________________ णरग 1922 - अभिधानराजेन्द्रः भाग - 4 णरग विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदि वा यदर्थ कलुषं हंता गोयमा! समर्जयन्ति, तैर्मातापुत्रकलत्राऽऽदिभिः कान्तैश्च विषयैर्विप्रमुक्ता इमीसे णं रयणप्पभाए पुढवीए निरयपरिसामंतेसु तहेव जाव एकाकिनस्ते दुरभिगन्धेन कुथितकलेवरातिशायिनि नरके कृत्रने महावेयणतरका चेव, एवं० जाव अहे सत्तमाए। संपूर्णेऽत्यन्ताशुभस्पर्श एकान्तोद्वेजनीये शुभकर्मापगताः (कुणिमे त्ति) इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावाससयमांसपेशीरुधिरपूयान्त्रफि फिसकल्मषाऽऽकुले सर्वा मेध्याधमे सहस्सेसु एकमेकसि निरयावासंसि सव्वे पाणा सव्वे भूया सव्वे वीभत्सदर्शने हाहाऽऽरवाऽऽकन्देन कष्टं मा तावदित्यादिशब्दाव जीवा सव्वे सत्ता पुढवीकाइयत्ताए० जाव वणस्सइकाइयत्ताए धीरितदिगन्तराले परमाधमे नरकाऽऽवासे आ समन्तादुत्कृष्टत णेरइयत्ताए उववन्नपुव्वा ? खयस्त्रिशत्सागरोपमाणि यावद्यस्यां वा नरकपृथिव्यां यावदायु हंता गोयमा ! असई, अदुवा अणंतखुत्तो, एवं० जाव अहे स्तावद्वसन्ति तिष्ठन्ति। (नैरयिकानामुद्वर्तना' उव्वटणा ' शब्दे 111 पृष्ठे द्वितीयभागे, उपपातश्च ' उववाय ' शब्दे 625 पृष्ठे उक्तः / सत्तमाए पुढवीए, णवरं जत्थ जत्तिया णरगा / नैरयिकविषयादुद्गर्त्य तीर्थकृत्त्वाऽऽदिलाभः, अन्तक्रियाच अंतकिरिया' (इमीसे णं इत्यादि) अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां त्रिंशति शब्दे प्रथमभागे 56 पृष्ठे द्रष्टव्याः) नरकावासशतसहस्रेषु एकै कस्मिन् नरकाऽऽवासे सर्वे प्राणा द्वीन्द्रि(५१) संप्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह याऽऽदयः सर्वे भूता वनस्पतिकायिकाः, सर्वे सत्त्वाः पृथिव्यादयः सर्वे जीवाः पञ्चेन्द्रियाऽऽदयः। इमीसे भंते ! रयणप्पभाए पुढवीए नेरइया के रिसयं पुढवी उक्तंचफासं पचणुब्भवमाणा विहरंति ? "प्राणा द्वित्रिचतुःप्रोक्ताः, भूताश्च तरयः स्मृताः। गोयमा ! अणिट्ठ० जाव अमणामं एवं० जाव अहे सत्तमाए। जीवाः पश्शेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः।। 1 / / '' इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया के रिसयं आउ पृथिवीकायिकतया अप्कायिकतया वायुकायिकतया वनस्पतिफार पच्चणुब्भवमाणा विहरंति? कायिकतया नैरयिकतया उपपन्नपूर्वाः / भगवानाह-(हंतेत्यादि) गोयमा ! अणिटुं० जाव अमणामं, एवं० जाव अहे सत्तमाए, हन्तेतिप्रत्यवधारणे / गौतम ! असकृत् अनेकवारम्, अथवाएवं० जाव वणस्सई फासं अहे सत्तमाए पुढवीए। अनन्तकृत्वोऽनन्तान् वारान् संसारस्यानादित्वात् / एवं प्रतिपृथिवि (रयणप्पभेत्यादि)रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं तावद्वक्तव्यम् , यावदधः सप्तमी पृथिवी। नवरं यत्र यावन्तो नरकास्तत्र पृथिवीस्पर्श प्रत्यनुभवन्तो विहरन्ति ? भगवानाह-गौतम ! (अनिट्ठ तावन्त उपयुज्य वक्तव्याः। अकंतं अप्पियं अमणुण्णं अमणाम) अस्यार्थः प्राग्वत्। एवं प्रतिपृथिवि ___ क्वचिदिदमपि सूत्रं दृश्यतेतावद्वक्तव्यं यावत् तमस्तमायाम् / एवमप्तेजोवायुवनस्पतिस्पर्श " इमीसे णं भंते ! रयणप्पभाए पुढवीए णरयपरिसामंतेसु ण जे सूत्राण्यपि भावनीयानि / नवरं तेजःस्पर्शउष्णरूपतापरिणतनरक बायरपुढविकाइया० जाव वणस्सइकाइया ते णं भंते ! जीवा महाकुट्यादिस्पर्शः, परोदीरितवैक्रियरूपो वा वेदितव्यः, न तु साक्षाद् कम्मतरा चेव महाकिरियतरा चेव महावेयणतरा चेव ? हंता गोयमा ! बादराग्निकायस्पर्शः, तत्राऽसंभवात्। जाव महावेयणतरा चेव, एवं० जाव अहे सत्तमा।" (52) पृथ्वीनां बाहल्याऽऽदि अस्या भदन्त ! रत्नप्रभायां पृथिव्यां नरकपरिसमन्तेषु नरकाइमीसे णं भंते ! रयणप्पभाए पुढवीए दोचं पुढविं पणिहाय ऽऽवासपर्यन्तवर्तिषु प्रदेशेषु बादरपृथिवीकायिकाः (०जाव वणसव्वमहंतिया बाहल्लेणं, सव्वखुड्डिया सव्वंतेसु? हंता गोय-मा! स्सइकाइया इति) बादराप्कायिकाः बादरवायुकायिका बादरइमीसे णं भंते ! रयणप्पभाए पुढवीए दोचं पुढविं पाणिहाय० वनस्पतिकायिकास्ते भदन्त ! जीवा महाकर्मतरा एव महत् प्रभूतमजाव सव्वखुड्डिया सव्वंतेसु ? हंता गोयमा ! सातवेदनीयं कर्म येषां ते महाकर्माणः, अतिशयेन महाकणिो दोचा णं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहंतिया बाह महाकर्मतराः, चेत्यवधारणे / महाकर्मतरा एव कुत इत्याहल्लेणं पुच्छा ? हंता गोयमा! (महाकिरियतरा एव) महती क्रिया प्राणातिपाताऽऽदिका आसीत्प्राग्जदोघाणं पुढवी० जाव खुड्डिया सव्वंतेसु, एवं एएणं अभिला न्मनि, तद्भवे तु तदध्यवसायानिवृत्त्या येषां ते महाक्रियाः, अतिशयेन महाक्रियतराः" निमित्तकारणहेतुषु सर्वासां विभक्तीना वेणं. जाव छट्ठिया पुढवी अहे सत्तमि पुढविं पणिहाय० जाव प्रायो दर्शनम्' इति न्यायात् / हेतावत्र प्रथमा। ततोऽयमर्थः-यतो सव्वखुड्डिया सव्वंतेसु॥ महाकर्मतरा एव / महाक्रियतरत्वमपि कुत इत्याह-महाश्रवतरा एव (53) महाकर्ममया वेदनाश्च महान्त आश्रयाः पापोपादानहेतव आरम्भाऽऽदयो येषाभासीरन ते इमीसे णं भंते ! रयणप्पभाए पुढवीए निरयपरिसामंतेस जे महाश्रवा अतिशयेन महाश्रवा महाश्रवतराः, चैवेति पूर्ववत् , तदेवं यतो पुढवीकाइया० जाव वणस्सइकाइया ते णं भंते ! जीवा महाकर्मतरा एव, ततो महावेदनतरा एव, नरकेषु क्षेत्रस्वभावजाया महाकम्मतरा चेव, महाआसवतरा चेव, महावेयणतरा चेव ? | अपि वेदनाया अतिदुःसहत्वात् / भगवानाह-गौतम ! (ते