________________ जंबूदीव 1377 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव जम्बूद्वीपे निधिसंख्यां प्रष्टुमाह चक्रवर्तिरत्नसंख्या पिपृच्छिषुराह- (जम्बुद्दीवे त्ति) जम्बुद्वीपे द्वीप जंबूद्दीवे दीवे केवइया निहिरयणा सव्वग्गेणं पण्णत्ता? गोयमा! भदन्त ! कियन्ति पोन्द्रियरत्नादि सेनापत्यादीनि, तेषां शतानि तिण्णि छलुत्तरा णिहिरयणस या सव्वग्गेणं पण्णत्ता / जंबुद्दीवे सर्वाग्रण प्रज्ञप्तानि ? भगवानाह-गौतम ! द्वे दशोत्तरं पञ्चेन्द्रियरत्नशते दीवे केवइआ णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति ? सर्वाग्रण प्रज्ञप्ते। तद्यथा-उत्कृष्टपदभाविना त्रिंशतां चक्रिणां प्रत्येकं सप्त गोयमा ! जहण्णपए छत्तीसं, उक्कोसपए दोणि सत्तरा पञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशतागुण्यते, भवति यथोक्तं मानस् / णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति / जंबुद्दीवे दीवे ननु निधिसर्वाग्रपृच्छाया चतुस्त्रिंशता गुणनं, पञ्चेन्द्रियरनतसर्वाग्रकेवइया पंचिंदियरयणसया सव्वग्गेणं पण्णत्ता ? गोयमा ! दो च्छायां तु किमिति त्रिंशता गुणनम् ? उच्यते- चतुर्पु वासुदेवविजयेषु दसुत्तरा पंचिंदियरयणसया सव्वग्गेणं पण्णत्ता। जम्बूद्दीवे दीवे तदा तेषामनुपलम्भात् निधीनां तु नियतभावत्वेन सर्वदाऽप्युपलब्धेः जहण्णपदे वा उक्कोसपदे वा केवइआ पंचिं दियरयणसया तेन रत्न-सर्वाग्रसूत्रे रत्न-परिभोगसूत्रे च न कश्चित्संख्याकृतो विशेष परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! जहण्णपए अट्ठावीसं इति / अथ रत्नपरिभोगप्रश्नसूत्रमाह- "जम्बुद्दीवे'' इत्यादि प्रायो उक्कोसपए दोण्णि दसुत्तरा पंचि-दियरयणसया परिभोगत्ताए व्याख्यातत्वाव्यक्तम्। अथैकेन्द्रियरत्नानि प्रश्नयितुमाह-"जंबुद्दीवे" हव्वमागच्छंति। जंबुद्दीवेणं भंते! दीवे केवइआएगिदियरयण- इति व्यक्तम् / नवरम्, एकेन्द्रियरत्नानि चक्रिणां चक्राणां चक्राद्दीनि तेषां सया सव्वग्गेणं पण्णत्ता? गोयमा ! दो दो दसुत्तरा एगिदियर- शतानि इति। अथैकेन्द्रियरत्न परिभोगसूत्रं पृच्छन्नाह - 'जंबुद्दीवे त्ति" यणसया सव्वग्गेणं पण्णत्ता / जंबुद्दीवे णं भंते ! दीवे केवइया ध्यक्तम्। अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह (जंबुद्दीवे त्ति) अत्र एगिदियरयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! सूत्रे विष्कम्भायामपरिक्षेपाः प्राग्व्याख्याताः, पुनः प्रश्नविषयीकरणं तु जहण्णपए अट्ठावीसं, उक्कोसेणं दोण्णि दसुत्तरा एगिदियरय- उद्वेधादिक्षेत्रधर्मप्रश्नकरणस्य प्रस्तावाद्विस्मरणशीलविनेयजनणसया परिभोगत्ताए हव्वमागच्छंति / जंबूद्दीवे णं भंते ! दीवे स्मरणरूपोपकारायेति / तेनोद्वेधादिसूत्रे, जम्बूद्वीपं द्वीपम्, अत्र केवइ आयामविक्खंभेणं, केवइ परिक्खे बेणं, केवइअं द्वीपशब्दस्य क्लीबत्वनिर्देशः क्लीवेऽपि वर्तमानत्वात्, कियदुद्वेधत्वेन, उव्वेहेणं, केवइ उड्ड उच्चत्तेणं, केवइ सव्वग्गेणं पण्णत्ता? भूमिप्रविष्टत्वेनेत्यर्थः / कियदूोच्चत्वेन, भूनिर्गतत्वोचत्वेनेत्यर्थः / गोयमा ! जंबुद्दीवे दीवे एगं जोअणसयसहस्सं आयाम- कियच सर्वाग्रेण तुण्डत्वोचत्वमीलनेन प्रज्ञप्तम् ? भगवानाह-गौतम ! विक्खंभेणं, तिण्णि जोअणसयसहस्साई सोलस य सहस्साई विष्कम्भायाम-परिक्षेपविषयं निर्वचनसूत्रं प्राग्वत्, उद्वेधादिनिर्वचनसूत्रे दोण्णि अ सत्तावीसे जोअणसए तिण्णि अकोसे अट्ठावीसं च तु एक योजनसहसमुद्वेधेन सातिरेकाणि नवनवतियोजनसहस्राणि, धणुसयं तेरस य अंगुलाई अर्द्धगुलं च किं चि विसेसा-हिअं ऊोचत्वेन सातिरेकं योजनशतसहस्र सर्वाग्रेण प्रज्ञप्तम् / ननु परिक्खे वेणं, एग जोअणसहस्सं उव्वे हेणं, णवणउति- तुण्डत्वव्यवहारो जलाशयादौ, उच्चत्वव्य-वहारस्तु पर्वतविमानादौ जोअणसहस्साइं साइरेगाई उड्वं उच्चत्तेणं, साइरेगं जोअण- प्रसिद्धः, द्वीपे तु स किं, व्यवहाराविषयत्वादिति ? उच्यते-समभूतलासयसहस्सं सव्वग्गेणं पण्णत्ते। दारभ्य रत्नप्रभायामधः सहस्रायोजनानि यावगमनेऽधोग्रामविजयादिषु "जंबुद्दीवे'' इत्यादि / जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नानि जम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोचत्व-व्यवहारः सुप्रसिद्ध एव / उत्कृष्टनिधानानि, यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरि- तथा जम्बूद्वीपोत्पन्नानां तीर्थकृतां जम्बूद्वीपमेरोः पण्डगवनापूर्णषट्खण्डादिदिग्विजयव्यावृत्तोऽष्टमतपः करणानन्तरं स्वसात्करोति, भिषेकशीलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकम-भिषेकस्य तानि सर्वाग्रेण सर्वसंख्यया प्रज्ञप्ता-नि? भगवानाह-- गौतम ! त्रीणि जायमानत्वेनोचत्वव्यवहारोप्यागमे सुप्रसिद्ध एवेति। जं०७ वक्षः / षडुत्तराणि निधिरत्नशतानि सर्वाग्रण प्रज्ञप्तानि / तद्यथा-नवसंख्या अथास्यैव शाश्वतभावादिकं प्रश्नयन्नाहकानि निधानानि चतुस्त्रिशता गुण्यन्त इति यथोक्ता संख्येति / इयं च जम्बूद्दीवे णं भंते ! दीवे किं सासए, किं असासए ? सत्तामाश्रित्य प्ररूपणा कृता / अथ निधिपतीनां कति निधानानि गोअमा! सिअसासए, सिअ असासए / से केणटेणं भंते ! एवं विवक्षितकाले भोग्यानि भवन्तीति प्रश्नमाह- "जंबुद्दीवे दीवे" वुचइ सिअसासए, सिअअसासए ? गोयमा! दव्वट्ठयाएसासए, इत्यादि / जम्बूद्वीपे कियन्ति निधिरत्नशतानि परिभोग्यतया उत्पन्ने वण्णपज्जवेहिं गंधरसफासय-पज्जवेहिं असासए, से तेणटेणं प्रयोजने चक्रवर्तिभिर्व्यापार्यमाणत्वेन ''हव्वं इति'' शीघ्रं चक्रा- गोअमा! एंव वुच्चइ-सिअसासए, सिअ असासए। जम्बूद्दीवे णं भिलाषोत्पत्त्यनन्तरं, निर्विलम्बमित्यर्थः, आगच्छन्ति ? भगवानाह- भंते ! दीवे कालओ केवचिरं होइ ? गोयमा ! ण कया वि गौतम ! जघन्यपदे षट्त्रिंशत् जघन्यपदभाविनां चक्रवर्तिनां नव णासि,ण कया विणत्थि,ण कया वि भविस्सइ, भविंसुअभवइ निधानानि चतुर्गुणितानि यथोक्तसंख्या प्रदानीति, उत्कृष्टपदे तु द्वे अ, भविस्सइअ,धुवे णिअए सासए अक्खए अव्वए अवट्ठिएणिचे सप्तत्यधिके निधिरत्नशते परिभोग्यतया शीघमागच्छतः, जंबूद्दीवे दीवे पण्णत्ते। उत्कृष्टपदभाविनां चक्रिणां त्रिंशता नव नव निधानानि भवन्तीति नव ''जबुद्दीवेणं'' इत्यादि / इदं च यथा प्राक् पद्मवरवेदिकात्रिंशता गुण्यन्ते, इत्युपपद्यते यथोक्तसंख्येति / अथ जम्बूद्वीपवर्ति- | धिकारे व्याख्यातम्, तथाऽत्र जम्बूद्वीपपव्वपदेशेन बोध्यमिति।