SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ णाणत्ता 1962 - अभिधानराजेन्द्रः - भाग 4 णाणमंजरी जण वैनानात्वं द्रष्टव्यम् / एवमेकाऽऽदिप्रदेशावगाढानां क्षेत्रावगाढप्रदेशः | णाणपडिसेवणाकु सील पुं०(ज्ञानप्रतिसेवनाकुशील) ज्ञानस्य समानसंख्यानामपि द्रव्यकालभावैर्नानात्वम्, एकसमयाऽऽदिस्थितीनां प्रतिसेवनया कुशीलो ज्ञानप्रतिसेवनाकुशीलः / प्रतिसेवना-कुशीले, च स्थितिसमयैः समानसंख्यानामपिद्रव्यक्षेत्रभावैर्नानात्वम्, एकगुणका- भ०२५ श०६उ०। लकाऽऽदीनां च वर्णगन्धाऽऽदिगुणैः समानसंख्यानामपि द्रव्यक्षेत्र- | णाणपरिणाम पुं०(ज्ञानपरिणाम) ज्ञानलक्षणे जीवपरिणामे, प्रज्ञा० कालैनानात्वमिति // 2162 / / विशे०। आ०चू०। 15 पद। *ज्ञानात्मन् पुं० / ज्ञानविशेषत उपसर्जनीकृतदर्शनाऽऽदिरात्मा | णाणपरीसह पुं०(ज्ञानपरीषह) ज्ञान मत्यादि तत्परीषहणं च ज्ञानाऽऽत्मा। सम्यग्दृष्टरात्मनि, भ०१२ श०१० उ०। ज्ञानपरीषहः / विशिष्टस्य ज्ञानस्य सद्भावे मदवर्जन अभावे, दैन्यवर्जने, णाणदंसण न०(ज्ञानदर्शन) ज्ञानं च दर्शन च, ज्ञानेन वा दर्शनं ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, तथैवास्माभिर्दर्शितम् / ज्ञानदर्शनम् / ज्ञानदर्शनयुग्मे, "अस्थि णं मम अइसेसे नाणदसणे भ०८०८० समुप्पन्ने।" स्था०७ ठा णाणपायच्छित्त न०(ज्ञानप्रायश्चित्त) पापं छिनत्तीति / प्रायश्चित्तभेदे, णाणदंसणलक्खणा स्त्री०(ज्ञानदर्शनलक्षणा) ज्ञानं चदर्शनं चलक्षणं स्था०३ठा०४उन स्वरूपं यस्याः सा ज्ञानदर्शनलक्षणा। सम्यग् ज्ञानसम्यग्दर्शनरूपायां णाणपुरिस पुं०(ज्ञानपुरुष) ज्ञानलक्षणभावप्रधाने पुरुष, स्था०३ मोक्षमार्गगतो, "मोक्खमग्गगइंतत्थं,सुणेह जिणभासिय। चउकारण- ठा०१उ०। संजुत्तं, नाणदंसणलक्खण" ||1|| उत्त०२८ अग णाणपेजदोष न०(नानाप्रेमदोष) प्रेमचद्वेषश्च प्रेमद्वेष, नानाप्रकार प्रेमद्वेष णाणदंसणसमग्ग त्रि०(ज्ञानदर्शनसमग्र) ज्ञानदर्शनाभ्यां पूर्णे, "तत्तो | नानाप्रेमद्वेषम्। अविनयभेदे, स्था०३ ठा० ३उ०। णाणदसणसमग्गे" उत्त०८अ०| णाणप्पओस पुं०(ज्ञानप्रद्वेष) श्रुताऽऽदौ ज्ञाने, ज्ञानवत्सु याऽप्रीतौ, णाणदव्व न०( ज्ञानद्रव्य) ज्ञानद्रव्यं देवकार्ये उपयोगि स्यान्न वा, यदि भ०८श०६उ० स्यात्तदा देवपूजायां प्रासादाऽऽदौ वेतिप्रश्रे, उत्तरम्- "एकत्रैव स्थानके णाणप्पयार त्रि०(नानाप्रकार) विचित्रे, सूत्र०१ श्रु०१३ अ आव०॥ देवरिक्तं, क्षेत्रद्वय्यामेव तु ज्ञानरिक्तम् / सप्तक्षेत्र्यामेव तु स्थापनीयं, णाणप्पवाय न०(ज्ञानप्रवाद) यत्र ज्ञान मत्यादिकं स्वरूपभेदाऽऽदिभिः श्रीसिद्धान्तो जैन एवं ब्रवीति / / 1 / / " एतत्काव्यमुपदेशसप्ततिका- प्रोद्यते तज्ज्ञानप्रवादम्। सा स्था०ा ज्ञानं ज्ञानाऽऽदिभेदभिन्नं पञ्चप्रकार प्रान्तेऽस्त्येतदनुसारेण ज्ञानद्रव्यं देवपूजायां प्रासादाऽऽदौ चोपयोगि तत्सप्रपञ्चं वदति ज्ञानप्रवादम्।नं। ज्ञानस्य मतिज्ञानाऽऽदिपञ्चकस्य भवतीति। 84 प्र०ा सेन०२ उल्ला०। भेदप्ररूपणा यस्मात् तज्ज्ञानप्रवादम्। चतुर्दशानां पूर्वाणां पञ्चमे, स० णाणदाण न०(ज्ञानदान) श्रुतज्ञाने, "अन्येभ्यो भव्यवर्गेभ्योऽध्या- स्था। तस्य पदपरिमाणमेका पदकोटी / नं० "नाणप्पवायस्स णं पनश्रावणाऽऽदिभिः / यद्दानमागमस्यैतज्ज्ञानदानमुदाहृतम् / / 1 / / " पुवस्स वारस वत्थूपण्णत्ता"। सा ग०२अधि। णाणफल त्रि०(ज्ञानफल) ज्ञानं फलं येषां तानि ज्ञानफलानि / णाणदिट्ठि स्त्री०(ज्ञानदृष्टि) तत्त्वज्ञानरूपायां दृष्टौ, अष्ट०१ अष्ट। श्रुतज्ञानाऽऽराधनाऽऽदिषु कर्मसु, उत्त०२ अ० णाणदीव पुं०(ज्ञानदीप) अज्ञानध्वान्तनाशात् तत्त्वज्ञानप्रदीपे, द्वा० | णाणबल न०(ज्ञानबल) ज्ञानबलमतीताऽऽदिवस्तुपरिच्छेदसामर्थ्यम्, 25 द्वा०। चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा तस्मिन् / स्था०१० ठा०। णाणधण त्रि०(ज्ञानधन) ज्ञानवित्ते विपश्चिति, आव०४ अ०। णाणबोहि पुं०(ज्ञानबोधिन्) ज्ञानाऽऽवरणक्षयोपशमभूता ज्ञानप्राप्तिः / णाणधम्मपुं०(ज्ञानधर्म) वर्धमानसूरिवंशपरम्परायां साधुरङ्गसूरः शिष्ये, / स्था०२ ठा०४उ० "तच्छिष्या ज्ञानधर्माख्याः, पाटकाः परमोत्तमाः / जैनाऽऽगमरह- णाणभट्ट त्रि०(ज्ञानभ्रष्ट) 5 त०। सदसद्विवेकभ्रष्टे, आचा०१ श्रु०६ स्यार्थदायका गुणनायकाः / / 1 / / ' तच्छिष्याणां दीपचन्द्राणां अ०४०। शत्रुजयाऽऽद्यनेकतीर्थेषु प्रतिष्ठाविधायिनां शिष्येण देवचन्द्रेण णाणभाव पु०(ज्ञानभाव) अधिगमे उपयोगे, नि०चू०२०3०। यथोविजयकृतज्ञानसाराष्टकस्य टीका विरचिता। अष्ट०३२ अष्ट। णाणभावणा स्त्री०(ज्ञानभावना) ज्ञानस्य भावना ज्ञानभावना। एवंभूतं णाणपज्जव पुं०(ज्ञानपर्याय) ज्ञानविशेषे बुद्धिकृतेऽविभागपलि-च्छेदे, मौनीन्द्रं ज्ञानप्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपायां भ०२ श०१उ०। भावनायाम, आचा०२ श्रु०३चू०१ अ०१3०। णाणपडि णीयया स्त्री०(ज्ञानप्रत्यनीकता) ज्ञानस्य श्रुताऽऽदेः | णाणमंजरी स्त्री०(ज्ञानमञ्जरी) यशो विजयोपाध्यायकृततत्साधनस्य पुस्तकाऽऽदेः (कर्म०१कर्म०) तदभेदाद् ज्ञानवता वा ज्ञानसाराभिधाष्टकग्रन्थस्य देवचन्द्रगणिकृतायां टीकायाम्. सा सामान्येन प्रतिकूलतायाम्, भ०८श०६ उ०| चात्यशुद्धति विद्वज्जनचेतश्चमत्कृतिं नादधाति ।"स्याद्वादसु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy