SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ णाण १९७८-अभिधानराजेन्द्रः - भाग 4 णाण गोयमा ! नाणी वि, अण्णाणी वि, जे नाणी, ते अत्थेगइया तिनाणी, अत्थेगइया चउनाणी, जे तिनाणी, ते आभिणिबो-- हियणाणी, सुयणाणी, ओहिणाणी / जे चउनाणी, ते आभिणिबोहियणाणी०जाव मणपज्जवणाणी। जे अण्णाणी, ते नियमा तिअण्णाणी। तं जहा-मइअण्णाणी, सुयअण्णाणी, विभंगणाणी। केवलदसणअणागारोवउत्ता जहा केवलणाण-लद्धिया।। (सागारोवउत्ता इत्यादि) आकारो विशेषः, तेन सह यो बोधः स साकारो, विशेषग्राहिको बोध इत्यर्थः / तस्मिन्नुपयुक्ताः तत्संवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, स्यात् द्वे, स्यात् त्रीणि, स्यात् चत्वारि, स्यादेकं, यच स्यात् द्वे इत्याधुच्यते, तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदैकमेव ज्ञानमज्ञानं चेति, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति / अथ साकारोपयोगभेदापेक्षमाह-(आभि–णीत्यादि) (ओहिणाणसागारेत्यादि) अवधिज्ञानसाकारोपयुक्ता यथा अवधिज्ञानलब्धिकाः प्रागुक्ताः, स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात्, स्याचतुर्जानिनो मतिश्रुतावधिमनः पर्यवयोगात् तथा वाच्याः / (मणपज्जव इत्यादि) मनः पर्यवज्ञानसाकारोपयुक्ता यथा मनःपर्यवज्ञानलब्धिकाः प्रागुक्ताः, स्यात् त्रिज्ञानिनो मतिश्रुतमनः पर्यवयोगात्, स्याचतुर्जानिनः केवलवर्जज्ञानयोगात् तथा वाच्या इति / (अणागारोवउत्ताणमित्यादि) अविद्यमान आकारो यत्र तदनाकारं दर्शनं, तत्रोपयुक्ताः तत्संवेदका ये ते तथा. ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां लब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव / (एवमित्यादि) यथा अनाकोरोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ताः,एवं चक्षुर्दर्शनाऽऽधुपयुक्ता अपि (नवरं ति) विशेषः पुनरयम्-- चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति। (36) योगद्वारेसजोगीणं भंते ! जीवा किं नाणी, अण्णाणी? जहा सकाइया। एवं मणजोगी, वयजोगी वि, कायजोगी वि, अजोगी जहा सिद्धा। (सजोगीणमित्यादि) (जहा सकाइय ति) प्रागुक्त कायद्वारे यथा सकायिका भजनया पञ्च ज्ञानाः त्र्यज्ञानाश्चोक्ताः, तथा सयोगा अपि वाच्याः / एवं मनोयोगाऽऽदयोऽपि, केवलिनोऽपि, मनोयोगाऽऽदीना भावात् / तथा मिथ्यादृशां मनोयोगाऽऽदिमतामज्ञानत्रयभावाच / (अजोगी जहा सिद्ध त्ति) अयोगिनः केवललक्षणेकज्ञानिन इत्यर्थः / (37) लेश्याद्वारेसलेस्साणं भंते ? जहा सकाइया / किण्हलेस्साणं भंते ? जहा सकाइया सइंदिया। एवं०जाव पम्हलेस्सा, सुकलेस्सा, जहा सलेस्सा / अलेस्सा? जहा सिद्धा। (जहा सकाइय त्ति) सलेश्याः सकायिकवद्भजनया पञ्च ज्ञानाः, त्र्यज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात्। (कण्हले स्सेत्यादौ) (जहा सइंदिय त्ति) कृष्णलेश्याश्वतु निनः त्र्यज्ञानिनश्व भजनयेत्यर्थः। (सुक्कलेस्सा जहा सलेस्स त्ति) पञ्च ज्ञानिनो भजनया व्यज्ञानिनश्चेत्यर्थः / (अलेस्सा जहा सिद्ध त्ति) एकज्ञानिन इत्यर्थः। (38) कषायद्वारेसकसाइयाणं भंते ! जहा सइंदिया। एवं जाव लोहकसाइयाणं। अकसाइयाणं भंते ! किं णाणी, अण्णाणी? पंच नाणाई भयणाए। (सकसाइया जहा सइदिय त्ति) भजनया, केवलिवर्जचतुर्ज्ञानिनरत्र्यज्ञानिनश्वेत्यर्थः / (अकसाइयाणमित्यादि) अकषायिणां पश्च ज्ञानानि भजनया, कथमुच्यते? छद्मस्थो वीतरागः केवली चाकषायः, तत्र छास्थवीतरागस्याऽऽद्यज्ञानचतुष्क भजनया भवति, केवलिनस्तु पञ्चममिति। (36) वेदद्वारेसवेदगाणं भंते ! जहा सइंदिया / एवं इत्थिवेदगा वि, एवं पुरिसवेदगा पि, नपुंसगवेदगा वि। एवं अवेदगा, जहा अकसाइया। (जहा सइंदिय त्ति) सवेदकाः सेन्द्रियवदजनया केवलिवर्जचतुज्ञानिनः,त्र्यज्ञानिनश्च वाच्याः। (अवेद्वगा जहा अकसाइयत्ति) अवेदका अकषायिवद्भजनया पञ्चज्ञाना वाच्याः, यतोऽनिवृत्तिबादयराऽऽदयोsवेदका भवन्ति, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया, केवलिना तु पञ्चममिति। (४०)आहारकद्वारेआहारगाणं भंते ! जीवा? जहा सकसाइया, नवरं केवलनाणं पि / अणाहारगाणं भंते ! जीवा किं णाणी, अण्णाणी ? मणपजवनाणवज्जाइं नाणाई अन्नाणाई तिण्णि भयणाए। (आहारगेत्यादि) सकषाया भजनया चतुर्मानास्त्र्यज्ञानाश्चोक्ताः, आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति / (अणाहारगाणमित्यादि) मनःपर्यवज्ञानमाहारकाणामेवाऽद्यं पुनर्ज्ञानत्रयमज्ञानत्रयं च विग्रहे केवलं च केवलिनः समुद्धातशैलेशीसिद्धावस्थास्वनाहारकाणामपि स्यात्। अत उक्तम्(मणपञ्जयेत्यादि) भ०८ श०२ उ०। प्रज्ञा०। अष्ट। कर्म०। (गुणस्थानकमाश्रित्य ज्ञानविचारो 'गुणट्टाण' शब्दे तृतीयभागे 627 पृष्ठे कृतः) 'मागहा इंगिएणं तु, पेहिएणय कोसला। अद्भुत्तेण उपंचाला, नाणुत्तं दक्खिणावहा / / 1 / / '' व्य०१० उ०। (आभिनियोधिकाऽऽदिज्ञानानां विषयाः 'आभिणिबोहियणाण' इत्यादिशब्दे द्रष्टव्याः) (कायस्थितिः 'कायट्टिइ' शब्दे तृतीयभागे 458 पृष्ठे उक्ता) ('पज्जव' शब्दे आभिनिबोधिकाऽऽदिज्ञानपर्यवा द्रष्टव्याः) (जीवाः प्रत्याख्यान जानन्तीति ‘पञ्चक्खाण' शब्दे वक्ष्यते) (41) तत्त्वसंवेदनं ज्ञानम्विषयप्रतिभासं चाऽऽत्मपरिणतिमत्तथा। तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः।।१।। विषयः श्रोत्राऽऽदीन्द्रियज्ञानगोचरः शब्दाऽऽदिः, तस्यैव न पुनस्तत्प्रवृत्तौ तज्जन्यस्याऽऽत्मनोऽर्थानर्थसद्भावस्य, प्रतिभासः प्रति
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy