SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ णाण 1975 - अभिधानराजेन्द्रः - भाग 4 णाण तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्य भावात्, त्रीणि ज्ञानान्यज्ञानानि वा स्युरिति / (नोपजत्तगनोअपजत्तग त्ति) सिद्धाः। / (31) भवस्थद्वारेनिरयभवत्थाणं भंते ! जीवा किं णाणी, अण्णाणी? जहा / निरयगइया / तिरियभवत्थाणं भंते ! जीवा किं णाणी, अण्णाणी? तिण्णि णाणा, तिण्णि अण्णाणा भयणाए, मणुस्सभवत्था जहा सकाइया / देवभवत्थाणं भंते ! जहा निरय-भवत्था, अभवत्था ? जहा सिद्धा।। (निरयभवत्थाणमित्यादि) निरयभवे तिष्ठन्तीति निरयभवस्थाः प्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकाः त्रिज्ञानाः, व्यज्ञानास्त्र्यज्ञानाश्चोक्ताः, तथा वाच्या इति। (32) भव्यद्वारेभवसिद्धिया णं भंते ! जीवा किं णाणी, अण्णाणी ? जहा सकाइया / अभवसिद्धियाणं पुच्छा? गोयमा ! नो णाणी, अण्णाणी, तिण्णि अण्णाणाई भयणाए, नो भवसिद्धिया, नो अभवसिद्धियाणं जीवा जहा सिद्धा। भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद् भजनया पञ्चज्ञानाः, तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्धजनयैव त्र्यज्ञानाश्च वाच्या इति। अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात्, सदा मिथ्यादृष्टित्वात् तेषाम् / अत उक्तम्-"नो णाणी, अण्णाणी'' इत्यादीति। (33) संज्ञिद्वारेसण्णीणं पुच्छा? जहा सइंदिया, असण्णी जहा वेइंदिया, नो सण्णी, नो असण्णी, जहा सिद्धा। ज्ञानानि चत्वारि भजनया, अज्ञानानि च त्रीणि तथैवेत्यर्थः ।(असन्नी जहा वेइंदिय त्ति) अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्यर्थः / भ०५२०२उ०। (लब्धिभेदा 'लद्धि' शब्दे दर्शयिष्यन्ते) (34) लब्धिद्वारेणाणलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! णाणी, नो अण्णाणी, अत्थेगइया दुणाणी, एवं पंच णाणाई भयणाए। तस्स अलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! णो णाणी, अणाणी, अत्थेगइया दुअण्णाणी, तिण्णि अण्णाणाई भयणाए। आमिणिबोहियणाणलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी ? गोयमा ! णाणी, णो अण्णाणी, अत्थेगइया दुणाणी, चत्तारिणाणाई भयणाए। तस्स अलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! णाणी वि, अण्णाणी वि। जे णाणी, ते नियमा एगणाणी, केवलणाणी। जे अण्णाणी, ते अत्थेगइया दुअण्णाणी, तिणि अण्णाणाई भयणाए / एवं सुयणाणलद्धिया वि / तस्स अलद्धिया वि जहा आभिणिबोहियणाणस्स लद्धिया। ओहिणाणलद्धियाणं पुच्छा? गोयमा ! णाणी, णो अण्णाणी, अत्थेगइया तिण्णाणी, अत्थेगइया चउणाणी, जे तिण्णाणी, ते आमिणिबोहियणाणी, सुयणाणी, ओहिणाणी! जे चउणाणी, ते आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी, मणपज्जवणाणी / तस्स अलद्धियाणं पुच्छा ? गोयमा ! णाणी वि, अण्णाणी वि, ओहिणाणवज्जाइं चत्तारि णाणाई, तिणि अण्णाणाई भयणाए। मणपज्जवणाणलद्धियाणं पुच्छा? गोयमा ! णाणी, णो अण्णाणी, अत्थेगइया तिण्णाणी, अत्थेगइया चउणाणी। जे तिण्णाणी, ते आभिणिबोहियणाणी, सुयणाणी, मणपज्जवणाणी। जे चउणाणी, ते आमिणिबोहियणाणी सुयणाणी, ओहिणाणी, मणपज्जवणाणी / तस्स अलद्धियाणां पुच्छा? गोयमा ! णाणी वि, अण्णाणी वि / मणपज्जवणाणवज्जाइं चत्तारि णाणाइं, तिण्णि अण्णाणाई भयणाए। के वलणाणलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! णाणी, णो अण्णाणी नियमा एगणाणी, केवलणाणी / तस्स अलद्धियाणं पुच्छा? गोयमा ! णाणी वि, अण्णाणी वि, के वलणाणवजाइं चत्तारि णाणाई, तिण्णि अण्णाणाई भयणाए। अण्णाणलद्धियाणं मंते ! पुच्छा? गोयमा ! नो णाणी, अण्णाणी, तिण्णि अण्णाणाई भयणाए / तस्स अलद्धियाणं भंते ? गोयमा! णाणी, नो अण्णाणी, पंच नाणाई भयणाए, जहा अण्णाणस्स लद्धिया अलद्धिया भणिया, एवं मइअण्णाणस्स, सुयअण्णा-णस्स य लद्धिया अलद्धिया य भाणियव्वा / विभंगणालद्धियाणं तिण्णि अण्णाणाई नियमा / तस्स अलद्धियाणं पंच णाणाई भयणाए, दो अण्णाणाई नियमा। दसणलद्धियाणं भंते ! जीवा किं णाणी, अण्णाणी ? गोयमा! णाणी वि, अण्णाणी वि, पंच णाणाई, तिणि अण्णाणाई भयणाए। तस्स अलद्धियाणं भंते! जीवा किं णाणी, अण्णाणी? गोयमा ! तस्स अलद्धिया नस्थि / सम्मईसणलद्धियाणं पंच नाणाई भयणाए / तस्स अलद्धियाणं तिण्णि अण्णाणाई भयणाए। मिच्छादसणलद्धियाणं भंते ! पुच्छा? गोयमा ! नो नाणी, अन्नाण्णी, तिपिण अण्णाणाई भयणाए। तस्स अलद्धियाणं भंते ! किं णाणी, अण्णाणी? गोयमा ! णाणी वि, अण्णाणी वि। पंच नाणाई, तिणि अण्णाणाई भयणाए। सम्मामिच्छादंसणलद्धिया अलद्धिया य जहा मिच्छादसणलद्धिया अलद्धिया य तहेव भाणियव्वा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy