________________ णरग १६०६-अभिधानराजेन्द्रः भाग - 4 णरग - बालुकाप्रभायां नव प्रस्तटाः / प्रथमे च प्रस्तटे एकैकस्यां दिशि | उदधिर्धनोदधिरितिवा, धनः पिण्डीभूतो वातो धनवात इति वा, तनुवात आवलिकाप्रविष्टा नरकाऽऽवासाः पञ्चविंशतिः 2, विदिशि चतुर्विशतिः, इति वा, अवकाशान्तरमिति वा / अवकाशान्तरं नामशुद्धमाकाशम् ? मध्ये चैको नरकेन्द्रक इति। सर्वसंख्यया सप्तनवतिशतम्। शेषेषु चाष्टसु भगवानाह-हन्त अस्ति; एवं प्रतिपृथिवी तावद्वाच्यं यावदधः सप्तम्याः। प्रस्तटेषु प्रत्येक क्रमेणाऽधोऽधोऽष्टकहानिः / तत्र च कारणं प्रागेवोक्तम्। इभीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहततः सर्वसंख्ययाः तत्राऽऽवलिकाप्रविष्टा नरकाऽऽवासाश्चतुर्दश शतानि ल्लेणं पण्णत्ता ? गोयमा ! सोलस जोयणसहस्साई बाहल्लेणं पञ्चाशीत्यधिकानि 1485 / शेषास्तु पुष्पावकीर्णकाः चतुर्दशलक्षा पण्णत्ते। अष्टानवतिसहस्राणि पञ्च शतानि पञ्चदशाऽधिकानि 1468515 / उक्त (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः च-"पंचसया पन्नरसा, अद्वनवइ सहस्स लक्ख चोद्दसया / तइयाए संबन्धियत् प्रथमं खरं खराऽभिधानं काण्ड तत् क्रियद्बाहल्येन प्रज्ञप्तम् ? सेढिगया, पणसीया चोइससया उ॥१॥" उभयमीलने पञ्चदश लक्षा भगवानाह-गौतम ! षोडशयोजनसहस्राणि बाहल्येन प्रज्ञप्तम्। नरकाऽऽवासा-नाम् 1500000 / पङ्कप्रभायां सप्त प्रस्तटाः। प्रथमे च (10) रत्नकाण्डम्प्रस्तटे प्रत्येकं दिशि षोडश आवलिकाप्रविष्टा नरकाऽऽवासाः, विदिशि इमीसे णं भंतें ! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहपञ्चदश, मध्ये चैको नरकेन्द्रकः / सर्वसंख्यया पञ्चविंशं शतम् 125 / ल्लेणं पण्णत्ते ? गोयमा ! एक्कजोयणसहस्सबाहल्लेणं पण्णत्ते शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः एवं० जाव रिटे। सर्वसंख्यया तत्राऽऽवलिकाप्रविष्टा नरकाऽऽवासाः सप्त शता-नि (इमीसे णं भंते ! इत्यादि) अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नं सप्तोत्तराणि 707 / शेषास्तु पुष्पाऽवकीर्णका नव लक्षा नवनव रत्नाऽभिधानं काण्ड तत् क्यित्बाहल्येन प्रज्ञप्तम् ? भगवानाह-गौतम ! तिसहस्त्राणि द्वे शते त्रिनवत्यधिके 666263 / उक्तं च-" ते णउया एकं योजनसहस्रम् / शेषाण्यपि काण्डानि वक्तव्यानि, यावत् रिष्ट दोन्नि सया, नवनउयसहस्स नव य लक्खा य। पंकाए सेढिगया, सत्त रिष्टाऽभिधानं काण्डम् / एवं पङ्कबहुलाब्बहुलकाण्डसूत्रे अपि व्याख्येये। सया दोतिसत्तहिया॥ 1 // " उभयमीलने नरकाऽऽवासाना दश लक्षाः (11) पङ्कबहुलम्१००००००। इमीसे णं भंते ! रयणप्पभाए पुढवीए पंकबहुले कंडे धूमप्रभायां पञ्च प्रस्तटाः। प्रथमे च प्रस्तटे एकैकस्यां दिशि नव नव केवतियं बाहल्लेणं पण्णत्ते ? गोयमा ! चतुरसीतिजोयण आवलिकाप्रविष्टा नरकाऽऽवासा, विदिशि अष्टौ, मध्ये चैको नरकेन्द्रकः / सहस्साई बाहल्लेणं पण्णत्ते। इति सर्वसंख्यया एकोनसप्ततिः 66 / शेषेषु च चतुर्षु प्रस्तटेषु पूर्ववत् पङ्कबहुलं काण्ड चतुरशीतियोजनसहस्राणि बाहल्येन। प्रत्येक क्रमेणाधोऽधोऽष्टकहानिः, ततः सर्वसंख्यया तत्राऽऽवलिका (12) अब्बहुलं काण्डम्प्रविष्टा नरकाऽऽवासा द्वे शते पञ्चषष्ट्यधिके,शेषाः पुष्पाऽऽवकीर्णकाः द्वे इमीसे णं भंते ! रयणप्पभाए पुढवीए अब्बहुले कंडे केवतियं लक्षे नवनवतिसहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि 266735 / बाहल्लेणं पण्णत्ते ? गोयमा ! असीतिं जोयणसहस्साई बाहउक्तं च " सत्त सया पणतीसा, नवनवइ सहस्स दो यलक्खा य। धूमाए ल्लेणं पण्णत्ते। सेढिगया, पण्णद्वा दो सया होति // 1 // " सर्वसंख्यया तिस्रो लक्षा अशीतियोजनसहस्राणि सर्वसंख्यया रत्नप्रभायां बाहल्यमशीतिसनरकाऽऽवासानाम् / हस्राधिकं लक्षम्। तमःप्रभायां त्रयःप्रस्तटाः। तट प्रथमे प्रस्तटे प्रत्येक दिशि चत्वार (13) धनोदधिघनवातयोर्बाहल्यम्आवलिकाप्रविष्टा नरकाऽऽवासाः, विदिशि त्रयः त्रयः, मध्ये चैको इमीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधि केवतियं बाहनरकेन्द्रक इति / सर्वसंख्यया एकोनत्रिंशत् 26, शेषयोस्तु प्रस्तटयोः ल्लेणं पण्णते ? गोयमा ! वीसं जोअणसहस्साई बाहल्लेणं प्रत्येकं क्रमेणाऽधोऽधोऽष्टकहानिः, ततः सर्वसंख्यया आवलिकाप्रविष्टा पण्णत्ते। नरकाऽऽवासास्त्रिषष्टिः / शेषास्तु नवनवतिसहस्राणि नव शतानि इमीसे णं भंते ! रयणप्पभाए पुढवीए घणवाते केवतियं बाहद्वात्रिंशत्यधिकानि पुष्पावकीर्णकाः 66632 / उक्तंच-" नवनउइसय ल्लेणं पण्णत्ते ? गोयमा! असंखेज्जाइं जोअणसहस्साइं बाहसहस्सा, नव चेव सया हवंति बत्तीसा। पुढवीए छट्ठीए, पइण्णगाणेस ल्लेणं पण्णत्ताई। एवं तणुवाते वि, एवं उवासंतरे वि। संखेवो॥१॥" उभयमीलने पञ्चोनं नरका-ऽऽवासानां लक्षम्। 66665 / सक्करप्पभाए णं भंते ! पुढवीए घणोदधि केवतियं बाहल्ले(E) संप्रति प्रतिपृथिवीधनोदध्यस्तित्वप्रतिपादनार्थमाह णं पण्णत्ते? गोयमा! वीसंजोअणसहस्साई बाहल्लेणं पण्णअस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे घणोदधि त्ति ताई। वा घणवाते ति वा तणुवाते ति वा उवासंतरे ति वा ? हंता सकरप्पभाए पुढवीए घणवाते केवइए पण्णत्ते ? गोयमा ! अस्थि एवं० जाव अहे सत्तमा। असंखेज्जाइं जोअणसहस्साई बाहल्लेणं पण्णत्ताई। (अस्थि णं भंते ! इत्यादि) अस्ति भदन्त ! अस्याः प्रत्यक्षत उप- | एवं तणुवाए वि, उवासंतरे वि, जहा सक्करप्पभाए पुढवीए। लभ्यमानाया रत्नप्रभायाः पृथिव्या अधो घनः स्त्यानीभूतोदक | एवं० जाव अहे सत्तमाए।