________________ णय 1901- अभिधानराजेन्द्रः भाग - 4 णयकप्प (36) तमेव नयमष्टप्रकारमाहआलोयणा य विणए, खेत्त दिसाऽभिग्गहे य काले य। रिक्खगुणसंपदा वि य, अभिवाहारे य अट्ठमए / / 3366 / / इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना; विनयश्च बाह्य आसनादानाभ्युत्थानाऽऽदिः, अन्तरङ्गस्तु बहुमानाऽऽदिः; तथा क्षेत्रभिक्षुक्षेत्राऽऽदि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्च दिवसाऽऽदिः, तथा ऋक्षसंपन्नक्षत्रसंपदिति, गुणाः प्रियधर्मत्वाऽऽदयः, तत्संपत्प्राप्तिरिति, अभिव्यावहरणमभिव्याहारः कालिकाऽऽदिश्रुतविषय उद्देशसमुद्देशाऽऽदिरिति / अयं चाऽष्टमो नय इति नियुक्तिगाथासंक्षेपार्थः / / 3366 / विशे०।आ० म०। औ०। (आलोचनाऽऽदिनयानां विवरणं' सामाइय' शब्दे दर्शयिष्यामि) द्यूतभेदे, कर्तरि अच् / नेतरि, न्याय्ये च। त्रि०वाच०। णयकप्प पुं०(नयकल्प) नयतत्त्वसमाचारे, पं० चू०। ...........", णयकप्पमियाणि वोच्छामि / / सव्वेसि पि णयाणं, आदेसणयंतरं पि सट्ठाणे। एस णयंतरकप्पो, पुव्वण, विसालमादीसुं / / सव्वे विणेगमाऽऽदी, आदिस्सति जो णयो स आदेसो। णयतो अण्हो वि णओ, णयंतरं होति णायव्वं // सट्ठाणे सहाणे , सव्वे वलिया हंति सव्विसए। एसो णयकप्पो तू , पुष्वगतम्मी समक्खाओ / / उप्पयपुव्व विसालं, तमादि काउंतु सव्वपुव्वेसु। भणतो तु णयविभागो, पच्छं चोदेति अह सीसो।। कम्हा कालियसुत्ते, ण णया तु समोयरंति हु कहं वा? नयविगले होति साहण-मोक्खस्स तु भण्हति सुणाहि।। णयवजिओ वि हु अलं, दुक्खक्खयकारओ जतिजणस्स। चरणकरणाणुओगो, तेण उ पढमं कयं दारं / / आयारपकप्पधरो, कप्पव्ववहारधारओ अजो! णयसुत्तवजिओ वि हू , गणपरियट्टी अणुण्हातो॥ पच्छित्तकरण अणुपालणा य भणिता उ कप्पववहारे। एतेण सत्थधारी, गणधारी जो चरणधारी॥ अजो! ती आमंतण-णिद्देसे वा णयस्स सुत्ताई। जातिं तु दिट्ठिवाते, पच्छित्तं दिजते तह तु // तेहिं विणा विजाणति, आयारपकप्पधारओ जम्हा। तम्हा तु अणुण्हातो, गणपरियट्टी तु सो णियमा / / करणाऽणुपालयालं, पज्जवकसिणं समासतो णाणं। करणाऽणुपालणजुतं, पज्जवकसिणं भवे तिविहं।। दु-त्ति-पण-छक्ककणयं-तरेसु सोलस हवंति ठाणाई। करणट्ठाणपसत्था, करणट्ठाणा उ अपसत्था / / एयाइं ठाणाई, दोहि विगाहाहिँ जाइँ भणिताई। तेसि परूवणमिणमो, समासतो होति बोधव्वा / / करणं तु किया होती, पडिलेहणमादि सामयारी तु / तं पालेज तु णाणेण तं च दुविहं मुणेयव्वं / / दारं। पज्जवकसिण समासो, पञ्जवकसिणं तु चोडसं पुव्वा। सामासियं पकप्पो, होति समासो मुणेयव्वो।। पज्जवकसिणं तिविहं, सुत्ते अत्थे य तदुभए चेव। एमेव समासो वि हु, तेहिं तु पालिज्जए चरणं / / तस्स णएहिं मग्गण, ते उ समासेण होंति दुविहा तु। दव्वट्ठपज्जवट्ठिय-णया उ अविसेसियविसिट्ठा।। वण्हादिससमुदियं तू , दव्वट्ठीदव्वमिच्छते णियमा। तं चेव पज्जवणओ, दव्वाइविसेसियं इच्छे॥ अहवा वि तिण्हि विणया, दव्वट्ठिय-पज्जवट्ठिय-गुणट्ठी। पञ्जायविसेस चिय, सुहुमतरागा गुणा होति / / एगगुणकालगाऽऽदिसु , परिसंखगुणट्टितो तु णायचो। दव्वा उ गुणो णण्हे, गुणा विसेस त्ति एगट्ठा।। आदिण्ह तिहि तु णया, एक्को वितिओ य होति उज्जुसुओ। सद्दादि तिहि चेको, तिण्हि णया होति एवं वा।। अहवा णिग्गमसंगह-ववहारुज्जुसुऐं होंति चउरेते। सद्दणया तिहि एक्को, पंच णया होंति एवं तु / / अहवा वि होज छकं, गर्मों संगाहिगो असंगाही। संगहिगो संगहं तू , ववहारपविट्ठऽसंगाही।। तम्हा तु संगहणओ, ववहारो चेव होति उज्जुसुओ। सद्यो य सममिरूढो, एवंभूतो य छ त्तु णया / / एतेहिं पुण सव्वे, वी दुग-तिग-पण-छक्क-मेलिया संता। सोलसणयंतराई,समासओ होंति एयाई॥ जदि कुणति दवियकप्पं, एतेहिं णयंतरेहिं तु विसुद्धं / करणहाणे पसत्था, ते खलु होती मुणेयव्वा / / अकरते अपसत्था, कप्पे सणयंतरे समक्खाओ। पं०भा०। इयाणिं नवंतरकप्पो-गाहा-(सव्वेसि पि नयाणं) आदेसनओजो जाणओ आइस्सइ / नयंतरं नाम-नयाओ नयस्स अंतरं / एस णयंतरकप्पो पुव्वनए भणिओ विसालाइसु, उप्पयपुव्वमेव विसालं। तत्थ किर सव्वाणि वि आकरिसिजति / आह-कालियसुत्ते कम्हा नया न समोयरंति ? उच्यते-(नयवजिओ विहु अलं गाहा) सिद्धम, नयाइति कोऽर्थः? नयन्तीति नयाः। अथवा-नयः नीतिमार्गः,पन्थाः, दृष्टिग्राहक इत्यर्थः। ते च नैगमाऽऽद्याः जीवाऽऽदयः पदार्थाः विविधैः प्रकारैः नयन्ति उववादयंति उपदर्शयन्तीत्यर्थः / तेषां च दृष्टिवादे समवतारः / आहअस्मिन् चरणकरणाऽनुयोगनयवादेऽप्यनभिज्ञानां कथं चरणविशुद्धिभवति? उच्यते-श्रूयताम्। (आयारपकप्पधरो गाहा) आचरणमाचारः, क्रिया इत्यर्थः / स चाऽष्टप्रकारः-पञ्चसमितयः, गुप्तित्रयम्। एष चारित्राचारः / आचारप्रकल्पधरो नाम-निशीथेषु सूत्रार्थधर इत्यर्थः / किं च-कल्पव्यवहारधरश्च / अज्जो ! त्ति आमन्त्रणे निर्देशो वा(नयसुत्तवजिओ त्ति) नयन्तीति नयाः, हुः पादपुरणे / दुक्खक्खयकारओ जम्हा एएण गणपरियट्टी अणुण्हाओ। आह-कहमनुज्ञातः ? गाहा(पच्छित्तकरण) जम्हा पायच्छित्तकरणं अणुपालयंति, तम्हा यणो