________________ णय 1865 - अभिधानराजेन्द्रः भाग - 4 णय / तदुक्तम् कि बीजम् ? अदर्शनेऽपि किश्चित्कल्पयिष्याम इति चेत्, तर्हि दृष्ट "शुद्धद्रव्यं समाश्रित्य, संग्रहस्तदशुद्धितः। स्वतन्त्रद्रव्यपर्यायो भयविषयत्वमेव तथाऽस्तु / तथा च तत एव नैगमव्यवहारी स्तां, शेषाः पर्यायमाश्रिताः // 1 // कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाहअन्यदेव हि सामान्य-मभिन्नज्ञानकारणम्। स्वतन्त्रव्यक्तिसामान्य-ग्रहा येऽत्र तु नैगमे। विशेषोऽप्यन्य एवेति, मन्यते नैगमो नयः / / 2 // औलक्यसमयोत्पत्तिं, ब्रूमहे तत एव हि।। 116 / / सद्रूपताऽनतिक्रान्त-स्वस्वभावमिदं जगत्। (स्वतन्त्रेति) स्पष्टः / अत्र चार्थे प्रदर्शितन्यायेन द्रव्यपर्यायरूपसत्तारूपतया सर्वं, संगृह्णन् संग्रहो मतः // 3 // व्यवहारस्तु तामेव, प्रतिवस्तुव्यवस्थिताम्। मुभयमपि परस्परविविक्तमेकत्र विद्यत इत्यभिप्रायो नैगमोऽशुद्ध द्रव्यास्तिकप्रकृतिरिति सम्मतिवृत्तिस्वरसोऽपीति ध्येयम्॥११६।। तथैव दृश्यमानत्वाद् , व्यवहारयति देहिनः " / / 4 / / इति। पर्यायनयभेदा ऋजुसूत्राऽऽदयः। ऋजुसूत्राऽऽदितः सौत्रा-न्तिकवैभाषिको क्रमात्। "तत्रर्जुसूत्रनीतिः स्या-च्दुद्धपर्यायसंश्रिता। अभुवन् सौगता योगा-चारमाध्यमिकाविति // 120 // नेश्वरस्यैव भावस्य, भावस्थितिवियोगतः “॥१॥सम्म०१ काण्ड। (ऋजुसूत्राऽऽदित इति) ऋजुसूत्राऽऽदित ऋजुसूत्रशब्दसमभि(३३) यद्येवं संग्रहव्यवहारौ वेदान्तिसाङ्ख्यपदर्शनप्रवर्तको, नेग रूदैवभूतेभ्यः क्रमात् सौत्रान्तिक वैभाषिकयोगाचारमाध्यमिका इति मनयस्तर्हि कस्य दर्शनस्य प्रवर्तकः? इति जिज्ञासायामाह चत्वारः सौगता अभूवन्नुदपद्यन्ते। हेतुर्मतस्य कस्याऽपि, शुद्धाऽशुद्धो न नैगमः। एतेषां स्वरूपमेतेनकाव्येनज्ञेयम् "अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेक्ष्यते, अन्तर्भावो यतस्तस्य, सङ्ग्रहव्यवहारयोः।। 117 // प्रत्यक्षो न हि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः। (हेतुरिति) सामान्यविशेषाऽऽद्युभयग्राहित्वेन शुद्धाशुद्धो नैगम-नयः योगाऽऽचारमतानुगैरभिमता साकारबुद्धिः परा, कस्याऽपि मतस्य दर्शनस्य न हेतुर्न प्रकृतिः, यतः सामा-न्यग्रहाय मन्यन्ते वत मध्यमाः कृतधियः स्वच्छां परां संविदम् // 1 / / इति / प्रवृत्तस्य संग्रह एव, विशेषग्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति। एतद्विशेषाऽवगमपुष्पमदार्थिनातुमत्कृतलताद्वयं परिशीलनीयम्।अत्र तदुभयभिन्न स्वात्मानमेवालभमानस्यन भिन्न-दर्शनप्रकृतित्वमभिधातुं वैभाषिकस्य शब्दनयपक्षपातित्वं, नित्यानित्यशब्दवाच्यपुद्गलाभ्युयुज्यत इति / / 117 / / पगमात् , ज्ञानार्थलक्षणयौगपद्यरूपत्वं जनपर्यायप्रधानत्वाचावगन्तकुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं, कथं वा तस्य न सम्य व्यम्। योगाचारमाध्यमिकयोश्च शुद्धशुद्धतर-त्वेन समभिरूढवंभूतपक्षवक्त्यम् ? इत्याकाङ्खायामाह तित्वमिति / / 120 // द्वाभ्यां नयाभ्यामुन्नीत-मपि शास्त्रं कणाऽशिना। नयसंयोगजः शब्दा-लङ्काराऽऽदेश्च विस्तरः। अन्योऽन्यनिरपेक्षत्वा-न्मिथ्यात्वं स्वमताग्रहात्॥११८॥ कियान् वाच्यो वचस्तुल्यसंख्या ह्यभिहिता नयाः॥१२१॥ (द्वाभ्यामिति) द्वाभ्यां सामान्यविशेषग्राहिभ्यां संग्रहव्यवहाराभ्यां (नयेति) शब्दालङ्काराऽऽदेर्व्याकरणसाहित्याऽऽदिशास्त्रस्य च विस्तरो नयाभ्यामुन्नीतं पृथग् व्यवस्थापितमपि कणाऽशिना कणादमुनिना नयसंयोगजो नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायाशास्त्रम् , अन्योऽन्यनिरपेक्षत्वात्परस्परविविक्तद्रव्यपर्यायोभया मुपजीवनात्। अन्यथा सार्वपार्षदत्वानुपपत्तिः। अत एव मीमांसका अपि वगाहित्वात् स्वमताग्रहात् स्वकल्पनाऽभिनिवेशान्मिथ्यात्यम् // न हि द्रव्यपर्याययोः सार्वजनीनभेदाभेदाऽऽद्युपपत्तये व्यवहारनयमानन्त्यव्यनयद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकं, किं तु यथास्थाने भिचाराभ्यां विभ्यतो व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये संग्रहनयं तद्विनियोगः / स च स्वप्रयुक्तभङ्गद्वयेतरयावद्भङ्गानां स्याद्वादलाञ्छि चाद्रियमाणाः स्वमतप्रवृतौ नयसंयोगमेवाऽऽदावपेक्षन्ते / यत्तु तानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया संपद्यते, एकतरस्या मीमांसकमतस्याशुद्धद्रव्यास्तिकव्यवहारनयप्रकृतित्वं सम्मतिवृत्तौ ऽप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् / तदाह-" जे नामनिक्षेपावसरे भाषितं, " तच्छब्दार्थयोर्नित्यसंबन्धमात्रवादापेक्षया, वयणिज्जविअप्पा, संजुज्जतेसु होंति एएसु / सा ससम-यपण्णवणा, औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः " इति, तत्सूत्रे औत्पत्तिक इत्यस्य सिद्धतविराहणा अण्णा " || 1 // इति / तदिह सामान्यविशेषयोगः विपरीतलक्षणया नित्य इति व्याख्यानात् पूर्वपूर्वसंकेतापेक्षायामनवकुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम् , अतिरिक्त स्थानां नित्यपदसंबन्धाभ्युपगम एव। प्रवृत्तिमूलव्यवहाराऽऽद्यन्तशुद्धसामान्यविशेषापेक्षा विना महासामान्यान्त्यविशेषयोरिव वस्तुमात्रस्य शास्वैद-म्पर्यपर्यालोचनायां तु तस्य नयसंयोगत्वमेवमुक्तम्। अन्यथास्वत एव सामान्यविशेषाऽऽत्मकत्वमित्यर्थस्यैव यथावन्नयद्वयविनि शब्दानुशासनेऽपि स्फीटविचारे शब्दसन्मात्रसंग्रहप्राधान्येन नययोगरूपत्वात्, अन्यथाऽनवस्थानात्। तदिदमुक्तम्-" स्वतोऽनुवृत्तिव्य संयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दाऽऽदीनां कथं न स्व-समयतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः / पराऽऽत्मतत्त्वादतथा तुल्यत्वमिति चेत् , मूढनयानां तेषां यथावद्विभागाकरणात् / अत एवं ऽऽत्मतत्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति / / 4 / / " (स्या०) इति / यथावन्नयविभागचिकीर्षया" सिद्धिः स्याद्वादात्" / / 111 / 2 // इति एतेन नैयायिकदर्शनमपि व्याख्यातम्, पदार्थप्रमाणाऽऽदिभेदं विना (हैम०) सूत्रमुपन्यस्य श्रीहेमसूरयः स्वोपज्ञशब्दानुशासनस्य प्रायस्तस्य वैशेषिकदर्शनसमानविषयत्वादिति दिग् / / 118 / / स्वसमयान्तर्भावन दृढप्रामाण्यमाविश्चक्रुः / संक्षेपमभिप्रेत्याह उक्तो विस्तरः ननु संग्रहव्यवहारयोरेव विषयविवेकेन नैगमस्याऽन्तर्भाव तस्य पार्थक्ये / किवान् वाच्यो, हि यतः, वस्तुल्यसंख्या नया अभिहिता॥ 121 / /