________________ णाण 1946 - अभिधानराजेन्द्रः भाग - 4 णाण मिथ्यादृष्टः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञान-मुच्यते, भव-ति, यथा धनुर्धरयचैत्रोऽन्यो चेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहहाऽऽसतो ह्यसत्त्वेन असद् विशिष्यते, असतोऽपि च सत्त्वेन सद्भिद्यते / दिरूपाया मतित्वात् , श्रुतानुसारिण्यास्तु श्रुतत्वादिति / यदि पुनः मिथ्यादृष्टिश्च घटे सत्त्वप्रमेयत्वमूर्तत्वाऽऽदीन्, स्तम्भरम्भाऽम्भोरुहा- श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्यवधार्यते, तदा तदुपलब्धेर्मतित्वं सर्वथैव ऽऽदिव्यावृत्यादीश्च पटाऽऽदिधर्मान् सतोऽप्यसत्त्वेन प्रतिपद्यते,' नस्यात्. इण्यते च कस्याश्चित् तदपीति भावः / यदि श्रोत्रेन्द्रियोपलब्धिः सर्वप्रकारैर्घट एवायम् इत्यवधारणात् / अनेन ह्यवधारणेन सन्तोऽपि श्रुतंतर्हि शेषं किं भवतु? इत्याह-(सेसयंत्वित्यादि) श्रोत्रेन्द्रियोपलब्धि सत्त्वप्रमेयत्वाऽऽदयः पटाऽऽदिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा विहाय ' शेषक ' यच्चक्षुरादीन्द्रिय-चतुष्टयोपलब्धिरूपं तन्मतिज्ञानं, सत्त्वप्रमेयत्वाऽऽदिसामान्यधर्मद्वारेण घटे पटाऽऽदीनामपि सदभावात् ' भवति इति वर्तते / तुशब्दः समु-चये, स चैव समुचिनोति, न केवलं सर्वथा घट एवायम् ' इत्यव-धारणानुपपत्तेः, 'कथञ्चिद् घट एवायं' शेषेन्द्रियोपलब्धिर्मतिज्ञानं, किं तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवइत्यवधारणे त्वनेकान्त-वादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात् , तथा ग्रहहाऽऽदिमात्ररूपा मतिज्ञानं भवति। तथा च सत्यनन्तरमवधापटपुटनटशकटाऽ5-दिरूपं घटेऽसदपि सत्त्वेनायमभ्युपगच्छति' सर्वः रणव्याख्यानमुपपन्नं भव-ति / " से सयं तु मइनाणं " इति प्रकारैर्घटोऽस्त्ये-व' इत्यवधारणात्,' स्यादस्त्येव घटः' इत्यवधारणे सामान्येनैवोक्त शेषस्य सर्वस्या-प्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाहतु स्याद्वादाऽऽश्रयणात् सम्यग्दृष्टित्वप्राप्तेः / तस्मात्सदसतोर्विशेषा (मोत्तूणं दव्वसुयं ति) पुस्तकाऽऽदिलिखितं यद् द्रव्यश्रुतं तन्मुक्त्वा भावादु-न्मत्तकस्येव मिथ्यादृष्टोधोऽज्ञानम्।तथा विपर्यस्तत्वादेव भव परित्यज्यैव शेषं मतिज्ञानं द्रष्टव्यम् , पुस्तकाऽऽदिन्यस्त हि भाव श्रुतहेतुत्वात् तद्बोधोऽज्ञानम् / तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम्। तथा कारणत्वात् शब्दवत् द्रव्यश्रुतमेव, इति कथं मतिज्ञान स्याद् ? इति पशुवधतिलाऽऽदिदहनजलाऽऽद्यवगाहनाऽऽदिषु संसारहेतुषु मोक्षहेतुत्व भावः / न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , किं तु यश्च शेषेषु चतुर्यु बुद्धेः, दयाप्रशमब्रह्मचर्याऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यव चक्षुरादीन्द्रियेषु श्रुतानुसारिसामिलापविज्ञानरूपोऽक्षरलाभः सोऽपि सायतो यदृच्छो पलम्भात् तस्याऽज्ञानम् / तथा विरस्यभावेन श्रुतम् , न त्वक्षरलाभमात्र, तस्येहापायाऽऽद्यात्मके मतिज्ञानेऽपि सद् भावादिति / आह-यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतं, तर्हि यज्ञानफलाभावाद मिथ्यादृष्टरज्ञानमिति गाथाऽर्थः / / 115 / / दाद्यगाथाऽवयवे' श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् ' इत्यवधारणं कृतम् , तदेवं सप्रसङ्गः प्रतिपादितो हेतुफलभावादपि मतिश्रुतयो तन्नोपपद्यते / शेषेन्द्रियोपलब्धेरपीदानीं श्रुतत्वेन समर्थितत्वा-त् / भेंदः, साम्प्रतं भेदभेदात्तयोस्तमभिधातुमाह नैतदेवम् , शेषेन्द्रियाक्षरलाभस्याऽपि श्रोत्रेन्द्रियोपलब्धिरूपत्वात्। स भेयकयं च विसेसण-मट्ठावीसइविहंगभेयाई। हि श्रुतानुसारिसामिलापज्ञानरूपोऽत्राधिक्रियते, श्रोत्रे-न्द्रियोपलब्धिइंदियविभागओ वा, मइसुयभेओ जओऽभिहियं / / 116 // रपि चैवंभूतैव श्रुतमुक्ता। ततश्व साभिलापविज्ञानं शेषेन्द्रियद्वारेणाऽप्युत्पन्न भेदाऽवग्रहाऽऽदयः, अङ्गानङ्गप्रविष्टत्वाऽऽदयश्च, तत्कृत वा मतिश्रुत योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि योर्विशेषण भेदः, यतोऽवग्रहाऽऽदिभेदादष्टाविंशत्यादिविध मतिज्ञानं,' श्रोत्रेन्द्रियग्रहणयोग्यत्वादिति। अत्राऽऽहननु" सोइंन्दिओवलद्धी होइ वक्ष्यते' इति शेषः / श्रुतज्ञानं त्वङ्गानङ्गप्रविष्टत्वाऽऽदिभेदमभिधास्यते। सुयं। " तथा-"अक्खरलंभोयसेसेसु।" इत्युभयवचनात् श्रुतज्ञानस्य अथवा-इन्द्रियविभागान्मतिश्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितमिति सर्वेन्द्रियनिमित्तता सिद्धा। तथा-" सेसय तुमइनाणं " इति वचनात् . गाथाऽर्थः // 116 // तुशब्दस्य समुच्चयाच मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता; भवदभिस्तु इन्द्रियविभागाद मतिश्रुतयोर्भेदः प्रतिपादयितुमारब्धः; स किमभिहितम् ? इत्याह चैव न सिद्धयति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिसोइंदिओवलद्धी, होइ सुयं सेसयं तु मइनाणं। पादनादिति / अत्रोच्यते-साधूक्तं भवता, किं तु यद्यपि शेषेन्द्रियमोत्तूणं दव्वसुयं, अक्खरलंभो य सेसेसु // 117 / / द्वाराऽऽयातत्त्वात्तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाऽप्यइन्द्रो जीवः, तस्येदमिन्द्रियम् . श्रूयतेऽनेनेति श्रोत्रम, तद्य तदिन्द्रिय भिलापाऽऽत्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तत्त्वतः चेति श्रोत्रेन्द्रियम् , उपलम्भनमुपलब्धिर्ज्ञानम् श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरेवाऽयम्। यथा च सति परमार्थतः सर्वं श्रोत्र-विषयमेव श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः: श्रोत्रेन्द्रियस्य वा उपलब्धिः श्रुतज्ञानम् , मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्ध भवति, अत इत्थमिन्द्रियविभागान्मतिश्रुतयोर्भदो न विहन्यते; इत्यलं विस्तरेण / श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः / इति पूर्वगतगाथासक्षेपार्थः // 117 // श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुब्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते। ततश्चाऽऽद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमभि-लापप्लावितोपलब्धि अथ विस्तरार्थमभिधित्सुर्भाष्यकार एव परेण पूर्वपक्ष लक्षणं भाव श्रुतमुक्तंद्रष्टव्यम्, बहुब्रीहिणा तुतस्याभावश्रुतोपलब्धावनुप कारयितुमाहयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्त-स्य तु वदत उभयश्रुतमभिहितं सोओवलद्धि जइ सुयं, न नाम सोउग्गहाइओ बुद्धी। वेदितव्यम् / इह च व्यवच्छेदफलत्वात् सर्वं वाक्यं सावधारणं भवति, अह बुद्धीओ न सुयं, अहोभयं संकरो नाम / / 118 / / इष्टश्चावधारणविधिः प्रवर्तते; ततः 'चेत्रो धनुर्धर एव' इत्यादिष्विवेहा- ' श्रोत्रोपलब्धिरेव श्रुतम् ' इत्यवधारणार्थमनवगच्छतः ' श्रुतयोगव्यवच्छेदेनाव-धारणं द्रष्टव्यम्। तद्यथा-श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव, / मेव तदुपलब्धिः 'इत्येवं च तदर्थमवबुध्यमानस्य परस्य वचननतु श्रोत्रे-न्द्रियोपलब्धिः श्रुतमेवेति; श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा | मिदम् / तद्यथा-यदि श्रोत्रोपलब्धिः श्रुतमेव, तर्हि ' नाम '