________________ णवरि 1931 - अभिधानराजेन्द्रः भाग - 4 णाआ वरि अ से रहुवइणा / केचित्तु केवलानन्तर्यार्थयोर्णवरणवरीत्येकमेव अक्रियावादिभेदे, (स्था०) तथाहि-नास्त्यात्मा, प्रत्यक्षाऽऽदि सूत्रं कुर्वते, तन्मते तु उभावप्युभयाौँ / प्रा०२पाद / दे० ना० / प्रमाणाविषयत्वात् , खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म गवरिअ (देशी) सहसार्थे, दे० ना० 4 वर्ग। तदभावान्न परलोको, नाऽपि मोक्ष इति। यचैतचैतन्यं तद्भूतधर्म इति / अस्याऽक्रियावादिता स्फुटैव / न चैतस्य मतं संगच्छते, प्रत्यक्षाऽऽद्यणवलग पुं०(नवलक) वस्त्रमये पक्कदोरकजालकमये वा (नवली वसनी प्रवृत्त्या आत्माऽऽदीनां निराकर्तुमशक्यत्वात् , सत्यपि वस्तुप्रमाणखरिया जाली जावी इति ख्याते) मुद्राकोशे, कोऽपि कस्याऽपि पार्श्वे प्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच, भूतधर्मताऽपि न चैतन्यस्य, सुवर्णपणभृतं नवलकं क्षिप्तवान् / नं०। विवक्षितभूताभावेऽपि जातिस्मरणाऽऽदिदर्शनादिति / स्था० 8 ठा० / णवलया (देशी) नियमविशेषे, दे० ना० 4 वर्ग। णसण न०(न्यसन) व्यवस्थापने, विशे० न्यासे, आरोपणे, जी०१ प्रति०। णवल्ल त्रि०(नव)"ल्लो नवैकाद् वा " / / 8 / 2 / 165 / / इति णस्समाण त्रि०(नश्यत् )" नशेर्णिरिणासणिवहावसेहपडिसासेस्वार्थे ल्लः / नूले, प्रा०२ पाद। हावहराः " ||8| 4 | 178 // इति नशेर्णियद्यादेशाभावे / प्रा०४ णवविगइस्त्री०(नवविकृति) नवसु क्षीराऽऽदिविकृतिषु,' णव-विगईओ पाद।" शकाऽऽदीनां द्वित्वम् " / / 4 / 4 / 230 // इति सद्वित्वम्। पण्णत्ताओ। तं जहा-खीरं, दहि, णवणीयं, सप्पिं, तिल्ल गुलो, महुँ, सन्मार्गात् च्यवमाने, उपा०७ अ०। मजं, मंसं। “स्था० 6 ठा०। (एतासां विस्तरः' विगइ ' शब्दे वक्ष्यते) णह पुं०(नख) खुराग्रभागे, भ० 12 श०७ उ० / करजे, तं०। प्रश्न०। णवसुत्त त्रि०(नवसूत्र) नवं सूत्रं वल्कलाऽऽदि यस्मिन् स तथा / स० / प्रव०। पाणिपादजे, प्रव० 40 द्वार। गन्धद्रव्यभेदे च। ल० प्र०। नवसूत्ररचिते," आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्ठाए।" (15) *नभस् न०1" स्नमदामशिरोनभः " // 81 // 32 // इतिनभः सूत्र०१ श्रु०४ अ० 2 उ०। पर्युदासान्नपुंसकत्वम्। प्रा० 1 पाद / आकाशे, दश०७ अ०। कल्प० / णवसोयपरिस्सवा स्त्री०(नवश्रोतःपरिस्रवा) नवभिः श्रोतोभिः छिद्रैः / णहच्छेज्जन०(नखच्छेद्य) नखच्छेदनविधिविशेषे कलाभेदे, कल्प० परिसवति मलं क्षरति इति नवश्रोतःपरिसवा / छिद्रनवकेन मलं ७क्षण। क्षरन्त्याम् , स्था०। णहच्छेदणय न०(नखच्छेदनक) नखकर्तन्याम , आचा०२ श्रु०१ चू० णवसोयपरिस्सवा वोंदी पण्णत्ता। तं जहा-दो सोया, दो णित्ता, 7 अ०१ उ०। दो घाणा, मुहं, पोसए, वाऊ। णहमुह (देशी) घूके, दे० ना० 4 वर्ग। (एवेत्यादि) नवभिः श्रोतोभिः छिद्रैः परिस्रवति मलं क्षरतीति णहयल न०(नभस्तल) व्यो म्नि, ज्ञा० 1 श्रु० 1 अ०। प्रश्नः / नवश्रोतःपरिस्रवा वोन्दी शरीरमौदारिकमेवैवंविधं, द्वे श्रोत्रे कर्णा, नेत्रे | "ओविरएमि नहयले।" प्रा०२ पाद। नयने, घ्राणे नासिके, मुखमास्यम् , (पोसएत्ति) उपस्थम् , पायुरपान- णहरी (देशी) क्षुरिकायाम् , दे॰ ना० 4 वर्ग। मिति / स्था०६ ठा। णहरणी स्त्री०(नखरदनी) वेण्वादिमय्यां नखशोधन्याम् , 50 व०३द्वार। णवा स्त्री०(नवा) प्रत्यग्रयौवनायाम् , अतिनवोढायां वा स्त्रियाम् / सूत्र० णहवाहण पुं०(नभोवाहन) स्वनामख्याते मरुकच्छराजे पद्मावतीपतौ, १श्रु०३ अ०२ उ० / व्रतपर्यायेण यावत्रिवर्षायां श्रमण्याम् , व्य० 4 ऊ। यद्भार्यया पद्मावत्याः काव्यश्रवणेन पूर्व मानितः पश्चात्तिरस्कृतोऽणवि (अव्य) वैपरीत्ये," णवि वैपरीत्ये"||२१७८॥णवीति परिवारो वज्रभृतिराचार्यः / व्य०३ उ० / आव०। विशे०| वैपरीत्ये प्रयोक्तव्यमिति।" णवि हावणे।" प्रा० 2 पाद। दे० ना० / णहसिरन०(नखशिरस् ) नखाग्रे, भ० 5 श० 4 उ० / णविअन०(नत)"ते " // 8 / 3 / 156 // इत्यत इत्त्वम्। नमने, प्रा० णहसिहा स्त्री०(नखशिखा) नखाग्रभागे, कल्प० 6 क्षण / नि० चू०। णहसेण पुं०(नभःसेन) उग्रसेनतनये कमलायाः पत्यौ, विशे०। गविय त्रि०(नव्य) अभिनवे, आचा०२ श्रु०२ चू०३ अ०। णहहरणी स्त्री०(नखहरणी) नखकर्तन्याम्, यया नखा उध्रियन्ते। णवोद्धरण (देशी) उच्छिष्टे , दे० ना० 4 वर्ग। बृ०३ उ०। णवोद्धर (देशी) उच्छिष्टे, दे० ना० 4 वर्ग। णहि(ण) त्रि०(नखिन् ) नखप्रधाने, अनु० / णव्व त्रि०(नव्य) तत्कालमुत्पन्ने, ध० 2 अधि०। णहु अव्य०(नहु) नैवेत्यर्थ, ज्ञा०१ श्रु०६ अ०। आव० / व्य०। णव्वाउत्त (देशी) ईश्वरे, दे० ना० 4 वर्ग। णाअ त्रि०(ज्ञात)"ज्ञो जाणमुणौ " ||8||7 / / इति ज्ञाघातोणसंतिपरलोगवाइ(ण ) पुं०(नशान्तिपरलोकवादिन् ) न विद्यते | __णिमुणाऽऽदेशाभावे ' णाअं'। अवबुद्धे, प्रा०४ पाद। शान्तिश्च मोक्षः परलोकश्च जन्मान्तरमित्येवं यो वदति स तथा।। णाआ (देशी) गर्विष्ठ, दे० ना०४ वर्ग। ३पाद।