________________ णागरिय 1937- अभिधानराजेन्द्रः भाग - 4 णाण णागरिय त्रि०(नागरिक) नगरधर्मेरुपयुक्ते, सूत्र० 2 श्रु०७ अ०। तथा ह्यपयशःप्रधानानामपारसंसारसरित्पति- स्रोतःपतितानां जागरुक्ख पुं०(नागवृक्ष) स्वनामख्याते वृक्षभेदे, "णागरुक्खे परममुनिजनोपधृतलिङ्गविडम्बकानाम् अलं सन्तानपरिवृद्धयेति। केषां भुयंगाणं / ' स्था०८ ठा० / प्रज्ञा० / स०। संबन्धी वाचकवंशः परिवर्द्धतामित्यादि। आर्यनागहस्तिनामार्य णागलया स्त्री०(नागलता) तिर्यक्शाखाप्रसराभावाद् लताकल्पेषु नन्दिलक्षपणशिष्याणाम् / कथंभूताना-मित्याह-व्याकरणकरणभङ्गी कर्मप्रकृतिप्रधानाना, तत्र व्याकरणं संस्कृतशब्दव्याकरणं, प्राकृतशब्दद्रुमविशेषेषु, ज०१ वक्ष०ारा०। जी०। प्रज्ञा०ा यस्य तिर्यक् तथाविधा व्याकरणं, प्रश्नव्याकरणं च; करणं पिण्डविशुद्ध्यादि / उक्तं च-" शाखा प्रशाखा वा न प्रसूता सा लतेत्यभिधीयते / रा० जी०। औ०। पिंडविसोही 4 समिई 5, भावण 12 पडिमा य 12 इंदियनिरोहो 5 / प्रज्ञा०। पडिलेहण 25 गुत्तीओ 3, अभिग्गहा 4 चेव करणं तु " // 1 // भगी णागलयामंडवग पुं०(नागलतामण्डपक) नागलतामयमण्डपके, जी० भङ्गबहुलं श्रुतं, कर्मप्रकृतिः प्रतीता / एतेषु प्ररूपणामधिकृत्य 3 प्रति प्रधानानाम् / न० / आ० चू०। णागलोगेस पुं०(नागलोकेश) उरगपतौ, अष्ट० 20 अष्ट० / णागिंद पुं०(नागेन्द्र) नागराजे नागकुमाराणामिन्द्रे, "असुरिंदणागवर पुं०(नागवर) प्रधानगजे, औ० / जं० / गजवरे, तं० / हस्ति- | सुरिंदणागिंदा / " स० / स्वनामख्याते साधुकुले, "नागेन्द्रगच्छप्रधाने, भ० 6 श०३३ उ० / नागसमुद्राधिपतौ देवे, सू०प्र० 16 पाहु०। / गोविन्दवक्षोऽलङ्कारकौस्तुभाः। ते विश्ववन्द्यानन्द्यासु-रुदय-प्रभसूरयः चं०प्र०। // 6 // ' स्या० / तदुत्पत्तिश्च महा दुर्भिक्षान्ते पोतद्वारा धान्यागमने णागवसु पुं०(नागवसु) प्रतिष्ठानपुरे नागश्रियाः पत्यौ नागदत्तपितरि, आ० जाते जिनदत्तः श्रावको नागेन्द्रनामपुत्रसहितो वज्रसेनसूरीणामन्तिके क० / आव० / आ० चू०। दीक्षां जग्राह, ततो नागेन्द्रशाखा प्रवृत्तेति भाति / कल्प० 8 क्षण। णागवाण पुं०(नागवाण) दिव्याश्वभेदे, जी० 3 प्रति०। णागिल पुं०(नागिल) कुमारनन्दिनः स्त्रीलोलसुवर्णकारस्य मित्रे श्रमणोपासके, आ० म०१ अ० 2 खण्ड / गच्छविशेषाश्रितेषु साधुषु, णागवीही स्त्री०(नागवीथी) हयवीय्या, ऐरावणपदे, " भरणीस्वा कल्प०८ क्षण / यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्ग त्याग्नेयं, नागाख्या वीथिरुत्तरे मार्गे।'' स्था०६ ठा०। कुर्वन्ति / व्य० 1 उ० / धातकीखण्डपूर्वविदेहेषु नन्दिग्रामपती णागसहस्सी स्त्री०(नागसाहस्री) नागकुमारदेवसहस्रे, स०७२ सम० / ललिताङ्गदेवदेव्याः स्वयंप्रभायाः पूर्वभवजीवनिर्नामिकायाः पितरि, नागिलभार्यायां निनामिकाया मातरि, आ० के० / आ० चू० / आ० म०। आ० क०। जागसिरी स्त्री०(नागश्री) प्रतिष्ठाननगरवास्तव्यनागवसुश्रेष्ठिभार्यायां, णागी स्त्री०(नागी) सर्पिण्याम , "मायामई अ णागी, णियडिकवडनागदत्तमातरि, ज्ञा०१ श्रु०१४ अ०। चम्पानगरवास्तव्यसोमद्विजस्य वंचणाकुसला / '' मायाऽऽत्मिका नागी निकृतिकपटवञ्चनाकुशला। भार्यायाम, यथा धर्मरुचये विषयुक्तान्नं दत्तं पश्चाद् भवेषु भ्रान्त्वा आव०४ अ०। द्रौपदीजन्म लब्धम् / आ० क० / आ० चू०1 णाडइजन०(नाटकीय) नाटकप्रतिबद्धपात्रे, ज्ञा०१ श्रु०१ अ०। विपा० / णागसुदाढ पुं०(नागसुदाढ) सुदाढनामके नागकुमारे, स च पूर्वभवे णाडइणी स्त्री०(नाटकिनी) नर्तक्याम् , बृ०३ उ० / तत्प्रतिपादके श्रुते सिंहरित्रपुष्टन विदारितो नागकुमारतयोपपन्नो वीरजिनाधिष्ठितां नावं च। स्था० 6 ठा० / संथा० / जं०। अनु०। आ० म०। (द्वात्रिं-शद्विधिभिन्न बोलितुमारब्धः / आ० क० / नाटक ' नट्ट 'शब्देऽस्मिन्नेव भागे 1768 पृष्ठ उक्तम्) णागसुहम न०(नागसूक्ष्म) स्वनामख्याते मिथ्यादृक्परिकल्पिते श्रुते, / णाडग न०(नाटक) अभिनयविशेषे, बृ०। तचेदानी नोपलभ्यते / अनु० / गर्ल्ड होइ अगीयं, गीयजुयं नाडयं तु णायव्वं / णागसेण पुं०(नागसेन) उत्तरचावालायां जाते स्वनामके गृहपतौ, सच इहागीतंगीतविरहितं नाट्यं भवति, यत्पुनर्गीतयुक्त तन्नाटकं ज्ञातव्यम्। उत्तरचावालायां स्वामिनं क्षीरेण प्रतिलम्भितवान् पक्ष दिव्यानि बृ०१3०1 जातानि / कल्प०६ क्षण / आ० क० / आ० म० / आ० चू० / णाहीय पुं०(नाडीक) नाडीवद्यस्य फलानिस नाडीकः / वनस्पति-विशेषे, गागहत्थि(ण) पुं०(नागहस्तिन् ) आर्यनन्दिलक्षपणशिष्ये, (न०) भ०१० श०७ उ०। वडउ वायगवंसो, जसवंसो अञ्जनागहत्थीणं / णाण न० (ज्ञान) ज्ञातिर्ज्ञानम् , भावेऽनट्प्रत्ययः। अथवा ज्ञाय- ते वस्तु वागरणकरणभंगिय-कम्मप्पयडीपहाणाणं / / 34 / / परिच्छिद्यतेऽनेनेति ज्ञानम् , करणेऽनट्। नं० / पा० / अनु०। नि० चू० / (वडउ इत्यादि) विनेयान् वाचयन्तीति वाचकाः, तेषां वंशः क्रम- पं० सं०। सम्म० / कर्म०।"ज्ञो जाणमुणौ "|||4 / 7 / / इति भाविपुरुषपूर्वप्रवाहः, स वर्द्धतां वृद्धिमुपयातु, मा कदाचिदपि तस्य जानातेणिमुणाऽऽदेशस्य बाहुलकत्वा-न्न मुणाऽऽदेशः। प्रा० 4 पाद। वृद्धिमुपगच्छतो विच्छेदो भूयादिति यावत्। वर्धतामित्यत्राऽऽशं-सायां "म्नज्ञोणः ।।८।२।४२॥इति ज्ञभागस्य णादेशः। प्रा०२पाद / पञ्चमी। कथंभूतो वाचकवंशः ? इत्याह-यशोवंशो मूर्तो यशसा वंश इव उत्त०। विमर्शपूर्वके बोधे, उत्त० 1 अ० संविज्ञानमवगमो भावोऽभिप्राय पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुष-वंशव्यवच्छेदमाह। इत्यन-र्थान्तरम् / आ० म०१ अ० 1 खण्ड / व्य० / यथास्थि