SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ णागकेउ 1935 - अभिधानराजेन्द्रः भाग - 4 णागज्जुण यथाशक्ति तपोनिरत आगामिन्यां पर्युषणायामवश्यमष्टमं करिष्या-मिति मनसि निश्चित्य तृणकुटीरे सुष्वाप / तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र निक्षिप्तः तेन च कुटीरके ज्वलिते सोऽपि मृतः, अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जातः / ततोऽनेन पूर्वभवचिन्तितमष्टमतपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्माऽस्मिन् भवे मुक्तिगामी यत्नात् पालनीयः, भवतामपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः स्वहारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम / ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं, क्रमाच स बाल्या-दपि जितेन्द्रियः परमश्रावको बभूव। एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलन हतो व्यन्तरो जातः समग्रनगरवि-घाताय शिलां रचितवान् , राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहाऽऽसनाद् भूमौ पातयामास / तदा स नागकेतुः कथमिमं सङ्घ-प्रासादविध्वंसं जीवन् पश्यामीति बुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिनाद / ततः सव्यन्तरोऽपितत्तपः-शक्तिमसहमानः शिलां संहृत्य नागकेतुंनतवान्। तद्वचनेन भूपालमपि निरुपद्रवं कृतवान्। अन्यदा च नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवाऽव्यग्रो / भावनाऽऽरूढः केवलज्ञानमासादितवान्, ततः शासनदेवताऽर्पितमुनिवेषश्चिरं विहरति स्म। कल्प०१क्षण। णागकेसरपुं०(नागकेशर) स्वनामख्याते पुष्पप्रधाने वनस्पती, वाच०। आव०। णागग्गह पु०(नागग्रह) नागावेशोत्थे ज्वराऽऽदौ, जी०३ प्रति०। णागघर न०(नागगृह) उरगप्रतिमायुक्ते चैत्ये, ज्ञा० 1 श्रु०८ अ०। णागजण्ण पुं०(नागयज्ञ) नागपूजायाम् नागोत्सवे, ज्ञा० 1 श्रु०८ अ०। णागजसास्त्री०(नागयशस्) पन्थकपुत्र्यां ब्रह्मदत्तचक्रिभार्यायाम् उत्त० 13 अ०। णागजुण पुं०(नागार्जुन) हिमवदाचार्याणां शिष्ये, (20) मिउमद्दवसंपण्णे, अणुपुटिव वायगत्तणं पत्ते। ओहसुयसमायारे, नागजुणवायण वंदे / / 40 // (मिउ इत्यादि) मृदुमार्दवसंपन्नान् मृदु कोमलं मनोज्ञ सकलभव्यजनमनःसन्तोषहेतुत्वाद् यन्मार्दवं चोपलक्षणं, तेन क्षान्तिमार्दवाऽऽर्जवसन्तोषसंपन्नानिति द्रष्टव्यम् / तथा आनुपूर्त्या वयः पर्यायपरिपाट्या वाचकत्वं प्राप्तान् ; इदं च विशेषणमैदयुगीनसूरीणां सामाचारीप्रदर्शनपरमवसेयम्। (नं०) तथा ओघश्रुतसमाचारकान् ओघश्रुतमुत्सर्गश्रुतमुच्यते, तत्समाचरन्ति येते ओघश्रुतसमाचारकाः, तान् नागार्जुनवाचकान् वन्दे / 40 / / नं०।। आचाराङ्गाऽऽदिषु, नागार्जुनीयाना पाठभेदोऽस्ति, स च नागार्जुनोऽयमेवेति प्रतीयते / अन्योऽपि पादलिप्तसुरीणां शिष्यः श्रावको महाप्रभावकः सिद्धनागार्जुननामा आसीत्। तत्कथा चैवम्"पुरमन्थि पाडलिपुरं, गंधियहट्ट सुरहिगंधड्ड! तत्थ मुरडो निवई, ईसरसयसहस्सनमियकमो॥१॥ कयमयणदमो बहुसुद्धआगमो संगभु त्ति वरसूरी। दूरीकयपावभरो, विहरतो तत्थ संपत्तो॥२॥ गुणवुड्डिभावकलिओ, सकिरियालंकिओ राइरसहो। लक्खणगंथु व्व सम-त्थि तस्स एगो पवरसीसो॥३॥ सो बालो वि अबाल-प्पइभागुणरयणरोहणसमाणो। आणिय चउत्थरसियं, कया वि इय कहइ गुरुपुरओ।। 4 / / अंबं तंबच्छीए, अपुप्फियं-पुप्फदंतपंताए। नवसालिजियं नव-बहूइ कुडएण मे दिन्नं / / 5 / / तो गुरुणा संलत्तो, वच्छ ! पलित्तो सि पढसि जं एवं। सो आह मह विहिजउ, आयारेणं पसाउ ति॥६॥ तह विहिए गुरुणा तो, जणेण पाणित्तओ ति सो वुत्तो। बहुसिद्धिजुओ वाई, ठविओ सूरीहिँ निययपए॥७॥ कइया वि वसहिबाहिं, वक्खित्तो सो कहिं वि कजम्मि। जा चिट्ठइ तातहिय, संपत्ता वाइणो के वि।।८।। पुच्छति सूरिनिलयं, कहइ इमो वंकदीहरपहेण। कालविलंबकए लहु, वसहीइ सयं पुणो पत्तो॥ 6 // दाउ कवाडे कवडेण सुवइजा मुणिवरो तहिं ताव। पत्ता वाई पुच्छति कत्थ पालित्तओ सूरी॥ 10 // अह पभणति विणेया, सुहं सुहेणं सुवंति किर गुरुणो। उवहासकए विहिओ, कुक्कुडसद्दो तओ तेहिं॥११॥ गुरुणा वि विरालीए. सद्दो विहिओ कहति तो एए। लीलाइ तए जिणिया, अम्हे सव्ये वि मुणिनाह ! // 12 // दिजउ दंसणमिहि, तो लहु उद्वेइ सो तयं लहुयं। दटुं तजिणणत्थ, पवाइणो इय पयंपंति।।१३।। पालित्तय ! कहसु फुड, सयलं महिमंडलं भमंतेण। दिट्टो कह वि सुओ वा, चंदणरससीअलो अग्गी / / 14 / / " श्रीकालः सूरिराजो नमिविनमिकुलोत्तंसरत्नायमानस्तच्छिष्यो वृद्धवादी द्विजकुलतिलकः सिद्धसेनो बभूव। बिभ्राणः कूटनिद्रां कपट इति जने विकृतो विश्वरूपः, संजातः संगमोऽयं तदनु च गणभृत् पादलिप्तस्ततोऽहम् / / 15 / / " इय जिणपवयणनहयल-ससिणो वरवाइणो महाकविणो। कहियनियपुव्वपुरिसे, भणियं पालित्तएणेयं / / 16 / / अयसाभिधायअभिदु-म्मियस्स पुरिसस्स सुद्धहिययस्स। होइ वहंतस्स पुणो, चंदणरससीयलो अगी।॥ 17 // इय निजिणिया वाए, अपचवाए वि वाइणो गुरुणो। णवरसतरंगलोला, तरंगलोलाकहा य कया / / 18 // समिया य सिरोवियणा, अट्टस्स मुरुंडराइणो तह य। विहियं तं पहुसं (पडम) जं, अज्ज वि कइणो न पावंति॥ 16 // तथाहिदीहरफणिंदनाले, महिहरकेसरदिसामुहदलिल्ले। उअ पिअइ कालभमरो, जणमयरंदं पुहइपउमे।। 20 // जेलद्धलक्खभावेण सूरिणा गूढसुत्तमाईया। नाया बहुया भावा, वित्थरगंथाउते नेया।।२१।। अट्टमिमाईपव्वसु, पालित्तो लेविऊण नियचलणे। रेवयविमलगिरीसुं, वंदइ देवे नहपहेणं // 22 // पुनश्चइत्तो सुरट्ठविसए, अजुणरससिद्धिलद्धमाहप्पो। सव्वत्थ लद्धलक्खो, जोगी णागज्जुणो अस्थि // 23 // सो दटु भणइ सूरिं, वियरसु नियपायलेवसिद्धि मे। गिण्हेसु मज्झ कंचण-सिद्धिं तो भणइ मुणिपवरो।। 24 / / भो कंचणसिद्ध ! अकिंचणस्स मह कंचणरस सिद्धीए। किं कज्जमवजाए, कंचणसिद्धा वि किं वऽस्थि? / / 25 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy