SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ णागजुण 1936 - अभिधानराजेन्द्रः भाग - 4 णागराइ तुह पायलेवसिद्धि, सावजं तेण न हुपयच्छेमि। जं सावजुवएसो, मुणीण नो कप्पए भद्द! / / 26 / / तत्तो इमो विलक्खो, सुलद्धलक्खो लहुं पि सिक्खेइ। समणोवासगकिरियं, चिइवंदणवंदणाईयं / / 27 // तित्थागयाण सूरीण वंदण देइ चरणकमलेसु। कुसलत्तणेण पुरओ, ठाउं सव्वेसि सड्डाणं / / 2 / / गुरुचरणं तो काउं, नियमउलि नमइ तयणु गंधण। लक्खइ स लद्धलक्खो, सत्तुत्तरमोसहीण सयं / / 26 / / तेणं ओसहिनियरेण पायले सयं कुणइ एसो। तव्वसओ गयणे कुकुडुव्व उप्पडइपडइ पुणो // 30 // पुणरागएण गुरुणा, दिट्ठो पुट्ठोय कहइ सो एवं। पहु ! तुह पायपसायं, गंधेण मए इमं नायं / / 31 // पहु ! पसिव कहसु सम्मं, जोगं जेणं हवेमि सुकयत्थो। गुरुउवएसेण विणा, जम्हा ण हवंति सिद्धीओ।।३२॥ तो चिंतइ मुणिणाहो, सुलद्धलक्खत्तणं इमस्स अहो! जं हेलाए नाओ, धम्मो तह ओसहिगणो य॥ 33 // अन्नं पि इभो नाही, सुहेण इय चिंतिउं भणइ सूरी। जइ होसि मज्झ सीसो, कहेमि तो तुह अहं जोगं / / 34 // सो आह नाह! नाहं, सत्तो जइधम्मभारमुव्यहिउँ। किंतु पहु ! तुह समीवे, गिहत्थधम्म पवजिस्सं / / 35 / / एवं करेसु इय भणि-य सूरिणा गाहिओ इमो सम्म। सम्मत्तमूलममल, गिहिधम्म पणिओ य इमं / / 36 / / सट्टियते दुलसलिलेण कुणसुतं पायलेवमेयं ति। कुणइ तह चियमेसो, जाया नहगमणलद्धी से / / 37 / / तीए पभावओ सो, वंदइ उजिंतमाइसु जिणिंदे। पालित्ता णं च पुरं, संठावइ सूरिनामेणं 1138 // गिरिनारगिरिसमीवे, तुरगसुरंगा दसारमंडवओ। चेइपमुहं विहियं, तेणं नेमिस्स भत्तीए॥३६॥ एवं निहत्थधम्म, जिणसासणउण्णइंवकाऊण। इह परलोए कल्लाण-भायणं एस संजाओ।। 40 / / नागार्जुनस्येति फलं विशिष्ठ, सलब्धलक्ष्यस्य निशम्य सम्यक्। गुणेऽत्र निःशेषगुणप्रधाने, कृतप्रयत्ना भविका भवन्तु " / / 41 // ध०र० / आ० क० / स्वनामख्याते काञ्च्यामिभ्यधनेश्वरे, " काञ्च्यामिभ्यधनेश्वरेण महता, नागार्जुनेनाऽर्चितः। पायात्स्तम्भनके पुरे स भवतः, श्रीपार्श्वनाथो जिनः॥१॥" ती०५ कल्प। णागणिय न०(नाग्न्य) निर्ग्रन्थभावे संयमानुष्ठाने, सूत्र०१ श्रु०७ अ०। णागदंत पुं०(नागदन्त) गजदन्ते, तदाकारे गृहान्निर्गते नकुण्टके, अड्कुट के, जी० 3 प्रति० / रा० / (वर्णकस्तु ' विजय ' शब्दे विजयद्वारस्य नैषेधिकीवक्तव्यताऽवसरे वर्णयिष्यते) णागदत्त पुं०(नागदत्त) स्वनामख्याते राजपुत्रे, स च पूर्वभवे क्षुल्लक साधुः कोपेन मृतो ज्यौतिष्केषूपपद्य ततश्च्युतो राजसुततयो-त्पन्नः प्रव्रजितः कोपरूपं भावापायं परिहृत्य केववलीभूय सिद्धः / स्था०३ | ठा० 4 उ० / दश०। (' अपाय ' शब्दे प्रथमभागे 803 पृष्ठे अस्य सर्वो वृत्तान्त उदाहृतः) ऋषभपुत्राणामन्यतमे, कल्प०७ क्षण / | प्रतिष्ठानपुरवास्तव्यनागवसुश्रेष्ठिनः सुते, आ० क० / आव०। आ० चू०। / (स च प्रव्रज्याऽयोग्योऽपि सन् निष्प्रतिकर्मतां गृहीत्वा पतित इति' णिप्पडिकम्म(ण)' शब्दे उदाहरिष्यते) नागदैवता-ऽऽराधनाल्लब्धे लक्ष्मीपुरवास्तव्यदत्तश्रेष्ठिपुत्रे, आ० क० / आव० आ० चू० / आo म० / (स च गन्धर्वकलानिपुणो गन्धर्वनागदत्त इति ख्यातः सर्पक्रीडापरः पूर्वभवमित्रदेवसपैश्चिक्रीडेति कषाय-प्रतिक्रमणे ' पडिक्कमण' शब्दे उदाहरिष्यते) बलराजभार्यायाः सुभद्राया आत्मजस्य महाबलकुमारस्य पूर्वभवसत्कजीवे मणि-नगरवास्तव्ये स्वनामख्याते नरे, विपा०२ श्रु० 7 अ०। णागदार न०(नागद्वार) ती० 6 कल्प। सिद्धायतनानां पश्चिमदिवस्थे नागावासभूते द्वारे,स्था० 4 ठा०२ उ०। णागधर पुं०(नागधर) हस्तिधारकपुरुषे, औ०। णागपडिमा स्त्री०(नागप्रतिमा) नागदैवतप्रतिमायाम् ," तेसि ण जिणपडिमाणं पुरओ दो दो नागपडिमाओ पण्णत्ताओ।" जी०३ प्रति० / णागपरियावणिया स्त्री०(नागपरिज्ञा) नागा नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ सा नागपरिज्ञा। कालिकश्रुतभेदे, तस्याश्चेयं चूर्णिकृता उपदर्शिता भावना-" जाहे तमज्झयणं समणे णिमाथे परियट्टइ ताहे अकयसंकप्पस्स चित्ते नागकुमारा तत्थत्था चेव तं समणं परियाणंति वंदति नमसति बहुमाणं च करेंति सिंगनादित-कजेसुयवरदा भवंति!" नं०। पा०। णागपव्वय पुं०(नागपर्वत) जम्बूद्वीपे मन्दरस्य पश्चिमेन शीतोदाया महानद्या उत्तरेण वक्षस्कारपर्वते, स्था०५ ठा०२ उ०।" दो णागपव्वया / " स्था० 2 ठा०३ उ० / जं०। णागपुप्फ न०(नागपुष्प) नागकेशरकुसुमे, जं० 4 वक्षः। णागपुर न०(नागपुर) हस्तिनापुरे राजधानीलक्षणे कुरुजनपद प्रधाननगरे, स्था० 10 ठा०। ज्ञा०। णागवल्ली स्त्री०(नागवल्ली) ताम्बूलीलतायाम् , आचा० 1 श्रु०८ अ० 1 उ०। णागभद्दपुं०(नागभद्र) सूत्र०१ श्रु०४ अ०२ उ०। नागद्वीपाधिपतौ देवे, सू० प्र० 16 पाहु० / चं० प्र०। णागभूय न०(नागभूत) स्थविरादार्यरोहणान्निर्गतस्य उद्देहगणस्य प्रथमे कुले, कल्प०८क्षण। णागमह पुं०(नागमह) नागदेवताके उत्सवे, आचा०२ श्रु०१चू०१ अ० 2 उ०। णागमहाभद्द पुं०(नागमहाभद्र) नागाऽऽख्यद्वीपाधिपतौ देवे, सू० प्र० 16 पाहु०। चं० प्र०। णागमहावर पुं०(नागमहावर) नागसमुद्राधिपतौ देवे, सू०प्र०१६ पाहु० / च०प्र० णागमित्त पुं०(नागमित्र) आर्यमहागिरिशिष्याणामन्यतमे, स्था० 3 ठा० 4 उ०। णागर पुं०स्त्री०(नागर) नगरवासिनि, कल्प०३क्षण। आ० म०। प्रश्नः / देवरे, नागरों, जम्वरभेदे, वाच०। णागराइ पुं०(नागराज) नागकुमारे, " वेलंधरनागराईणं " स०१७ सम० / स्था० / अष्ट० / अनन्ते, सर्प, ऐरावते, गजे चा वाचा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy