________________ णरग 1908 - अभिधानराजेन्द्रः भाग - 4 णरग रिष्टकाण्डम् , तदनन्तरं पङ्कबहुलं काण्डम् , ततो जलकाण्डम् , तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तात् क्रमेण घनोदधिघनवाततनुवातावकाशान्तराणि, एवं यावदधः सप्तमी पृथिवी। तस्या अधस्तात् क्रमेण धनोदधिधनवाततनुवातावकाशान्तराणि झल्लरीसंस्थानानि वक्तव्यानि / ननु चैताः सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्यः ? उत नेति ब्रूमः। यद्येवं ततः। (18) लोकान्तादबाधाइमीसे णं भंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्लाओ चरिमंताओ केवतियं अबाधाए लोयंते पण्णत्ते ? गोयमा ! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते / एवं दाहिणिल्लातो पञ्चच्छिमिल्लातो उत्तरिल्लाओ। सक्करप्पभाए णं भंते ! पुढवीए पुरच्छिमिल्लाओ चरिमंताओ केवतिअं अवाहाए लोयंते पण्णत्ते ? गोयमा! तिभागणेहिं तेरसहिं जोयणेहिं अवाहाए लोयंते पण्णत्ते, एवं चउद्दिसिं। बालुयप्पभाए णं भंते ! पुढवीए पुरच्छिमिल्लाओ पुच्छा? गोंयमा ! सतिभागेहिं तेरसेहिं अबाधाए लोयंते पण्णत्ते / एवं चउहिसिं पि, एवं सव्वासिं चउसु विदिसासु पुच्छियव्वं। पंकप्पभाए चोद्दसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते।। धूमप्पभाए तिमागूणेहिं पण्णरसे हिंजोयणेहिं अबाहाए लोयंते पण्णत्ते। छट्ठी सतिभागेहिं पण्णरसेहिंजोयणेहिं अबाहाए लोयंते पण्णत्ते / सत्तमाएसोलसएहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं० जाव उत्तरिल्लातो। (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः (पुरच्छिमिल्लाओ इति) पूर्वदिग्भाविनश्चरमान्तात् (केवइयाए इति) कियत्या अबाधया अपान्तरालरूपया लोकान्तोऽलोकाव-धिपरिच्छिन्नः प्रज्ञप्तः ? भगवानाह-द्वादशयोजनानि, द्वादशयोजनप्रमाणो य इत्यर्थः / अबाधया लोकान्तः प्रज्ञप्तः / किमुक्तं भवति ? रत्नप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात् परतो लोकादर्वाग् अपान्तरालं द्वादशयोजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यम् / दिग्ग्रहणं चोपलक्षणम् , तेन सस्विपि विदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यम्। शेषाणां तु पृथिवीनां सर्वासुदिक्षुच चरमपर्यन्तादलोकः क्रमेणाधोऽधस्विभागोनेन योजनेनाधिकैदशभिर्योजनैरवगन्तव्यः / तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकादगिपान्तरालं त्रिभागोनानि त्रयोदश योजनानि। बालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि / पङ्क प्रभायाः परिपूर्णानि चतुर्दश योजनानि, धूमप्रभायास्विभागोनानि पञ्चदश योजनानि / अधः सप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि / सूत्राक्षराणि पूर्ववद् योजनीयानि / जी० 3 प्रतिः / (19) रत्नप्रभादीनामधःअत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाइ वा, | गेहावणाइ वा ? गोयमा ! णो इणटे समढे। अत्थि णं मंते ! रयणप्पभाए पुढवीए इमीसे अहे गामाइ वा० जाव सण्णिवेसाइ वा? णो इणटे समढे। अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला वलाहया संसेयंति संमुच्छंति वासं वासंति? हंता! अत्थि, तिण्णि विपकरेइ, देवो विपकरेइ, असुरो वि, नागो वि / अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए बादरे थणियसहे? हंता अस्थि तिण्णि विपकरेंति / अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए बादरे अगणिकाए ? गोयमा ! णो इणढे समढे,णण्णत्थ विग्गहगइसमावण्णएणं / अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदिम० जाव तारारूवा? णो इणढे समठे। अत्थि णं भंते ! इमीसे रयणप्पभाए चंदाभाई वा? णो इणढे समढे / एवं दोचाए पुढवीए भाणियव्वं, एवं तचाए विभाणियध्वं / णवरं देवो विपकरेइ, असुरो विपकरेइ, नो नाओ पकरेइ, चउत्थीए वि, नवरं देवो एक्को पकरेइ, नो असुरो, नो नाओ, एवं हेडिल्लासु देवो एक्को पकरेइ। (बादरे अगणिकाए इत्यादि) ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव तद्भावान्निषेध इहोच्यते, एवं बादरपृथिवीकायस्याऽपि निषेधो वाच्यः स्यात् , पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति / सत्यम्। किं तु नेह यद्यत्र नास्ति तत्तत्र सर्वं निषिध्यते, मनुष्याऽऽदिवत् , विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः। अप्कायवायुवनस्पतीना त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति / (नो नाओ ति) नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवाऽनुमीयते। (नो असुरो नो नागो त्ति) इहाप्यत एव वचनाचतुर्थ्यादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नाऽस्तीत्यनुमीयते। भ० 6 श० ८उ०। (20) अथाऽमूनि रत्नप्रभाऽऽदीना द्वादशयोजनप्रमाणाऽऽदीनि अपान्तरालानि किमाकाशरूपाणि, उत घनोदध्यादिव्याप्तानि ? उच्यते-घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादिरिति प्रतिपादनार्थमाहइमीसे णं भंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते कतिविधे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते / तं जहा-धणोदधिवलए, घणवायवलए, तणुवातवलए। इमीसे णं भंते ! रयणप्पभाए पुढवीए दाहिणिल्ले चरिमंते कतिविधे पण्णत्ते ? गोयमा ! तिविधे पण्णत्ते / तं जहा, एवं चेव० जाव उत्तरिल्ले, एवं सध्वासिंजाव अहे सत्तमाए उत्तरिल्ले। (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः पूर्वदिग्भावी चरमान्तोऽपान्तराललक्षणः कतिविधः कतिप्रकारः, कतिविभाग इत्यर्थः / प्रज्ञप्तः? भगवानाह-गौतम! त्रिविधः प्रज्ञप्तः। तद्यथाघनोदधिवलयोवलयाऽऽकारघनोदधिरूप इत्यर्थः। एवंघनवातवलयस्तनुवातवलयश्च / इय- मत्र भावनासर्वासां पृथिवीनामधो यत् प्राक् बाहुल्येन