SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ णाण 1977- अमिधानराजेन्द्रः - भाग 4 णाण पंच नाणाई भयणाए। तस्स अलद्धियाणं मणपज्जवनाणवज्जाई नाणाई अण्णाणाई तिण्णि य भयणाए / बालपंडियवीरियलद्धियाणं तिण्णि नाणाइं भयणाए। तस्स अलद्धियाणं पंच णाणाई तिण्णि अण्णाणाई भयणाए। (दाणलद्धियाणमित्यादि)दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्धिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च / तत्र ये ज्ञानिनः तेषां पञ्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्। ये तु अज्ञानिनः तेषां त्रीणि अज्ञानानि भजनयैव, दानस्यालब्धिकास्तु सिद्धाः, ते च दानान्तरायक्षयेऽपि दातव्याभावात् संप्रदानासत्त्वात् दानप्रयोजनाभावाच दानालब्धय उक्ताः, ते च नियमात् केवलज्ञानिन इति, लाभभोगोपभोगवीर्यलब्धिः सेतरा। अतिदिशन्नाह-(एवमित्यादि) इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः / ननु दानाऽऽद्यन्तरायक्षयात्केवलिनां दानाऽऽदयः सर्वप्रकारेण कस्मान्न भवन्तीति? उच्यते-प्रयोजना-भावात्, कृतकृत्या हि ते भगवन्त इति / (बालवीरियलद्धियाण-मित्यादि) बालवीर्यलब्धयोऽसंयताः, तेषा च ज्ञानिनां त्रीणि ज्ञानानि, अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदल-ब्धिकास्तु संयताः, संयतासंयताश्च, ते च ज्ञानिन एव; तेषां च पञ्च ज्ञानानि भजनया। ''पंडियवीरिय'' इत्यादौ (तस्स अलद्धियाण ति) असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासयतानामाद्यज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु पण्डितवीर्यलब्धिवतामेवेति, नान्येषाम् / अत उक्तम्-(मणपज्जवेत्यादि) सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाऽऽद्यनुष्ठाने प्रवृत्त्यभावात्। "बालपंडिय' इत्यादौ (तस्स अलद्धियाणं ति) अश्रावकाणामित्यर्थः / इंदियलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा! चत्तारि नाणाई, तिण्णि य अन्नाणाई भयणाए। तस्स अलद्धियाणं पुच्छा? गोयमा ! नाणी नो अण्णाणी नियमा एगनाणी / केवलणाणी / सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्स अलद्धियाणं पुच्छा? गोयमा! नाणी वि, अण्णाणी वि। जे नाणी, ते अत्थेगइया दुनाणी, अत्थेगइया एगनाणी / जे दुनाणी, ते आमिणिबोहियनाणी, सुयणाणी। जे एगनाणी, ते केवलनाणी, जे अण्णाणी, ते नियमा दुअण्णाणी। तं जहा-मतिअण्णाणी, सुयअण्णाणी। चक्खिदियघाणिंदियलद्धियाणं अलद्धियाण य जहेव सोइंदियलद्धिया अलद्धिया / जिभिं-दियलद्धियाणं चत्तारि नाणाई, तिण्णि अन्नाणाई भयणाए। तस्स अलद्धियाणं पुच्छा ? गोयमा ! नाणी वि, अन्नाणी वि। जे नाणी, ते नियमा एगनाणी केवलनाणी, जे अन्नाणी, ते णियमा दुअण्णाणी। तं जहा-मइअन्नाणी य, सुयअन्नाणी य / फासिंदियलद्धिया य, अलद्धिया य जहा इंदियलद्धिया अलद्धिया य। (इदियलद्धियाणमित्यादि) इन्द्रियलब्धिका ये ज्ञानिनः, तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति, तेषां के वलिनामिन्द्रियोपयोगाभावात् / ये त्वज्ञानिनः, तेषामज्ञानत्रयं भजनयैवेति / इन्द्रियालब्धिकाः पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति। (सोइंदिय इत्यादि) श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इववाच्याः,तेच ये ज्ञानिनः, ते अकेवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनया त्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनः ते आद्यद्विज्ञानिनः, ते च अपर्याप्तकाः सासादनसम्यग्दर्शनिनो विकलेन्द्रिया एकज्ञानिनोवा केवलज्ञानिनः,ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानिनः ते पुनराद्याज्ञानद्वयवन्त इति / (चक्खिदिय इत्यादि) अयमर्थः--यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि भजनया, त्रीणि चाज्ञानानि भजनयैव, तदलब्धिकानां च द्वे ज्ञाने, द्वे चाज्ञाने, एकं च ज्ञानमुक्तम् / एवं चक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानां तदलब्धिकानां च याच्यम्, तत्र चक्षुरिन्द्रियलब्धिका घ्राणेन्द्रियलब्धिकाश्च ये पञ्चेन्द्रियाः, तेषां केवलवर्जानि चत्वारि ज्ञानानि, त्रीणि चाज्ञानानि भजनया. ये तु विकलेन्द्रियाः चक्षुरिन्द्रियघ्राणेन्द्रियलब्धिकाः, तेषां सासादनसम्यग्दर्शनभावे आद्यं ज्ञानद्वयं, तदभावे त्वाद्यमेवा-ज्ञानद्वयम्, चक्षुरिन्द्रियघाणेन्द्रियालब्धिकास्तु यथा-योगं त्रिव्ये केन्द्रियाः केवलिनश्च, तत्र त्रिद्वीन्द्रियाऽऽदीनां सासादनभावे आद्यज्ञानद्वयसंभवः, तदभावे त्वाद्याज्ञानद्वयसंभवः, केवलिनां त्वेकं केवलज्ञानमिति / "जिभिंदिय'' इत्यादौ (तस्स अलद्धिय त्ति) जिह्वालब्धिवर्जिताः, ते च केवलिन एकेन्द्रियाश्चेत्यत आह-(नाणी वीत्यादि) ये ज्ञानिनस्ते नियमात् केवलज्ञानिनः, येऽज्ञानिनस्ते नियमाद् व्यज्ञानिनः, एकेन्द्रियाणां सासादनभावतोऽपि सम्यग्दर्शनस्याभावात्, विभङ्गाभावाचेति / (फासिंदिय इत्यादि) स्पर्शनेन्द्रियलब्धिकाः केवलज्ञानवर्जज्ञानचतुष्कवन्तो भजनया, तथैवाज्ञानत्रयवन्तो वा, स्पर्शनेन्द्रियालब्धिकास्तु केवलिन एव / इन्द्रियलब्ध्यलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तम्-(जहा इंदिय इत्यादि) (35) उपयोगद्वारेसागारोवउत्ताणं भंते ! जीवा किं णाणी, अण्णाणी ?पंच णाणाइं, तिण्णि अण्णाणाई भयणाए / आभिणिबोहियणाणसागारोवउत्ताणं भंते ! चत्तारिणाणाई भयणाए। एवं सुयणाणसागारोवउत्ता वि1 ओहिणाणसागारोवउत्ता जहा ओहिणाणलद्धिया / मणपज्जवणाणसागारोवउत्ता जहा मणपज्जवणाणलद्धिया। केवलणाणसागारोवउत्ता जहा केवलणाणलद्धिया। मइअण्णाणसागारोवउत्ताणं तिण्णि अण्णाणाई भयणाए / एवं सुयअण्णाणसागारोवउत्ता वि। विभंगणाणसागारोवउत्ताणं तिण्णि अण्णाणाइ नियमा। अणागारोवउत्ताणं भंते ! जीवा किं णाणी, अण्णाणी ? पंच नाणाई, तिणि अण्णाणाई भयणाए। एवं चक्खुदंसणअचक्खुदंसण अणागारोवउत्ता वि, नवरंचत्तारिनाणाई, तिणि अण्णाणाईभयणाए। ओहिदसण अणागारोवउत्ताणं पुच्छा?
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy