________________ णाइल 1934 - अभिधानराजेन्द्रः भाग-४ णागकेउ फडस्स संघटेजा, सरियं च पडिलेहणाए संतियं कारणं ति जस्से रिसं, जइणं एरिसं सोवओगं बहु काहिसि संजमंण सं- / देहं जस्सेरिससमाउत्तत्तणं तुज्झं ति, एत्थ च तएहिं विणिवारिओ जहा णं मगोवाहीणं अम्हाणं साहहिं समं किंचि भणियव्वं कप्पे ता किमेयं ते विसुमरियं, ता भद्दमुह ! एएणं समं संज-मट्ठाणं नराणं एगमवि णो परिक्खियं, ता किमेस साहू भन्ने जा जस्सेरिसं पमत्तत्तणं, णो एस साहू जस्से रिसं णिद्धम्मसंपलत्तणं, भद्दमुह ! पेच्छ पेच्छ सूणो इव णित्तिं सो छक्कायणिमद्दणा कह अभिरमे एसो। अहवा वरं सूणो, जस्सणं सुहममवि नियवयभंग णो भवेजा, एसो उणियमभंग करेमाणो केणं उवमेजा, ता वच्छ ! सुमइ ! भद्दमुह ! ण एरिसकत्तव्वायरणाओ भवंति साहु, एतेहिं च कत्तट्वेहिं तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेजा, अन्नं च एएसिं संसग्गेणं कयाइ अम्हाणं पि चरणकरणेसु सिढिलत्तं भवेजा, जेणं पुणो पुणो आहिंडिमो घोरभवपरंपरं / तओ भणियं सुमइणा, जहा ण एए कुसीला, जइ एए कुसीले तहा विमए एएहिं समं पव्वज्जा कायव्वा, जं पुण इमं कहेसि तमेव धम्म, णवरं को अजं तं असुकरं समायरिउं सक्को ? ता मए एतेहिं समं गंतव्वं जाव णो दूरं वयंति से साहुणो त्तिा तओ भणियं णाइलेण-भद्दमुह सुमइ ! णो कल्लाणं एतेहिं समं गच्छमाणस्स तुझं ति, अहयं च तुज्झं हियवयणं भणामि एवं, तए जं चेव बहुगुणं तमेवाणुसेवय, णाहं तए दुक्खेण धरेमि / अह अन्नया अणेगोवाएहिं पि णिवारिजंतो ण उ ठिओ सो मंदभग्गो सुमती, गोयमा ! पव्वइओ य / अह अन्नया वच्चंतेणं म सपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुब्भिक्खो, तओते साहुणो तक्कालदोसेण अणालोइयपडिकंता मरिऊण उववन्ने भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए, तओ चविऊणं मच्छजातीए कुणिमाहारकूरज्झदसायदोसओ सत्तमाए, तओ उव्वट्टिऊणं तइयाए चउवीसिगाए संमत्तं पाविहिंति। तओ य संमत्तलब्भभवाओ तइए भवे चउरो सिज्झिहिंति, एगो ण सिज्झिहिइजो, सो पंचमगो सव्वजेट्ठो, जओ णं से एगंतमिच्छदिट्ठी अभ-व्वो य। महा० 4 अ० / ग० णाइवं त्रि०(ज्ञातिवत् ) ज्ञातिर्विद्यते यस्य स ज्ञातिवान्। स्वजनवति, "मित्तब णाइवं होइ।" उत्त० 4 अ०। णाइविगट्ठ त्रि०(नातिविकृष्ट) अनत्यन्तदीर्धे, विपा०१ श्रु० 3 अ०। णाइसंग पुं०(ज्ञातिसङ्ग) मातापितृकलत्राऽऽदिसङ्गे, सूत्र० 1 श्रु० 3 अ० 2 उ०। णाइसीय त्रि०(नातिशीत) न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतः / अतिशीताऽऽबाधारहिते, सूत्र० 1 श्रु०१ अ० 1 उ०। णाउल्ल (देशी) गोमति, दे० ना० 4 वर्ग। गाउं अव्य०(ज्ञात्वा) विज्ञायेत्यर्थे, पञ्चा०६ विव० / विनिश्चित्येर्थे, आ० म०१ अ० 1 खण्ड। णाऊण पुं०(ज्ञात्वा) विज्ञायेत्यर्थे, प्रा० 4 पाद / माग पुं०न०(नाक) स्वर्गे, ध०२ अधि०। *नागपुं०। भवनपतिविशेषे, ज्ञा०१ श्रु०८ अ०। प्रव० / जी०। औ० / अनु०। नागकुमारे, नं०। भ० / ज्ञा० / स०। हस्तिनि, भ० 12 श०८ उ० / नागवेशप्रसृते, औ० / ज्ञा० / उत्त० / आ० के० / प्रज्ञा० / सर्प, औ० / भद्रिलपुरे नगरे सुलसयाः श्राविकोत्तमायाः पत्यौ, आ० म०१ अ० 2 खण्ड / स्था०। अन्त०। कल्प० / आव०। आर्यरक्षस्य शिष्ये स्वनामख्याते आचार्ये, कल्प० 8 क्षण / द्रुमविशेषे, रा०। कल्प० / आचा० / ध्रुवकरणानां चतुष्पदाऽऽदीनामन्यतमे, सूत्र० 1 श्रु० 101 उ०। ज०। विशे० / कल्प० / स्वनामख्याते द्वीपभेदे, समुद्रभेदे च। सूत्र० 1 श्रु० 1 अ० 3 उ० / नागकेशरे, नागदन्तके, मुस्तके, देहस्ये उद्गारकारके पवनभेदे, पर्वतभेदे, रङ्गे, सीसके च / वाच०। णागकुमार पुं०(नागकुमार) नागाश्च ते कुमाराश्च नागकुमाराः। प्रज्ञा०१ पद। द्वितीयभवनपतिषु, स्था०३ ठा० 4 उ० / प्रज्ञा० / स्या०। स० / (नागकुमारवक्तव्यताऽन्यत्र) णागके उ पुं०(नागकेतु) चन्द्रकान्तानगरीराजविजयसेननृपसख श्रीकान्तव्यवहारिभार्यायाः श्रीसख्याः सुते, येन हि स्तनन्धयेनापि पर्युषणायामष्टमं तपश्चक्रे, (कल्प०) चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, श्रीकान्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्रसृतः / स च बालक आसन्ने पर्युषणापर्वणि कुटुम्बकृतामष्टमवार्तामाकर्ण्य जातजातिस्मृतिः स्तन्यपोऽप्यष्टम कृतवान् / ततस्तं स्तन्यपानमकुर्वाण पर्युषितमालतीकुसुममिव म्लानमालोक्य मातापितरावनेकान् उपायाँश्चक्रतुः / क्रमाच मूर्छा प्राप्त तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति स्म / ततश्व विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्वनग्रहणाय सुभटान् प्रेषयामास / इतश्च अष्टमप्रभावात् प्रकम्पिताऽऽसनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिष्ठ तंबालकममृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृहतस्तान निवारयामास। तत् श्रुत्वा राजाऽपि त्वरितं तत्रागत्योवाचभो भूदेव ! परम्पराऽऽगतमिदमस्माकमपुत्रधनग्रहणं कथं निवारयसि ? धरणोऽवादीत्-राजन्! जीवत्यस्य पुत्रः / कथं कुत्रास्तीति राजाऽऽदिभिरुक्तः / भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास / ततः सर्वैरपि सविस्मयैः स्वामिन् ! कस्त्वं कोऽयमिति पृष्ट सोऽवदत्-अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थमागतोऽस्मि / राजाऽऽदिभिरुक्तम्-स्वामिन् ! जातमात्रेणानेन अष्टमतपः कथं कृतम् ? धरणेन्द्र उवाच-राजन् ! अयं हि पूर्वभवे कश्चिद्ध-णिक्पुत्रो बाल्येऽपि मृतमातृक आसीत् , स च अपरमात्राऽत्यन्तं पीड्यमानो मित्राय स्वदुःखं कथयामास। सोऽपि त्वया पूर्वजन्मनि तपो न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान् / ततोऽसौ