान्येन ज्ञानाऽऽवरणं मूलप्रकृतिः / यथाऽङ्गुलिपञ्चकनिष्पन्नो मुष्टिः मूलत्वक पत्रशाखाऽऽदिसमुदयनिष्पन्नो वा वृक्षः, धृतगुडकणिक्काऽऽदिनिष्पन्नो वा मोदक इति; एवमुत्तस्त्रापि भावनीयम्। व्याख्यातं पशविध ज्ञानाऽऽवरणं कर्म / कर्म०१ कर्म णाणआवरणं चेव, आहियं तु दुपंचहा / / 5 / / ज्ञानाऽऽवरणं द्विपञ्चधा दशप्रकारमाख्यातम्। तानेव दश भेदान् विवेक्तुमाहसोयावरणे चेव वि, णाणावरणं च होइ तस्सेव / एवं दुयभेएणं, णायव्वं जाव फासो त्ति॥६॥ श्रोत्राऽऽवरणं, तथा तस्यैव श्रोत्रस्य ज्ञानाऽऽवरणमेव द्विकभेदेन तावद् ज्ञातव्यं यावत् स्पर्शः। तद्यथा-चक्षुरिन्द्रियाऽऽवरणं चक्षुरिन्द्रियज्ञानाऽऽवरणम्, घ्राणेन्द्रियाऽऽवरणं घ्राणेन्द्रियज्ञानाऽऽवरणम्, रसनेन्द्रियाऽऽवरणं रसनेन्द्रियज्ञानाऽऽवरणम्, स्पर्शन्द्रियाऽऽवरणं स्पर्शेन्द्रियज्ञानाऽऽवरणमिति / व्य०१०उ०। (सर्वज्ञसिद्धिप्रस्तावे रागाऽऽदीनां ज्ञानाऽऽवरणत्वम् (ज्ञानाऽऽवरणीयस्योत्तरप्रकृतीरधिकृत्य बन्धोदयसत्तास्थानानां संवेधः “कम्म" शब्दे तृतीयभागे 266 पृष्ठे गतः) णाणावरणिज न०(ज्ञानाऽऽवरणीय) ज्ञानमावृणोतीति ज्ञानाऽऽवरणीयम्। ज्ञानाऽऽवरणकर्मणि, "सरउग्णयससिणिम्मलतरस्स जीवस्स छायणं जमिह। नाणाऽऽवरणं कम्म, पडोवम होइएवं तु॥१॥" स्था०२ ठा०४उ०) णाणावरणिजे कम्मे दुविहे पण्णत्ते / तं जहा-देसणाणाव