________________ णवणाम(ण) 1930- अभिधानराजेन्द्रः भाग - 4 णवरि ति रागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमिति उत्तमप्रकृतिपुरुष- र्भपर्यन्ते, रा० / जी। चरित्रश्रवणाऽऽदिहेतुसमुद्भूतोदानाऽऽद्युत्साहप्रकर्षाऽऽत्मको वीरो रसः, णवधम्म(ण) त्रि०(नवधर्मन्) अभिनवश्रावके, बृ० 1 उ०। इतिःसर्वत्र गम्यते॥१॥शृङ्ग सर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमियर्ति णवपज्जवण न०(नवपायन) नवं प्रत्यग्रं ' पज्जणं ति 'प्रतापितस्यागच्छतीति कमनीयकामिनीदर्शनाऽऽदिसंभवो रतिप्रकर्षाऽऽत्मकः ऽयोधनकुट्टनेनतीक्ष्णीकृतस्य पायनं जलनियोलन यस्य तन्नवपायनम्, शृङ्गारः सर्वरसप्रधान इत्यर्थः / अत एव " शृङ्गारहास्यकरुणाः, सद्याऽग्नितप्ते तीक्ष्णीकृतेजलक्षेपेण शीतीकृते, "णवपज्जणएणं असिपएणं रौद्रवीरभयानकाः। वीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः।। पडिसाहरिया।"भ० 14 श०७ उ०। 1 // " इत्यादिष्वयं सर्वरसानामादावेव पठ्यते / अत्र तु त्यागतपोगुणी णवपुट्वि(ण) पुं०(नवपूर्विन्) परिपूर्णनवपूर्वधरे, इहासतां नवपूर्विणः वीररसे वर्तेते, त्यागतपसी च" त्यागो गुणो गुणशतादधिको मतो मे।" परिपूर्णनवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत्तृतीयमाचारनामकं वस्तु, ' परं लोकातिगं धाम, तपः श्रुतमिति द्वयम्।" इत्यादि-वचनात् तावन्मात्रधारिणोऽपि नवपूर्विणः / व्य० 1 उ०। समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्याऽऽदावुपन्यास इति णवबंभचरेगुत्त त्रि०(नवब्रह्मचर्यगुप्तिगुप्त) नवब्रह्मचर्याणि गुप्तिशब्दश्रुतम् // 2 // शल्यं त्यागतपःशौर्यकर्माऽऽदि वा सकलभुवनातिशायि लोपाद् वसतिकथाद्या नवब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः संरक्षितो नवकिमप्यपूर्व वस्त्वदभुतमुच्यते; तदर्शनश्रवणाऽऽदिभ्यो जातो ब्रह्मचर्यगुप्तिगुप्तः। पा०। नवभिमथुनव्रतस्य रक्षाप्रकारैः सुसंवृत्ते, पा०। रसोऽप्युपचारात् विस्मयरूपोऽद्भुतः / / 3 / / रोदयत्यतिदारुणतया नि० चू०। अश्रूणि मोचयति इति रौद्रं, रिपुजनमहदारण्यान्धकाराऽऽदितदर्शनाऽऽद्युभयो विकृताध्यवसायरूपो रसोऽपि रौद्रः / / 4 / / ब्रीडयति णवम त्रि०(नवम) नवसंख्यापूरके, उत्त० 1 अ०। स्था०। लज्जामुत्पादयति लजनीयवस्तुदर्शनाऽऽदिप्रभवो मनोव्यलीकताऽऽ- णवमल्लइ पुं०(नवमल्लकिन) क्षत्रियविशेषजातीये, वीरस्वामिमोदिस्वरूपो वीडनकः, अस्य स्थाने भयजनकसंग्रामाऽऽदिवस्तुदर्शना क्षगमनतिथिरात्रौ नवमल्लकिभिः पोषधोपवासः कृतः, तत्र नवऽऽदिप्रभवो भयानको रसः पठ्यतेऽन्यत्र, सचेह रौद्ररसान्तर्भावविवक्ष मल्लकिजातीयाः काशिदेशस्य राजानः / कल्प०६ क्षण। णात् पृथग् नोक्तः / / 5 / / शुक्रशोणितोच्चारप्रश्रवणाऽऽद्यनिष्टमुवैजनीयं णवमालिया स्त्री०(नवमालिका) (नेवारी) पुष्पप्रधाने वनस्पतिभेदे, वस्तु वीभत्समुच्यते, तद्दर्शनश्रवणाऽऽदिप्रभवो जुगुप्साप्रकर्षस्वरूपो कल्प०३ क्षण। आचा०। रसोऽपि वीभत्सः // 6 // विकृतासंबद्धपरवचनवेषालङ्काराऽऽदि- णवमिया स्त्री०(नवमिका) सुपुरुषस्य किम्पुरुषेन्द्रस्य द्वितीयाहास्यार्हपदार्थप्रभवो मनःप्रकर्षाऽऽदिचेष्टाऽऽत्मकोऽपि रसो हास्यः // यामग्रमहिष्याम , स्था० 4 ठा०१उ। भ / ती। (अस्या पूर्वभवः 7 / / कुत्सितं रौत्यनेनेति निरुक्तवशात् करुणः, करुणाऽऽस्पदत्वात् 'अग्गमहिसी' शब्दे प्रथमभागे 171 पृष्ठे गतः) शक्रस्य देवेन्द्रस्य करुणः प्रियविप्रयोगाऽऽदिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो षष्ठ्यामग्रमहिष्याम , (अस्याः पूर्वभवकथा ' अग्गमहिसी ' शब्दे रस इत्यर्थः / / 8 / / प्रशाम्यति क्रोधाऽऽदिजनितौत्सुक्यरहितो प्रथमभागे 173 पृष्ठे उक्ता) मन्दरस्य पश्चिमे रुचकवरपर्वतस्य रुचभवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणाऽऽदिहेतुसमुल्लसित कोत्तमकूटे परिवसन्त्यां दिकुमार्याम् , स्था०८ ठा०1 आव०। आ० उपशमप्रकर्षाऽऽत्मा प्रशान्तो रस इत्यलं विस्तरेण / / 6 / / अनु०। (एषां चू० / जं० / आ० म०। नवनाम्नां नवकाव्यरसानां लक्षणानि स्वस्वशब्दे द्रष्टव्यानि) णवमी स्त्री०(नवमी) अष्टमीदशम्यन्तराले तिथौ, द०प० / विशे०। ज्यो०। णवणिहि पुं०(नवनिधि) अजागृहतीर्थेपार्श्वनाथप्रतिमायाम, ती०२ कल्प। णवमीपक्ख पुं०(नवमीपक्ष) नवम्यास्तिथेः पक्षो ग्रहो यस्य तिथिणवणीइया स्त्री०(नवनीतिका) पुष्पप्रधाने वनस्पतिभेदे, प्रज्ञा० 1 पद। मेलपाताऽऽदिषु तथादर्शनात् तिथिपाते यत्कृत्यस्याष्टमे च क्रिय"णवणीइया गुम्मा।" जं०२ वक्ष० / माणत्वात् स नवमीपक्षः / अष्टमे दिवसे, "चित्तबहुलस्स णवमीपणवणीय न०(नवनीत) मक्षणे, औ०। नि०। आ० चू० / आव० / स्था० / क्खेणं।" जं०३ वक्षः। ज्ञा०। (मक्खन)(नेनू )(मसका) इतिख्याते, ध०२०। रा०। प्रश्न०। / णवय पुं०(नवत) ऊर्णविशेषमये 'जीन इति लोकप्रसिद्धेऽर्थे, ज्ञा०१ ज०। नि० चू० / भ० / कल्प० / पञ्चा०। जी0। आ० म०।" नवनीत श्रु०१ अ०! आचा०। यथा दघनश्चन्दनं मलयादिव। ब्रह्माण्ड वैपुराणेभ्यस्तथा प्राहुर्मनीषिणः णवयारचिंतणाइय त्रि०(नमस्कारचिन्तनाऽऽदिक) परमेष्ठिपञ्चक // 1 / / '' उत्त० 25 अ० / नवनीतं हि महाविकृतितया निर्विकृतिकैर- नमस्कृतिध्यानप्रभृतिके, पञ्चा० 1 विव०। भक्ष्यम्। स्था०६ ठा० / नवनीतमपि गोमहिष्यजाऽविसंबन्धेन चतुर्धा, णवरं अव्य०(नवरम् ) केवलमित्यर्थे, पञ्चा० 18 विव० / ग० / प्रश्नः / तदपि सूक्ष्मजन्तुराशिखनित्वात्याज्यमेवा यतः-" अन्तर्मुहूतात्परतः, विपा०। स्था०।" णवरं केवले " // 8 / 2 / 157 // इति केवलेऽर्थे सुसूक्ष्मा जन्तुराशयः। यत्र मूर्छन्ति तन्नाद्यं, नवनीतं विवेकिभिः॥१॥" णवरमिति प्रयोगः।" णवरं पि आइचिअणिव्वमं ति।" प्रा०२ पाद / इति / ध०२ अधि०। दे० ना०। णवत्तयकुसंतपुं०(नवत्वकुशान्त) नवा त्वक् येषां तेनवत्वचः कुशान्ता | णवरि अव्य(नवरि) आनन्तर्ये," आनन्तर्थे णवरिं" // 12 // दर्भपर्यन्ताः, नवत्वचश्च ते कुशान्ताश्च नवत्वककुशान्ताः। प्रत्यक्त्वग्द- | 158 / / आनन्तर्ये णवरीति प्रयोक्तव्यमिति / तथा प्रयोगः-" ण