________________ णाणमंजरी 1963 - अभिधानराजेन्द्रः - भाग 4 णाणसागर ठा। रहस्यानां, ज्ञानाल्लब्धोदयेन च / देवचन्द्रेणः बोधार्थ , सट्टीकेयं / णाणविसंवायणाजोग पुं०(ज्ञानविसंवादनायोग)ज्ञानस्यज्ञानिनां वा विनिर्मिता'' ||1|| वैक्रमीये रसनिधिजलधिचन्द्र 1796 मिते संवत्सरे। व्यभिचारदर्शनाय व्यापारे, भ०८।०६ उ० अए०३२ अष्ट। णाणविसोहि स्त्री०(ज्ञानविशुद्धि) ज्ञानाऽऽचारपरिपालनतो ज्ञानस्य णाणमंत त्रि०(ज्ञानवत्) ज्ञानशालिनि, नि०चू०१उ०) विशुद्धौ, स्था०१० ठा०। णाणमग्ग त्रि०(ज्ञानमग्न) आत्मस्वरूपोपलब्धियुक्ते, अष्ट०२ अष्टा णाणवुड्ड पुं०(ज्ञानवृद्ध) ज्ञानं हेयोपादेयवस्तुनिश्चयः, तेन वृद्धा णाणमय पुं०(ज्ञानमद) आत्मनो विज्ञत्वहेतुकेऽहङ्कार, "ज्ञानं मददर्पहरं, महान्तः / ध०१ अधि०श्रुतस्थविरेषु, हा०२४ अष्ट०। माद्यति यस्तेन तस्य को वैद्यः? अगदो यस्य विषायति, तस्य चिकित्सा ज्ञानबुद्ध पुं० / ज्ञानेन प्रतिबुद्धे, स्था०२ ठा०४उ०। (व्याख्याऽस्य 'बुद्ध' कथं क्रियते?" / / 1 / / सूत्र०१ श्रु०१३अ०। शब्देद्रष्टव्या) *ज्ञानमय त्रि०। ज्ञानाऽऽत्मके, आव०४० णाणसंका स्त्री०(ज्ञानशङ्का) श्रुतज्ञानविषयकशङ्कायाम, सूत्र०१ णाणमूढ पुं०(ज्ञानमूढ) उदितज्ञानाऽऽवरणे, स्था०२ ठा०४ उ०। श्रु०१३अ० णाणसंपण्ण पुं०(ज्ञानसंपन्न) श्रुतसंपन्ने, सच दोषविपाकं प्रायश्चित्तं, गाणमोह पुं०(ज्ञानमोह) ज्ञानविषयके मोहे, स्था०२ ठा०४ उ०। चाऽवगच्छतीति आलोचनाऽर्हतयोक्तः। स्था०८ ठा०। (व्याख्याऽस्य 'मोह' शब्दे द्रष्टव्या) णाणसंपण्णया स्त्री०(ज्ञानसंपन्नता) श्रुतज्ञानसहितत्वे, (उत्त०) णाणरासि पुं०(ज्ञानराशि) सद्बोधनिकरे, पञ्चा०१५ विव०| नाणसंपण्णयाए णं भंते ! जीवे किं जणयइ ? नाणसंपण्णणाणवलन०(ज्ञानबल) अतीताऽऽदिवस्तुपरिच्छेदसामर्थ्य , स्था०१० याए णं जीवे सधभावाभिगमं जणयइ, नाणसंपण्णे य णं जीवे चाउरंतसंसारकंतारे न विणस्सइ। "जहा सूई ससुत्ता पडिया णाणवाइ(ण) त्रि०(ज्ञानवादिन) यथाऽवस्थितवस्तुपरिज्ञानादेव मोक्ष विन विणस्सई / तहा जीवो ससुत्तो संसारे वि न विणस्सइ" इत्येवंवादिनि, सूत्र०१ श्रु०६ अ० ||1|| नाणविणयतवचरित्तजोगं संपाउणइ, ससमयपरसमयणाणवि त्रि०(ज्ञानवित्) ज्ञानं यथाऽवस्थितपदार्थपरिच्छेदकं तद्वत्तीति विसारए संघायणिज्जे भवइ / / 6 / / ज्ञानवित्। ज्ञानवेत्तरि, "से आयविणाणवि' आचा०१ श्रु०३ अ०१उ०। हे भदन्त ! ज्ञानसंपन्नतया ज्ञानस्य श्रुतज्ञानस्य संपन्नता श्रुतणाणविणय पुं०(ज्ञानविनय) ज्ञानमाभिनिबोधिकाऽऽदि पञ्चधा, तदेव ज्ञानसंपत्तिः, तया जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! विनयो, ज्ञानस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः। स्था०७ ठा०। श्रुतज्ञानसंपन्नतया जीवः सर्वभावाभिगमम् सर्वे चतेभावाश्च सर्वभावाः ज्ञानाना श्रद्धानभक्तिबहुमानतद्दृष्टार्थभावनाविधिग्रहमत्यादिना-ऽभ्यासे, जीवाजीवाऽऽदयः, तेषामभिगमः सर्वभावाऽभिगमः,तं सर्वभावाभिगमं भ०२५ श०७उ०। ज्ञानविनयः पञ्चधा, ज्ञानस्य पक्षविधत्वात् / औ०। जीवाजीवाऽऽदितत्त्वज्ञानं जनयति। तथा ज्ञानसंपन्नो जीवश्चतुरन्तज्ञानविनयमाह संसारकान्तारे चतुर्गतिलक्षणे संसारवने न विनश्यति मोक्षाद् विशेषेण नाणं सिक्खइ नाणं, गुणेइ नाणेण कुणइ किच्चाई। दूर नादृश्यो भवति। तथाहि-ससूत्रा सूचीकचवराऽऽदिषु पतिता सतीन नश्यति-अदृश्या न भवति, नाशं न प्राप्नोति / तथा जीवोऽपि ससूत्रः नाणी नवं न बंधइ, नाणविणीओ हवइ तम्हा।।३।। श्रुतज्ञानसहितः संसारे विनष्टो न भवतीति भावः / ततश्च श्रुतज्ञानज्ञान शिक्षयत्यपूर्व ज्ञानमादत्ते, ज्ञानं गुणयति गृहीतं सत् प्रत्या विनयतपश्चारित्रयोगान् संप्राप्नोति / ज्ञानं च विनयश्च तपश्च चावर्तयति, ज्ञानेन करोति कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न रित्रयोगाश्च ज्ञानविनयतपश्चारित्रयोगाः, तान् सम्यक् प्रकारेण प्राप्नोति, बध्नाति, प्राक्तनं च विनयति यस्माद् ज्ञानविनीतो ज्ञानेनापनीतकर्मा तत्र ज्ञानम्-अवध्यादि, विनयः प्रसिद्धः, तपो द्वादशविधम्, चारित्रव्याभवति, तस्मादिति गाथाऽर्थः / / 83 // दश०६ अ०१उ०। पारास्तान् सर्वान् लभते, पुनः श्रुतज्ञानी स्वसमयपरसमयसङ्घातनीयो णाणविणयपरिहीण त्रि० (ज्ञानविनयपरिहीन) ज्ञानाऽऽचारपरिहीने, भवति स्वमतपरमतयोः सङ्घातनीयो मीलनीयः स्यात् / एतावता चं०प्र०२० पाहुन स्वमतपरमताभिज्ञत्वेन प्रधानपुरुषत्वात्, पण्डितेषु गणनीयो भवतीति णाणविमलगणि पुं०(ज्ञानविमलगणिन) श्रीवल्लभमुनिगुरौ, अयं भावः // 56|| उत्त०२६अग विक्रमसंवत् 1654 मिते विद्यमान आसीत् / अनेन महेश्वरसूरि- | णाणसमाहि पुं०(ज्ञानसमाधि) अपूर्वश्रुतावगाहनपूर्वकभावसमाधौ, कृतशब्दप्रभेदग्रन्थस्योपरि टीका कृता। जै०३०। "जह जह सुयमवगाहइ. अइसयरसपसरसंजुयमउव्वं / तह तह पल्हाइ णाणविराहणा स्त्री०(ज्ञानविराधना) विराधना खण्डना, ज्ञानस्य मुणी, णवणवसंवेगसद्धाए।।१।।" सूत्र०१ श्रु०१० अ० विराधना ज्ञानविराधना, ज्ञाननिन्दया गुर्वादिनिन्हवेन च ज्ञान- णाणसागर पुं०(ज्ञानसागर) तपागच्छीयसोमसूरीणां शिष्ये, खण्डनायाम, ध०३अधि०ा निवाऽऽदिरूपायां ज्ञानप्रत्यनीकतायाम, ग०४ अधि०। अनेनाऽऽवश्यकौघनियुक्तिचूण्या , मुनिसुव्रतस०१समा स्तवनं धनौघनवखण्डपार्श्वनाथस्तवनं चेत्यादयो अन्या रचि