SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ णाण 1973 - अभिधानराजेन्द्रः - भाग 4 णाण गइया दुयणाणी, अत्थेगइया तिण्णाणी, अत्थेगइया चउणाणी, अत्थेगइया एगणाणी। जे दुयणाणी, ते आभिणि-बोहियणाणी य, सुयणाणी य / जे तिण्णाणी, ते आभिणि-बोहियणाणी, सुयणाणी, ओहिणाणी / अहवा-आमिणिबो-हियणाणी, सुयणाणी, मणपज्जवणाणी। जे चउणाणी, ते आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी, मणपज्जवणाणी / जे एगणाणी, ते नियमा केवलणाणी / जे अणाणी, ते अत्थेगइया दुअण्णाणी, J अत्थेगइया तिअण्णाणी। जे दुअण्णाणी, ते मइअण्णाणी य, सुयअणाणी य। जे तिअण्णाणी, ते मइअण्णाणी, सुयअण्णाणी, विभंगणाणी। (24) नैरयिकजीवानधिकृत्याऽऽहणेरइयाणं भंते ! किं णाणी, अण्णाणी? गोयमा ! णाणी वि, अणाणी वि। जेणाणी, ते नियमा तिण्णाणी। तं जहा-आमिणिबोहियणाणी, सुयणाणी, ओहिणाणी / जे अण्णाणी, ते अत्थेगइया दुअण्णाणी, अत्थेगइया तिअण्णाणी, एवं तिण्णि अण्णाणाई भयणाए। इह च नारकाधिकारे-"जे नाणी, ते नियमा तिण्णाणी'' इति। सम्यग दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीत कृत्वा ते नियमात् त्रिज्ञानिनः। "जे अण्णाणी ते अत्थेगइया दुअण्णाणी'' इति / कथमुच्यते? असंज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते, तेषामपर्याप्तकावस्थायां विभङ्गामावादाद्यमेवाज्ञानद्वयमिति ते द्वयज्ञानिनः / ये तु मिथ्यादृष्टि संज्ञिभ्य उत्पद्यन्ते, तेषां भवप्रत्ययो विभङ्गो भवतीति तेऽज्ञानिनः / एतदेव निगमयन्नाह-(एवं तिणि अण्णाणाणि भयणाए त्ति) असुरकुमाराणं भंते ! किं णाणी, अण्णाणी ? जहेव णेरइया तहेव तिण्णि णाणाणि नियमा, तिणि अण्णाणि भयणाए, एवं० जाव थणियकुमारा। पुढविकाइयाणं भंते ! किं णाणी, अण्णाणी? गोयमा ! नो णाणी, अण्णाणी। नियमा दुअण्णाणी-मतिअण्णाणी, सुय-- अण्णाणी य। एवं०जाव वणस्सइकाइया। (25) द्वीन्द्रियाः सिद्धपर्यन्ताःवेइंदियाणं पुच्छा? गोयमा ! णाणीवि, अण्णाणी वि। जेणाणी, ते णियमा दुण्णाण / तं जहा-आमिणिबोहियणाणी य, 1 सुयणाणीय / जे अण्णाणी, ते नियमा दुअण्णाणी / तं जहा-- मइअण्णाणी य, सुयअण्णाणी य। एवं तेइंदियचउरिदिया वि। पंचिंदियतिरिक्खजोणियाणं पुच्छा? गोयमा ! णाणी वि, अण्णाणी वि / जे णाणी, ते अत्थेगइया दुन्नाणी, अत्थेगइया तिण्णाणी। एवं तिण्णि णाणाणि, तिण्णि अण्णाणाणि भयणाए। मणुस्सा जहा जीवा तहेव पंच णाणाई, तिण्णि अण्णाणाणि भयणाए। वाणमंतराजहाणेरझ्या, जोइसियवेमाणियाणं तिण्णि णाणाई, तिण्णि अण्णाणाई नियमा। सिद्धाणं भंते ! पुच्छा? गोयमा ! णाणी, नोअण्णाणी, नियमा एगणाणी, केवलणाणी। (वेइंदियाणमित्यादि) द्वीन्द्रियाः केचिद् ज्ञानिनोऽपि सासादन-- सम्यग्दर्शनभावनापर्याप्तकावस्थायां भवन्तीत्यत उच्यते-(नाणी वि, अण्णाणी वि त्ति) अनन्तरं जीवाऽऽदिषु षड्विंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः। (26) अथ तान्येव गतीन्द्रियकायाऽऽदिद्वारेषु चिन्तयन्नाहनिरयगइयाणं भंते ! जीवा किं णाणी, अण्णाणी? गोयमा ! णाणी वि, अण्णाणी वि, तिण्णि णाणाई नियमा, तिपिण अण्णाणाई भयणाए। तिरियगइयाणं भंते ! जीवा किं णाणी, अण्णाणी? दो णाणा, दो अण्णाणा नियमा। मणुस्सगइयाणं भंते ! जीवा किं णाणी, अण्णाणी? तिण्णि णाणाइं भयणाए, दो अण्णाणाई नियमा। देवगतिया जहा निरयगतिया। सिद्धगइया णं भंते !?; जहा सिद्धा। गत्यादिद्वाराणि चैतानि"गइ इंदिए य काए, सुहमे पजत्तए भवत्थे य। भवसिद्धिए य सन्नी, लद्धी उवओगजोगे य / / 1 / / लेस्सा कसाय वेए, आहारे नाणगोयरे काले। अंतर अप्पाबहुयं, च पजवा चेह दाराई।।२।।" तत्रच निरये गतिर्गमनं येषां ते निरयगतिकाः, तेषामिह च सम्यग्दृष्टयो, मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनोवा ये पञ्चेन्द्रियतिर्यङ्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्तन्ते, ते निरयगतिका विवक्षिताः, एतत्प्रयोजनत्वाद् गतिग्रहणस्येति / (तिण्णि णाणाई नियम त्ति) अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् / (तिणि अण्णाणाई भयणाए त्ति) असंज्ञिनां नरके गच्छता द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात्। संज्ञिनां तु मिथ्यादृष्टीनां त्रीणे अज्ञानानि, भवप्रत्ययविभङ्गस्य सद्भावात्। अतस्त्रीणि अज्ञानानि भजनयेत्युच्यत इति। (तिरियगइयाणं ति) तिर्यक्षु गतिर्गमनं येषां ते तिर्यग्गतिकाः, तेषां तदयान्तरालवर्तिनाम् (दो णाण त्ति) सम्यग् दृष्टयो हि अवधिज्ञाने प्रतिपतित एव तिर्यक्षु गच्छन्ति, तेन तेषां द्वे एव ज्ञाने (द्वो अन्नाणेति) मिथ्यादृष्योऽपि विभङ्गज्ञाने प्रतिपतित एव तिर्यक्षु गच्छन्ति, तेन तेषां वे अज्ञाने इति। (मणुस्सगइयाणामित्यादि) (तिण्णि नाणाई भयणाए त्ति) मनुष्यगतौ हि गच्छन्ति केचिज्ज्ञानिनोऽवधिना सहैव गच्छन्ति, तीर्थकरवत् केचिच तद्विमुच्यन्ते, तेषां त्रीणि वा द्वे वा ज्ञाने स्याता–मति, ये पुनरज्ञानिनो मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्तिः स्यादित्यत उक्तम् / (दो अन्नाणाई नियम ति) (देवगइया जहा निरयगइय त्ति) देवगतौ ये ज्ञानिनो यातुकामा-स्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यते, अतस्तेषां नाणकाणामिवोच्यते- “तिण्णि नाणाइं नियम त्ति / ये
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy