________________ णाणसागर 1964 - अभिधानराजेन्द्रः - भाग 4 णाणायार ताः। अस्य विक्रमसंवत् 1405 मिते जन्म, 1417 मिते दीक्षा, 1441 मिते सूरिपदं, 1460 मिते स्वर्गतिः / जै०६०। णाणसार न०(ज्ञानसार) यशोविजयोपाध्यायकृते पूर्णाष्टकाऽऽदिकेऽष्ट श्लोकाऽऽत्मकद्वात्रिंशदष्टकविभूषिते ग्रन्थविशेष, अष्ट०१ अष्ट। णाणसिद्ध पुं०(ज्ञानसिद्ध) भवस्थकेवलिनि, दश०४ अ०। णाणा अव्य०(नाना)न+ना। विनार्थे , अनेकार्थे, उभयार्थे च। वाच०। "णाणादुमलयाऽऽइन्न, णाणापक्खिणिसेविअं / णाणाकुसु मसंछन्नं, उजाणं णंदणोवम / 1 / " नानाद्रुमलताकीर्ण विविधवृक्षवल्लीभिर्व्याप्तम्। उत्त०२० अ०! सूत्र०ा रा० स० णाणाइगुणजुय त्रि०(ज्ञानाऽऽदिगुणयुत) सम्यग्ज्ञानश्रद्धानगुरु भक्तिसत्त्वप्रभृतिगुणसंपन्ने, पञ्चा०२ विव०। णाणाछंद त्रि०(नानाछन्द) नाना भिन्नश्छन्दोऽभिप्रायो येषां ते तथा। भिन्नाभिप्रायेषु, सूत्र०२ श्रु०२अ०॥ णाणादिहि त्रि०(नानादृष्टि) नानारूपा दृष्टिदर्शनं येषां ते तथा। सूत्र०२ श्रु०१ अ०१उ०। नानारूपा दृष्टिरन्तःकरणप्रवृत्तिर्येषां ते तथा / सर्वज्ञप्रणीताऽऽगमानाश्रयणान्निबन्धनाभावाद् भिन्नदर्शनेषु, सूत्र०२ श्रु०२० णाणादुवग्गह पुं०(ज्ञानाऽऽद्युपग्रह) साधुगतज्ञानप्रभृतिगुणोपष्टम्भे, पश्चा०१२ विवा णाणापन्न त्रि०(नानाप्रज्ञ) नानाप्रकारा विचित्रक्षयोपशमात् प्रज्ञायतेऽ नयेति प्रज्ञा, सा विचित्रा येषां ते तथा / नानामतिषु, सूत्र०२ श्रु०२ अ०। णाणापिंडरय त्रि०(नानापिण्डरत) नाना अनेकप्रकाराभिग्रहविशेषात प्रतिगृहमल्पाल्पग्रहणाच पिण्ड आहारपिण्डः, नाना चासो पिण्डश्च नानापिण्डः, अन्तप्रान्ताऽऽदि वा / तस्मिन् रता नानापिण्डरताः / नानापिण्डेऽनुद्वेगवत्सु, 'णाणापिंडरया दंता, तेण चंति साहुणो।' दश०१० णाणाभिगम पुं०(ज्ञानाभिगम) मत्यादिज्ञानेन बोधे, स्था०३ ठा०२०। णाणामणि पुं०(नानामणि) नानाप्रकारेषु मणिषु, राधा णाणामणिकणगरयणभूसणविराइयंगमंगाणं / नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि, तै नामणिकनकरत्नभूषणैर्विराजितान्यङ्गोपाङ्गानि यासा तास्तथा तासाम् / णाणामणिकणगरयणविमलमहरिहणिउणोचियमिसमिसंतविरइयमहाभरणकडगतुडियवरभूसणुजलंतपीवरपलंवदाहिणभुयं पसारेति। नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्ताऽऽदयः, कनकानि नानावर्णतया, रत्नानि नानाविधानि कर्केतनाऽऽदीनि, तथा विमलानि निर्मलानि, तथा महान्तमुपभोक्तारमर्हति / यदि वामहदुत्सर्व क्षणमर्हन्तीति महार्हाणि, तथा निपुणं निपुणबुद्धिगम्यं यथा भवति। रा०ा भाजी०। ''णाणामणितित्थसुबद्धाओ।" नानामणिभिर्नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः / रा० जी०'णाणामणि मा लंकिया।" नानामणयो नानामणिमयानि दामानि मालास्तैरलड्कृतानि नानामणिदामालकृतानि। रा० जी०। नानाजातीयेषु मणिषु, कल्प०२ क्षण। णाणामल्ल न०(नानामाल्य) नानारूपे पुष्पे, जी०३ प्रति०४ उ०। "नानामल्लपिणद्धा।" नानारूपाणि माल्यानि पुष्पाणि पिनद्धानि आविद्धानि यासा ता नानामाल्यपिनद्धाः / क्तान्तस्य परनिपातः, सुखाऽऽदिदर्शनात् / रा० णाणामय न०(ज्ञानामृत) ज्ञानमवबोधः, तदेवामृतम्, अविनाशिपदहेतुत्वात् / अष्ट०७ अष्टका ज्ञानरूपे पीयूषे, 'पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् / साम्यताम्बूलमास्वाद्य, तृप्तिं याति परां मुनिः ||1|| अष्ट०१०अष्ट। णाणायार पुं०(ज्ञानाचार) ज्ञानं श्रुतज्ञानं, तद्विषय आचारः / स०२३सम०। श्रुतज्ञानविषये कालाध्ययनविनयाध्यापनाऽऽदिरूपे व्यवहारे, स०१अङ्ग। साम्प्रतं ज्ञानाऽऽचारमाहकाले विणएँ बहुमाणे, उवहाणे तह य अनिण्हवणे। वंजणअत्थतदुभए, अट्ठविहो नाणमायारो।।१६।। (काल इति) यो यस्याङ्गप्रविष्टाऽऽदेः श्रुतस्य काल उक्तः, तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो, नान्यदा, तीर्थकरवचनात्। दृष्ट च कृष्यादेरपि कालग्रहणे फलं, विपर्यये च विपर्यय इति। अत्रोदाहरणम्"एको साहू पादोसियं कालं घेत्तूण अइछताए वि पढमपोरिसीए अणुवओगेण पढति कालियं सुत्तं / सम्मद्दिट्टिदेवया चिंतेतिमा अण्णा पंतदेवया छलिज्ज त्ति काउतक्कं कुंडे घेत्तूण तक कं तक कं तितस्स पुरओ अभिक्खण 2 गयागयाइं करेति / तेण य चिरस्स सज्झायस्स वाघात करेइ त्ति / भणिया य अयाणिए ! को इमो तक्कस्स विक्कयणकालो? वेलं ता पलोवेह / तीए वि भणियं-अहो को इमो कालियसुयस्स सज्झायकालो त्ति? तओ साहुणा णायं-जहा ण एसा पागइत्थि त्ति / उवउत्तो णाओ अद्धरते दिण्णं मिच्छादुक्कडं / देवयाए भणियंमा एवं करेजासि, मा पंता छलेजा। तओ काले सज्झाइयव्वं, ण उ अकाले त्ति। दश०। (एतच तृतीयभागे 466 पृष्ठे 'कालायार' शब्दे द्रष्टव्यम्) तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयोऽभ्युत्थानपादधावनाऽऽदिः, अविनयगृहीतं हि तदफलं भवति / दश०नि०३अ०) आचा०। (एवं विनयबहुमानोपधानानिहवाऽऽदीनां व्याख्या स्वस्वशब्दे द्रष्टव्या) अत्रानाचरणे प्रायश्चित्तम्इदाणि कालाणायाराऽऽदिसु जेऽभिहिता पच्छित्ता, ते केइ मतविसेसिया जहा भवंति न भवंति य, तहा भण्णतिसुत्तमि एते लहुगा, पच्छित्ता अत्थे गुरुग केसिं वि। तं तु ण पुज्जति जम्हा, दोण्ह विलहुआ अणज्झाए।।२१।। जेएतेपच्छित्ता भणितातेसुत्ते लहुगा, अत्थे गुरुगा, केसिंमतेणेव भण्णति। आयरिओ भणतितदिद केसिंमतंण जुजते, णयघडए, णोववंत्ति पडिच्छति। सीसो भणतिकम्हा? आयरिओ भणतिजम्हा दोण्ह विलहुता अणज्झाए