________________ णय 1983 - अभिधानराजेन्द्रः भाग - 4 णय तत्र (सत्यपदविद्यां समाश्रिता इति) सत्यानि अविपरीतानि, शब्दानुशासनोपदर्शितयथोक्तलक्षणोपेतानीति भावः / तानि च ता-नि पदानि सत्यपदानि, तेषां विद्या परिज्ञानं कालकारकाऽऽदिभेदतोऽवगमः। तां समाश्रिताः, तद्वशादर्थभेदमभ्युपगतवन्त इत्यर्थः / संप्रत्येतेषामेव नयाना प्रभेदसंख्याप्रदर्शनार्थमाह नियुक्ति-कारःइक्केको य सयविहो, सत्त नयसया हवंति एमेव / अन्नो विय आएसो, पंचेव सया नयाणं तु / / 2264 // नया मूलभेदापेक्षया यथोक्तरूपा नैगमाऽऽइयः सप्त, एकैकश्च प्रभेदतः / शतविधः शतभेदः, ततः सर्वप्रभेदगणनया सप्त नयशतानि भवन्ति / एवमन्येऽपि च आदेशाः पञ्चशतानि भवन्ति नयानां शब्दाऽऽदीनामेकत्वादेकैकस्य च शतषिधत्वादिति हृदयम्। अपि-शब्दात् षट् चत्वारि द्वे वा शते / तत्र षट् शतान्येवम्-नैगमः सामान्यग्राही संग्रह प्रविष्टो, विशेषग्राही व्यवहारे। उक्तं च भाष्यकारैः- " जो सामन्नगाही, स नेगमो संगहं गतो अहवा / इयरो ववहारमि-तो, जो तेण समाणनिद्देसो " // 39 // ततः षडेव मूलनयाः, एकै-कश्च प्रभेदतः शतभेदः, इति षट् शतानि / अपरादेशाः संग्रहव्य-वहारर्जुसूत्रशब्दा इति चत्वार एव मूलनयाः, एकै कश्च शतविध इति चत्वारि शतानि / शतद्वयं तु नैगमाऽऽदीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् , शब्दाऽऽदीनां तु पर्यायास्तिकत्वात् , तयोश्च प्रत्येकं शतभेदत्वात् / अथ वा यावन्तो वचनपथाः, तावन्तो नया इत्यसंख्याताः प्रतिपत्तव्याः / आ० म०१ अ०२ खण्ड। प्रदेशदृष्टान्तस्तुसे किं तं पएसदिटुंतेणं? पएसदिट्ठतेणं णेगमो भणइ-छण्हं पएसो / तं जहा-धम्मपएसो, अधम्मपएसो, आगासपएसो, जीवपएसो, खंधपएसो, देसपएसो / एवं वयं णेगम संगहो भणइ-जं भणसि छह पएसो, तं न भवइ, कम्हा ? जम्हा देसपएसो, सो तस्स दव्वस्स एव, जहा को दिढतो-"दासेण मे खरो कीओ, दासो वी मे खरो वि मे।" तं मा भणहि छण्हं पएसो, भणाहि-पंचण्हं पएसो। तं जहा-धम्मपएसो, अधम्मपएसो, आगासपएसो,जीवपएसो,खंधपएसो। एवं वयं संगहं ववहारो भणइ-जं भणसि-पंचण्हं पएसो, तं न भवइ, कम्हा? जइ जहा पंचण्ह गोहिआणं पुरिसाणं केइ दय्वजाए सामण्णे भवइ / तं जहा-हिरण्णे वा, सुवण्णे वा, धणे वा, धण्णे वा, तहापंचण्ह पएसो, तंमा भणिहि पंचण्ह पएसो भणाहि-पंचविहो पएसो / तं जहा-धम्मपएसो, अधम्मपएसो, आगासपएसो, जीवपएसो, खंधपएसो। एवं वयंतं ववहारं उज्जुसुओ भणइ-जं मणसि-पंचविहो पएसो,तं न भवइ, क-म्हा? जइते पंचविहो पएसो,एवं ते एक्केको पएसोपंचविहो, एवं तेपणवीसविहोपएसो मवइ, तंमा भणाहि पंचविहो प-एसो,भणाहि-भइयव्वो पएसो, सिअधम्मपएसो, सिअ अध-म्मपएसो, सिअ आगासपएसो, सिअ जीवपएसो, सिअ खंध-पएसो। एवं वयंतं उज्जुसुयं पइ सद्दनओभणइ-जं भणसि-भइयव्वोपएसो,तं न भवइ, कम्हा? जइ भइअव्वो पएसो, एवं ते धम्मपएसो वि सिअ अधम्मपएसो सिअ आगासपएसो सिअ जीवपएसो सिअ खंधपएसो; अधम्मपएसो वि सिअधम्मपएसो० जाव खंधपएसो।जीवपएसो वि सिअ धम्मपए-सो० जाव सिअखंधपएसो, खंधपएसो वि सिअ धम्मपएसो० जाव सिअ खंधपएसो / एवं ते अणवत्था भविस्सइ, तंमा भ-णाहि भइयव्वो पएसो, भणाहि-धम्मे पएसे से पएसे धम्मे, अहम्मे पएसे से पएसे अहम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नो जीवे, खंधे पएसे से पएसे नो खंधे / एवं वयंतं सद्दनयं समभिरूढो भणइ-जं भणसिधम्मे पएसे से पएसे धम्मे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे, तं न भवइ, कम्हा ? इत्थं खलु दो समासा भवंति / तं जहा-तप्पुरिसे अ, कम्मधारए अ / तं ण णज्जइ कयरेणं समा-सेणं भणसि, किं तप्पुरिसेणं ? किं कम्मधारएणं? जइ तप्पुरि-सेणं भणसि, तो मा एवं भणाहि, अह कम्मधारएणं भणसि, तो विसेसओ भणाहि-धम्मे अ से पएसे अ मे से पएसे धम्मे, अहम्मे असे पएसे अमे से पएसे अहम्मे, आगासे असे पएसे अमे से पएसे आगासे,जीवे असे पएसे अ मे से पएसे नो जीवे, खंधे असे पएसे अमे से पएसे नो खंधे / एवं वयंतं समभिरूढं पइ एवं-भूओ भणइ-जं जं भणसितं तं सव्वं कसिणं पडिपुण्णं निरव-सेसं एगगहणगहितं, देसे वि मे अवत्थू , पएसे वि मे अवत्थू / से तं पएसदिटुंतणं / से तं नयप्पमाणे // (से किं तं पएसदिहतेणमित्यादि) प्रकृष्टो देशः प्रदेशो, निर्विभागो भाग इत्यर्थः / स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते। तत्र नैगमो भणतिषण्णां प्रदेशः। तद्यथा-(धम्मपएस इत्यादि) धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः / एवमधर्माऽऽकाशजीवास्तिकायेष्वपि योज्यम्। स्कन्धं पुद्गलद्रव्यनिचयः, तस्य प्रदेशः स्कन्धप्रदेशः, देश एषामेव पञ्चानां धर्मास्तिकायाऽऽदिद्रव्याणा प्रदेशद्वयाऽऽदिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेशः / अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम् , विशेषविवक्षायां तुषट् प्रदेशाः, एवं वदन्तं नैगर्म प्रति निपुणतरः संग्रहो भणति, यद्भणसि-षण्णां प्रदेश इति, तन्न भवति तन्न यु-ज्यते। कस्माद् ? यस्माद्यो देशप्रदेश इति षष्ठे स्थाने भवतां प्रति-पादितं, तदसङ्गतमेव / यतो धर्मास्तिकायाऽऽदिद्रव्यस्य संबन्धी यो देशस्तस्य यः प्रदेशः, स वस्तुवृत्त्या तस्यैव द्रव्यस्य यत्संबन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य देशस्य यः प्रदेशः स द्रव्यस्यैव भवति। यथा कोऽत्र दृष्टान्त इत्याह-"दासेणेत्यादि" लोकेऽ