SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ णयकप्प 1902 - अभिधानराजेन्द्रः भाग - 4 णयामास अणुपालिज्जइ, ते पकप्पयकप्पववहारेसु भणियं, एएण सत्थधारी जो / णयणिउण त्रि०(नयनिपुण) नैगमाऽऽदिषु नयेषु निपुणे, सम्म / नयसो गणपरियट्टी अणुण्हाओ चरणजुत्तो जइ भवइ / गाहा-(कर- निपुणतया नयवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविक्त्येन नयानभिधत्ते / णाणुपालगाणं) तंदुविहं-पज्जवकसिणं, समासतश्च। पज्जवकसिणं नाम- सम्म०१ काण्ड। चोहसपुव्वाणि समासओ आयारपकप्पो, समासः संक्षेप इत्यर्थः / यथा णयण्णु त्रि०(नयज्ञ) सर्वनयरहस्यविज्ञे, अष्ट० 32 अष्ट०। समुद्रभूतस्तडागः, चन्द्रमुखी देवदत्ता, सिंहो माणवकः, एकदेशेनाप्यौ णयप्पमाण न०(नयप्रमाण) नया नैगमाऽऽदयः सप्त, द्रव्यास्तिकपम्यं क्रियते। चतुर्दशपूर्वधरः, सर्वपर्यायेषु सूत्रार्थेषु ये चरणकरणाऽऽदयः पर्यायास्तिकभेदात्। ज्ञाननयक्रियानयभेदावा द्वौ तौ एतावेव वा प्रमाण पदार्थाः, तान् प्रज्ञापयितुं समर्थः / आचारकल्पधरस्त्वेकदेशतः। दोण्ह वस्तुतत्त्वपरिच्छेदनं नयप्रमाणम् / आपेक्षिकप्रमाकरणे, स० 5 अङ्ग। वि चरणकरणं अणुपालेउं समत्था / तेनैकदेशाऽभिज्ञत्वं प्रतीत्य यथा (प्रस्थाऽऽदिदृष्टान्तैर्नयप्रमाणं णय 'शब्दे 1876 पृष्ठे उक्तम्) समासतोऽप्यर्थधराः कल्पव्यवहाराऽऽदयो गणपरिपालनसमर्था भवन्ति / (पज्जवकसिणं तिविहं, सुत्ते अत्थे यतदुभएचेव) गाहा-(लिग णयप्पहाण त्रि०(नयप्रधान) नैगमाऽऽदिभिः सप्तभिः प्रत्येकं शतपणग) तिगं ति दव्वट्ठियपज्जवट्टियगुणट्ठिया। अहवा-नेगमसंगहयवहारा विधैर्नयैः शेषजनप्रधाने, यस्य वा नयाः प्रधानास्तस्मिन् , रा०। एग चेव, उज्जुसुओ विइओ, तइओ सद्दो। अहवा पंचनेगमसंगहववहारा, णयररक्खणपुर न०(नगररक्षणपुर) नासिक्यपुरस्थानभेदे, ती० 27 उज्जसुओ, सद्दो (छक्को त्ति) नेगमो दुविहो-संगहिओ, असंगहिओ य। कल्प। संगहिओ संगहं पविट्ठो, असंगहिओ ववहारे। एएछ भवंति। एएसुनयंतरेसु णयरवलीवद्द पुं०(नगरबलीवर्द) वर्द्धितगवे, विपा० 1 श्रु०२ अ०। सोलस ठाणाई भवति / कयराइं ताई सोलस ? उच्यते-छव्विहकप्पे / णयरी स्त्री०(नगरी) राजधानीकल्पे नगरे, यथा-आमलकल्पा। (रा०) सोलस सोलसविहो अजीवदवियकप्पो / आ-हाराइ जीवकप्पंन सोहणे चम्पा। औ० / सू० प्र०। त्ति / एयाई जह करेंतो करणट्ठाणाइं पसत्थाई, अकरेंतस्स ताणि चेव णयविजय पुं०(नयविजय) तपागच्छे श्रीविजयदेवसूरिवराणां शिष्ये अप्पसत्थाणि / एस नयकप्पो। पं० चू०। यशोविजयोपाध्यायगुरौ, श्रीहीरविजयसूरिशिष्यकल्याणविजयणयगइ स्त्री०(नयगति) नयानां सर्वेषां परस्परसापेक्षाणां प्रमाणावा- . शिष्यलाभविजयशिष्यजीतविजयसतीर्थ्य स्वनामख्याते आचार्ये, द्वा०। धितवस्तुव्यवस्थापने, नैगमाऽऽदीनां नयानां स्वस्वमतपोषणे च। प्रज्ञा० " प्रकाशार्थ पृथ्व्यास्तरणिरुदयाद्रेरिह यथा, 16 पद। यथा वा पाथोभृत्सकलजगदर्थं जलनिधेः। णयचं : गरि पुं०(नयचन्द्रसूरि) हम्मीरमहाकाव्यरम्भामजाद्य तथा वाराणस्याः सविधमभजन् ये मम कृते, नेकग्रन्थकर्ताचार्ये, जै० इ०। सतीस्तेि तेषां नयविजयविज्ञा विजयिनः // 5 // (इति यशोणयचक्कन०(नयचक्र) दिगम्बरदेवसेनकृते नयप्रतिपादके शास्त्रे, द्रव्या० विजयोक्तेः) द्वा० 32 द्वा०। प्रति०। अष्ट० / नय० / 8 अध्या० / पूर्वविद्भिः सकलनयसंग्राहीणि सप्तनयशतान्युक्तानि, णयविहि पुं०(नयविधि) नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढेवभूतेषु यत्प्रतिपादक सप्तशतारं नयचक्राध्ययनमासीत्। उक्तं च-'' इक्केको य नयभेदेषु, उत्त०२८ अ०। सयविहो, सत्त नयसया हवंति एमेव।" (2264) इत्यादि। सप्तानां च णयविहिण्णु त्रि०(नयविधिज्ञ) नैगमाऽऽदीनां नयानां नीतीनां वा नयशतानां संग्राहकाः पुनरपि विध्यादयो द्वादश नयाः, यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति। अनु०॥ प्रकारज्ञे, ज्ञा० 1 श्रु० 1 अ०। णयण न०(नयन) नी-ल्युट् / प्रापणे, आ० म० 1 अ० 1 खण्ड। उत्त० / णयसार पुं०(नयसार) प्रथमभवे पश्चिममहाविदेहे स्वनामख्याते करणे ल्युटा नीत्वा निवेशने, पं० सं०५ द्वार। विशे०। लोचने, प्रश्र०१ वीरस्वामिजीवे, कल्प० 2 क्षण। आ० क० / आश्र० द्वार / को०।" वाऽक्ष्यर्थवचनाऽऽद्याः " / / 8 / 1 / 33 / / णयामास पुं०(नयाऽऽभास) नयान्तरनिरक्षेपे नये दुर्नये, आ० म०१ इति नयनशब्दस्य प्राकृते स्त्रीत्वमपि-" नयना नयनाई" प्रा०१पाद / अ०२ खण्ड। स्वाभिप्रेतादशादितरांशापलापिनि नये, स्या०। णयणकीया स्त्री०(नयनकीका) नेत्रमध्यतारायाम , रा०। ज्ञा० / औ०। नयाऽऽभासं दर्शयन्तिणयणभूसणकर त्रि०(नयनभूषणकर) ६त०। नेत्राऽऽनन्दकरे, नयनयोर्हि स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाऽऽभासः॥२॥ आनन्द एव भूषणम्। कल्प० 3 क्षण। पुनःशब्दो नयाद् व्यतिरेकं द्योतयति / नयाऽऽभासो नयप्रतिणयणमाला स्त्री०(नयनमाला) श्रेणीभूतजननेत्रपङ्क्तौ, भ० 6 श० | बिम्बाऽऽत्मा दुर्नय इत्यर्थः / यथा तीथिकानां नित्यानित्याऽऽ३३ उ०। द्येकान्तप्रदर्शकं सकलं वाक्यमिति // 2 // (रत्ना०) णयणविस न०(नयनविष) दृष्टिविषे, रोषे, ज्ञा० 1 श्रु० अ० / भ०। अथ नैगमाऽऽभासमाहुःणयणामय पुं०(नयनामय) कामलाऽऽदौ नेत्ररोगे, व्य०६ उ०। धर्मद्रयाऽऽदीनायकान्तिकपार्थक्स्याधिपन्धि गमाऽऽभावः // 11||
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy