________________ णाइ 1932 - अभिधानराजेन्द्रः भाग-४ णाइल णाइ स्त्री०(ज्ञाति) पूर्वापरसंबद्धे स्वजने, आचा० 1 श्रु०२ अ० 5 उ०। भ० / समानजाती, नि०१ श्रु० 1 वर्ग 5 अ० / कल्प० / औ० / विपा० / अष्ट० / सूत्र० / मातापितृपुत्रकलत्राऽऽदौ, सूत्र०१ श्रु०२ अ०३ उ०। उत्त०। ज्ञा० / ज्ञाने, संविदि, स्था०५ ठा०३ उ०। णाई (अव्य) नअर्थे, "अणणाई नअर्थे " || 8 | 2 | 160 / / इति नार्थे ' णाई ति ' प्रयोगः।" णाई करेमि रोसं। "प्रा०२पाद। णाइमट्टिअ त्रि०(नातिमृत्तिक) नातिकर्दमे, भ० 15 श०। णाइय त्रि०(नादित) ध्वनिमात्रे, ज्ञा० 1 श्रु०१०। विपा० भ०। प्रतिशब्दे, कल्प०५ क्षण / रा०। जं०। लपिते, ज्ञा०१ श्रु०१ अ०। औ०।। णाइल पुं०(नागिल) आर्यवज्रसेनस्यान्तेवासिनि, यत आर्यनागिला | शाखा निर्गता / कल्प० 8 क्षण / आ० चू० / नागिलकुलवशवर्तिनां साधूनामाचारादारभ्य यावदनुत्तरोषपातिक दशास्तावन्नास्ति आचाम्लम् / व्य० 1 उ० / दुष्प्रसहानगारसमये भविष्यति श्रावके, यदनुशिष्टो दुष्प्रसहोऽनगारः प्रव्रजिष्यति / ति० / महा०।" सट्ठी य नाइलो नाम गाहवती सावगाण पच्छिमओ।" (34) ति० / ती०।" पविरलगामे जणवए, पविरलमणुएसु नाम दोसेसु / नामेण नाइलो नाम गणहरो होहिइ महप्पा // 20 // ' तिः / इति भविष्यत्यनगारे सुमतिभ्रातरि, महा०। अस्थि इहेव भारहे वासे मगहा णाम जणवओ। तत्थ कुसत्थलं नाम पुरं / तम्मि य उवलद्धपुन्नपावे सुमुणियजीवाऽऽदिपयत्थे सुमइ-णाइल-णामधिले दुबे सहोयरे महिड्डिए सडगे अहेसि। अहन्नया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, ण उण सत्तं परक्कम ति / एवं अचलियसत्तपरकमाणं तेसिं अचंतपरलोगभीरूणं विरयकूडकवडालीयाणं पडिवन्नजहोवइट्ठदाणाइचउक्खंधउवासगघम्माणं अपिसुणामच्छरीणं अमायावीणं किं बहुणा ? गोयमा ! ते उवासगे णं आवसहगुणरयणाणं पभवा खंतीनिवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिज्जगुणरयणाणं पि जाहे असुहकम्मोदएणं न बहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासकारे साहम्मियसम्माणे बंधुजणसंववहारे या अहन्नया अचलंतेसु अतिहिसक्कारेसु अपूरिज्जमाणेसुपणइजणमणोरहेसु विहडतेसु य सुहिसयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सडगेहिं / तं जहा "जा विहवो ता पुरिसस्स होइ आणापडिच्छओ लोओ। गलिओदयं घणं विजुला व दूरं परिचयइ "|| 1 || एवं च चिंतिऊण परोप्परं भणिउमारद्धे। तत्थ पढमो "पुरिसेण माणधणव-जिएण परिहीणभागधेओणं। ते देसा गंतव्वा, जत्थ ण वासादिदीसंति" // 1 // तह बीओ" जस्स घणं तस्स जणो, जस्सऽत्थो तस्स बंधवा बहवे। घणरहिओ उमणूसो, होइ समो दासपेसेहिं " // 2 // अह एवं परोप्परं संजोजेऊण गोयमा ! कयं देसपरिचायनिच्छयं तेहिं ति। जहा" वचामो देसंतरं, ति तत्थ णं कयाइ पुजंति। चिरचिंतिए मणोरहें, हवइ पवजाऐं सह संजोगो" // 1 // जइ दिव्वो बहु मन्नेजा जाव णं उजिण्णंतंकगयं कुसत्थलं, पडिवन्नं विदेसगमणं / अहन्नया अणुप्पेहेणं गच्छमाणेहिं दि8 पंच साधुणो (छिटुं समणो) वासगं ति / तओ भणि गाइलेण। जहा-भो भो सुमती भद्दमुह ! पेच्छ केरिसो साहुसत्थो ? ता एएणं चेव साहुसत्थेणं गच्छामो, जइ पुणो वितए गंतव्वं / तेण भणियं-एवं होउत्ति। तओ सम्मिलिया तत्थ सत्थे जावणं पयाणगमावहंति, ताव णं भणिओ-सुमती णाइलेणं / जहा-णं भद्दमुह ! मए हरिवंसतिलयमरगयछविणो सुगहियनामधेन्जवाक्सितमतित्थगरस्स णं अरिट्टनेमिनाहस्स पायमूले सुहनिसनेणं एवमवधारियं आसी। जहा-जे एवं विहे अणगाररूवे भवंति, ते य कुसीले, ते दिट्ठीए वि निरिक्खिउंन कप्पंति, ता एते साहुणो तारिसे, ण कप्पइएतेसिं समं अम्हाण गमणं, संसगं वा ! ता वयंतु एते, अम्हे अप्पसत्थेणं चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिज्जा तित्थयरवाणी, अन्नं च जाव एतेहिं संघ गच्छइ, तावणं चिट्ठउ, ताव दरिसणआलावादीणि य मा भवंतु, ता किं तुम्हेहिं तित्थयरवाणिं उल्लंघियत्ताणं गंतव्वं / एवं तमणुभाणिऊण तं सुमतिं हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ, निस्विट्ठो य चक्खुविसोहिए फासुगभूपएसे / तओ भणियं सुमइणा। जहा "गुरुणो मायापित्तस्स जेट्ठभाया तहेव भइणीणं / जत्थुत्तरं न दिजइ, हा देव ! भणामि किं तत्थ? ||1|| आएसमवी माणं, पमाणपुव्वं तह तिनायव्वं / मंगलममंगलं वा, तत्थ वियारो न कायव्यो / / 2 / / णवरं एत्थ य णं मे, दायव्वं अजमुत्तरमिमस्स। खरफरुसकक्कसानिट्ठदुट्ठनिट्ठरसरहिं तु / / 3 / /