________________ णाइल 1933 - अभिधानराजेन्द्रः भाग - 4 णाइल अहवा कह उच्छल्लउ, जीहा मे जिट्ठभाउणो पुरओ। जस्सुच्छंगे वि णियं, मए सदेहं असुइविलित्तं ? || 4 || अहवा कीस ण लज्जइ, एस सयं चेव एव पभणंतो। जं तु कुसीले एते, दिट्ठीए वी ण दट्ठव्वे" ||5|| साहुणो त्ति। जाव न वयइ ताव णं इंगियागारकुसलेणं मुणियं नाइलेणजहा णं अलीयकसाइओ एस मणगं सुमती, ता किमहं पडिभणामि त्ति चिंतिउं समाढत्तो। जहा"कजेण विणा अकडे, एस पकुविओ हु ताव संचिठे। संपइ अणुणिज्जंतो, ण जाणिमो किं च बहु मन्ने ? // 1 // ता किं अणुणेमि इमं, उयाहुबोलउखणद्धताऽलं वा। जेणुवसमियकसाओ, पडिवज्जइतंतहा सव्वं // 2 // अहवा पत्थावमिणं, एयस्स वि संसयं अवहरेमि। एस ण जाणइ भई, जाव विसेसंण परिकहियं "||3|| इति चिंतिऊण भणिउमाढत्तो" णो देमि तुज्झ दोसं, ण यावि कालस्स देमि दोसमहं। जं पियबुद्धीऍ सहोयरा वि भणिया पकुव्वंति॥१॥ जीवाणं वि ण एत्थं, दोसं कम्मट्ठजालकसिणाणं / जं चउगइनिप्फिडिणं, हिओवएसं न वुज्झंति / / 2 / / घणरागदोसकुग्गा-हमोहमिच्छत्तखवलियमणा णं / भावियविसकालउड, हिओवएसाइ मन्नंति " // 3 // एवमाइ सुणिऊण तओ भणि सुमइणा-जहा तुमं चेव सत्थवादी भणसु एयाए, णवरं ण जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ, अन्नं तु किं न पेच्छसि तुमं एएसिं महागुभागाणं चेट्ठियं-छट्ठट्ठमदसमदुवालसमासखमणाईहिं आहारग्गहणं, गिम्हे ता वणवाणं वीरासणउकुडुयासणनाणाभिग्गहधारणेणं च कट्ठतवोऽणुचरणेणंच सुकं मंससोणियं ति, महाउवासगो-ऽसि तुमं, कहं महाभासासमिती विहिया तए, जेण एरिसगुण-जुत्ताणं पि महाणुभागाणं साहूणं कुसील त्ति नामं संकप्पियं ति। तओ भणियं नाइलेणं जहा-मा वच्छ ! तुम एतेणं परितो-समुवयासु जहा अहयं अतिचारेणं परिमुसिओ, अकामनिज्ज-राए वि किंचि कम्मक्खयं भवइ, किं पुण जंबालतवेणं, ता एते बालतवस्सिणो दट्ठव्ये, जओ ण किंचि उस्सुत्तं मग्गं आयारियं एएसिं पओसे, अन्नं च वच्छ ! सुमइ ! णत्थि ममं इमाणोवरि को वि सुहूमो वि मणसा विपओसो, जेणाहमेएसिं दोसग्गहणं करेमि, किं तुमए भगवओ तित्थयरस्स सगासे एरिसमवघा-रियं जहा-कुसीले अदट्ठव्वे / ताहे भणिअं सुमइणा जहा-जारिसो तुमं निबुद्धीओ, तारिसो सो वि तित्थयरो, जेणं तुज्झमेयं वायरियं ति। तओ एवं भणमाणस्स सहत्थेणं झंपिअं मुहकुहरं सुमइस्स नाइलेणं, भणिओ य जहा-भद्दमुह ! माजगेक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुण भणसु जहिच्छियं, नाहं ते किं विपडिमणामि / तओ भणियं सुमइणा जहा-जइ एते वि साहुणो कुसीला, ता एत्थ जगे ण कोइ सुसीलो अत्थि। तओ भणिणाइलेण जहाभद्दमुह सुमइ ! इत्थ जयाऽलंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं जं वच्छ ! कयाइ ण विसंवएज्जा णो णं बालतवस्सीणं चेट्ठियं,जओ णं जिणिंदवयणेणं नियमओ ताव कुसीले इमे दीसंति, पव्वजाए पुण गंधं पि ण दीसइ एएसिं, जेणं पिच्छ पिच्छ तावे-यस्स साहुणो विपज्जयमुहणंतगंदीसइ, ता एस ताव अहिंग-परिग्गहदोसेणं कुसीलो, ण एवं साहूणं भगवया इ8 जमहिय-परिग्गहविधारणं कीरे, ता वच्छ ! हीणसत्ताणं एस वेसो मण-साऽज्झवसि जहा जइ ममेयं मुहणंतगं विप्पणस्सिहिइ, ता कीयं कत्थ पावेज्जा ? नो एवं चिंतेइ मूढो जहा अहिगा-णुवओगोवहिधारणेणं मज्झं परिग्गहवयस्स भंग होही। अ-हवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोवओग-धम्मोवगरणेणं विसीएजा नियमओ ण विहीए णवर-मत्ताणपहीणसत्तोऽहमिइ पायडे उम्मग्गायरणं च पयंसेइ, पवयणं च मइलेइत्ति एसो उण पेच्छसि सामन्नवतो एएणं कल्लं तीए विणीयं सेणाए इत्थीए अंगजट्टि निजाइऊण जन्नालोइयं पडिक्कतं तं किं तए ण विनायं, एस उण पेच्छसि परूढविप्फोडगविम्हिया णाणा एते य संपयं चेव लोयट्ठाए सहत्थेण अदिन्नं छारगहणं कयं, तए च दिट्ठमेयं ति एसो उण पेच्छसि, परूढविप्पोडगं पेच्छसि, संघडियकल्लो पएणं अणुग्गए सूरिए उट्टेह, वच्चामो उग्गयं सूरियं ति तहा विहसियमिणं एसो उण पेच्छसि एसिं जिट्ठसेहो एसो अज्ज रय-णीए अणुवउत्तो पसुत्तो विजुक्काए फुसिओ ण एतेणं कप्प-गहणं कयं, तहा पभाए हरियतणं वासाकप्पं बलेणं संघ- ट्टियं, तहा बाहिरोदगस्स णं परिभोगं कयं, बीयकायस्सो-यरेणं फरिसं कओ अविहीए, एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहपडि वन्ने णं साहुणा कम्मसुयाइ कम्मे इरियं पडिक्कमियव्वं, तहा चरेयवं, तहा चिट्टेयव्वं, तहा आसेयव्वं, तहा सएयव्वं, जहा छक्कायमइगयाणं जीवाणं सुहुमवायरपज्जत्तापज्जत्तगमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणाकिलामणोद्दवणं वाण भवेजा। ता एतेसिंपव्वइयाणं एयस्स एकमवि ण एत्थ दीसइ, जे पुण मुहणंतगं पडिलेहमाणो अज्ज मए एस चोइओ-जहा एरिसं पडिलेहणं करेइ, जेण वाउक्कायस्स फट्ट