SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ णय 1875 - अभिधानराजेन्द्रः भाग-४ णय णाय। ववहारा सो जीवो, णिच्छयदो दुचेदणा जस्स॥१॥"इतयदिना, यस्मात्प्रसिद्धोऽनादिधातुपाठाऽऽदिप्रतीयमानो योऽर्थ-स्तदनुरोधेन तन्निराकृतम् / यद् यस्मादन्त्ये एवंभूतनयेऽन्यथा प्रथाऽप्रसिद्धो जीव नयान्तरस्य मार्गणा विचारणा भवति / यथा च यादृशइत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एवेति कथं निश्चयतः सिद्धो जीव इति धात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसन्धानं तादृशधात्वर्थप्रकावक्तुं शक्यमिति ? // 48| रकजिज्ञासयैवभूताऽभिधानस्य सांप्रदायिकत्वान्न तत्र भावनिक्षेनन्येवंभूतः पर्यायार्थिकष्वेव शुद्धनिश्चयस्तेनाऽस्मदुक्तावनु- पाऽऽश्रयणं युक्तमित्यर्थः / अन्यथा तत्राऽपि निक्षेपान्तराऽऽश्रयणेपपत्तावपि द्रव्यार्थिकप्रभेदेन सर्वसंग्रहनयेन शुद्ध ऽनवस्थानात्प्रकृतमात्रापर्यवसानादन्ततो ज्ञानाद्वैते शून्यतायां वा निश्चयेन तदुपपादयिष्याम इत्याकाङ्क्षायामाह पर्यवसानात् / किञ्चैतादृगुपरितनैवंभूतस्य प्राक्तनैवंभूताभिधानात् आत्मत्वमेव जीवत्व-मित्ययं सर्वसंग्रहः। पूर्वमेवाभिधानं युक्तम्, अन्यथाऽप्राप्तकालत्वप्रसङ्गात् / तस्माद् जीवत्वप्रतिभूः सिद्धः, साधारण्यं निरस्य न || 46 // व्यवहाराऽऽद्यभिमतव्युत्पथ्यनुरोधेनौदयिकभावग्राहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्तव्यम् / न चेन्द्रियरूपप्राणानां क्षयोपश(आत्मत्वमिति) आत्मत्वमेव जीवत्वं जीवपदप्रवृत्तिनिमित्तं, मिकत्वात्कथमेवंभूतस्यौदयिकभावमात्रग्राहकत्वमित्यप्याशङ्क-नीयम्, पारिणामिकभावस्य कालत्रयानुगतत्वेन सत्यत्वात् , औदयिक-भावस्य प्राधान्येनायुःकर्मोदयलक्षणस्यैव जीवनार्थस्य ग्रहणात्। उपहतेन्द्रियेऽचौपाधिकत्वेन कालत्रयानुगतत्वेन च तुच्छत्वादित्यर्थः। सर्वसंग्रहनयस्तु प्यायुरुदयेनैव जीवननिश्चयादिति दिक् / / 51 / / सिद्धिसाधारण्यं भवस्थतौल्यं निरस्य जीवत्व-साधने न प्रतिभूः, सर्वत्र तुल्यजीवत्वादेवैको व्यवहारतो जीवोऽन्यश्च निश्चय इति विभागकर शङ्काशेषमुपन्यस्य परिहरतिणमसमीक्षिताभिधानमेवाऽऽपद्येत, सर्वसंग्रह एव हि कर्मापाधिनिरपेक्ष- शैलेश्यन्त्यक्षणे धर्मो, यथा सिद्धिस्तथाऽसुमान्। शुद्धद्रव्यार्थिकः, तेन च संसारि चैतन्यमपि निरुपरागं शुद्धमिति वाच्यं नेत्यपि यत्तत्र, फले चिन्तेह धातुगा / / 52 / / परिणेष्यत एव / तदुक्तं द्रव्यसंग्रहे-" मग्गणगुणठाणेहि अ,चउ दस य (शैलेश्यन्त्यक्षण इति) शैलेश्या अयोगिगुणस्थानस्यान्त्यक्षणे च हवति तह असुद्धणया।विण्णेया संसारी, सव्वे सुद्धा उसुद्धणया।। 1 // चरमक्षणे यथा निश्चयतो धर्मस्तदक्तिनकालभावी तु व्यवहारत एव / " इति। न च संसारिचैतन्यस्य संग्रहनयेनशक्त्या शुद्धचैतन्य, निश्चयेऽपि तदुक्तं धर्मसंग्रहण्यां हरिभद्राऽऽचार्य:-" सो उभयक्खयहेऊ, व्यक्त्या शुद्धचैतन्यस्य सिद्ध एव निश्चयान्न साधारण्यमिति शङ्कनीयम्, सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ, तस्सेह पसा-हगो संग्रहस्य शाक्तिग्राहकत्वेन शक्तिग्राहकताया व्यवहार एव विश्रान्तेर्निश्चयतो भणिओ // 1 // इति / तथाऽसुमान् जीवोऽपि निश्चयतः सिद्ध एव हि चेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात्।। 46 / / भविष्यतीत्यपि न वाच्यम् / यतस्तत्र-" सो उभयक्ख-य" नत्येवं निश्चयतः सिद्धस्याऽजीवत्वे भवद्भिरिष्यमाणे भवतामेव ग्रन्थे इत्यादिगाथायां धारयति सिद्धिगतावात्मानमिति धर्मः, इति फले संसारिसिद्धसाधारणजीवपदार्थाभिधानं कथमित्याशङ्काया-माह फलरूपे धात्वर्थे चिन्ता। सा च कुर्वद्रपत्वेन कारणत्वं वदत एवंभूतनयस्य यज्जीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् / मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणि, तदनन्तरं विचित्रनगमाऽऽकूतात् , तद् ज्ञेयं न तु निश्चयात् / / 50 / / सिद्धिसाधारणरूपसाफल्यव्यवधानात् , इह तु धातुगा धात्ववि(यदिति) यजीवत्वं क्वचिद् ग्रन्थे द्रव्यप्राणानां भावप्राणानां च्छिन्नस्वरूपविषयिणी चिन्ता, सा च केन सहाव्यवधानं गवेषयत् ? चान्वयादेवीकरणात् स्मृतं, संसारिसिद्धसाधारण्यमिति विशेषः / स्वरूपं तुप्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवसाययेन तु सिद्ध इति महान् तद्विचित्रो विविधावस्थो यो नैगमस्तस्याऽऽकृतादभिप्रायाद् ज्ञेयं, न तु विशेषः / स्यादेतत्। धर्मपदेऽपि धात्वर्थो धा-रणसामान्यमेव, तच यतो निश्चयादेवभूतनयात् , तथा चैवंभूतनयेनैव सिद्धमजीवं वयं प्रतिजा विशेषतात्पर्यवशासिद्धिसाधारणरूप-विशेषे पर्यवस्यति, तथा नीमहे, न तु नयान्तराभिमतेन जीवत्वेऽपि विप्रतिपद्यामहे, इति जीवपदार्थोऽपि विशेषेपर्यवस्थति, सिद्ध एव दत्तपदो भविष्यति। मैवम्। शुद्धाशुद्धेन नैगमनयेन साधारणजीवत्वाभ्युपगमेऽपि न क्षतिः / इयांस्तु ' जीव ' प्राणधारणे इत्यत्र प्राण-पदसमभिव्याहृतसाधारणस्य विशेष प्रसिद्धनैगम औदयिकभावोपलक्षितमात्मत्वाऽऽख्यं पारिणा भूरिप्रयोगवशादौदयिकप्राणधारण एव पर्यवसानात्। अत एव गोपदस्य मिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तद्विशेषश्च कश्चिदुप नानाऽर्थत्वेऽपि ततो भूरिप्रयो-गवशात्सास्नाऽऽदिमत एवोपस्थितेः, चारोपजीवी द्रव्यभावप्राणान्यतरवत्त्वेनानु-गतमौदयिकक्षायिकभाव अश्वाऽऽदेस्तु पदान्तरसम-भिव्याहाराऽऽदिनेति तान्त्रिकाः / द्वयमिति नेदं सिद्धान्तार्णणे नयविकल्प-कल्लोलवैचित्र्य तत्सप्तवव्य तदेवमेवंभूतनयाभिप्रायेण सिद्धो नजीव इति व्यवस्थापितम्। यदि पुनः प्रस्थकन्यायाद्विशुद्धतरनैगमभेदमाश्रित्य प्रागक्तस्वग्रन्थगाथासनविक्षोभाऽऽवहम् // 50 // व्याख्यायते परैः तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि ननु ' जीव ' प्राणधारणे इत्यत्र भावप्राणधारणत्वमेव धात्वर्थस्य दृढतरक्षोदेन? विवक्षितत्वाद् , निश्चयतः सिद्धस्य जीवत्वं समर्थथिष्याम इत्या " ऐन्द्री ततिः प्रणयिपुण्यमिवाड्कुररागैकाङ्क्षायामाह यत्पादपद्मकिरणैः कलयत्युदीतम्। धात्वर्थे भावनिक्षेपा-त्परोक्तं न च युक्तिमत् / स्नात्राम्भसा दलितयादवदुष्टकष्ट, प्रसिद्धार्थोपरोधेन, यन्नयान्तरमार्गणा / / 51 / / शड्वेश्वरप्रभुमिमं शरणीकरोमि // 52 / / " (धात्वर्थ इति) धात्वर्थे जीवत्यर्थे भावनिक्षेपाभावसकेतप्रहात् परोक्तं | ('जीव' शब्दे 1521 पृष्ठेऽयं विषयः प्रासङ्गिकत्वेनोक्तोऽपि जयपरत्वेन निश्चयतः सिद्ध एव जीव इति दिगम्बरोक्तं न च नैव युक्ति-मत् / यद् | पात्रोपेतितः)
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy