________________ णय 1868 - अभिधानराजेन्द्रः भाग - 4 णय प्यभावात्। सम्म०१ काण्ड / स्था०। (सप्तभङ्गीवक्तव्यता तु' स- मद्वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम् // इत्थं च तदन्तर्भूत-स्य तभंगी' शब्दे वक्ष्यते) तबहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेशपरमाणुदृष्टान्तेन नय(६) अथ सप्तभङ्गयामित्थं नवविभागमुपदर्शयन्ति वाक्यत्वमेवेत्यर्थतो लभ्यते। इतरप्रतिक्षेपीतु नयो नयाभासो, दुर्नयो श्रीसिद्धसेनदिवाकरपादाः वेत्युच्यते // मलयगिरिचरणास्तुनयो दुर्नयः सुनयश्चेति दिगम्ब"एवं सत्तविअप्पो, वयणपहो होइ अत्थपज्जाए। रिव्यवस्था, न त्वस्माकम्, नयदुर्नययोराविशेषात्स्याच्छब्देन विवक्षितधर्मोपरागेण कालाऽऽदिभिरेतवृत्त्याऽभेदोपरागादाऽनन्तवंजणपजाए पुण,सविअप्पो णिव्विअप्पो उ॥४१॥(स०१ का०) धर्माऽऽत्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः / अत एव एवमनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथो भवत्यर्थपर्यायेऽर्थनये संग्रहव्यवहारर्जुसूत्रलक्षणे / तत्र प्रथमो भङ्गः संग्रहे स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः / अवधारणीयभाषा च निषिद्धा; तस्या नयरूपत्वात्, नयानां च सर्वेषां सामान्यग्राहिणि, द्वितीयस्तु नास्तीत्ययं व्यवहारे विशेषग्राहिणि ऋजुसूत्रेतृतीयः, चतुर्थः संग्रहव्यवहारयोः, पञ्चमः संग्रहर्जुसूत्रयोः, षष्ठो मिथ्यादृष्टित्वात् / तथा चानुस्मरन्ति-" सव्वे णया मिच्छावाइणो व्यवहारर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः संग्रहय्यवहार त्ति। " न च सप्तभङ्ग्यात्मकं प्रमाणवाक्यम् , एकभड्ग्यात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम् , सप्तभङ्ग्याः सप्तविधजिज्ञासोर्जुसूत्रेष्विति / प्रयोगश्चैतैश्चतुर्थतृतीययोर्व्यत्यये नेष्यते इति न तृतीये पाधिनिमित्तत्वात्।नच तासां सार्वत्रिकत्वम्।' को जीवः ?' इति प्रश्ने ऋजुसूत्रयोजनाऽनुपपत्तिः / अत्र यद्धर्भप्रकारकः संग्रहाऽऽख्यो बोधः लक्षणमात्रजिज्ञासया" स्याद्ज्ञानाऽऽदिलक्षणो जीवः " इति प्रमाणप्रथमभङ्गफलत्वेनाभिमतः, तद्धर्माभाव-प्रकारको व्यवहाराऽऽख्यो वाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्। स्यात्पदस्य चात्राऽनन्तबोध एव द्वितीयभङ्गफलत्वेनेष्टव्यः / तेन स्याद् घटः स्वान्नीलघट धर्माऽऽत्मकत्वद्योतकत्वेन प्रमाणाङ्गत्वम्।द्योतकत्वं चात्रोपसंपादनकी इत्यादिसामान्यविशेषसंग्रहव्यवहाराभ्यां न सप्तभडीप्रवृत्तिः; न शक्तिलक्षणा वेत्यन्यदेतत्। तत्रच श्रुतपदप्रतिपादनधर्माशे लौ-किकी वैकवचनबहुवचनाऽऽदिना भङ्गान्तरवृद्धिरित्यवधेयम् / अथ तृतीयभङ्गस्यर्जुसूत्रनिमित्तकतायां किं बीजम् ? युगपत्सत्त्वाभ्यासात् , इष्टं विषयता स्यात्पदद्योत्या; अन्तधर्माऽऽत्मकत्वांशे च लोकोत्तरेति विशेष इत्यपि निःसंदधेते / तन्मतमनुरुद्धप्रमाणलक्षणान्तरं समुचिनोति च हि सग्रहव्यवहाराव-प्यवक्तव्यमेव ब्रूतः, संग्रहव्यवहारौ युगपदुभयथा पुनर्वाक्यमेकधर्मकं प्रतिनियतकधर्मप्रतिपिपादयिषया प्रयुक्तं दिशत एव नेति चेत्, ऋजुसूत्रोऽपि कथं तथा देष्टुं प्रगल्भताम् ? स्यात्पदादपरे येऽनन्ता धर्मास्तानुल्लिखतीत्येवंशीलं वाक्यं तदपि मध्यमक्षणरूपायाः सत्तायास्तेनाप्यभ्युपगमात् सङ्ग्रहाभिमतयाव प्रमाणवाक्यं व्यवहर्तव्यमित्यर्थः / अयं च समुच्चयद्रव्यमपि दनुवृत्तसामान्यानभ्युपगमात्। ऋजुसूत्रेणावक्तव्यभङ्ग उत्थाप्यत इति संप्रदायमतमिति कृत्वा समुन्नीतः / वस्तुतो नयदुर्नयप्रमाणविभागेचेत्, सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः,तदुत्थापने च सङ् नैवादर एव। हेमसूरिभिरपि-" सदेव सत्स्यात्सदिति त्रिधाऽर्थो, मीयेत ग्रहोऽपि समर्थः / ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपग-न्त्रा दुर्नीतिनयप्रमाणैः 28 " (स्या०) इत्यादिविभज्याभिधानात ; आकरे तेनाऽपि तदस्थापनस्य सुकरत्वादिति चेत् / अत्रेदमाभाति नयतदाभासाना व्यक्तेरुदाहृतत्वाच। अवधारणी च भाषा एकान्तवासंग्रहव्यवहारा युगपन्नोभयथा देष्टुं प्रगल्भेते, स्वानभिमतांशादेशे दाऽऽत्मिकैव निषिद्धा, न तु नयरूपाणि, तस्याः प्रमाणपरिकल्पितऽनिष्टसाधनत्यप्रतिसंधानात् , ऋजुसूत्रस्य तु वर्तमानपर्यायमात्र त्वेन तत्रावधारणीयत्वस्य निश्चायकत्वरूपभाषालक्षणान्ययेनैव ग्राहिणस्तियनूर्द्धताऽऽधारांशान्यतररूपं सामान्यम् , अन्यापोहरूपो सिद्धान्तसिद्धत्वात् / अत एव निराकासानासन्नाऽऽदिस्थले विशेषश्चेति दावपि संवृतावेवेति तदपेक्षया युगपदुभयथाss शाब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधेनेति पर्यनुयोगो हार्यतदादेश पंभवादवक्तव्यभङ्गोत्थानमनाबाधम् / न चैवमपि मानसस्य संशयाऽऽकारस्यापि संभवान्निश्वायकरूपशाब्दबोधानुपतजनितबोध य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने संग्रहव्यवहा पत्तेरेव यौक्तिकैर्निराकृतः / न च भाषामात्रस्यावधारणीयत्वेऽप्यारान्यतरसामा. मिति वाच्यम् , विषयाबाधे कूटलिङ्गजाऽनुमितिरिव राधकत्वविराधकत्वतदुभयानुभयैः सत्याऽऽदिभेदचतुष्टयोपदेशाप्रकृतिभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनाऽनवकाशात, नयभाषाया देशाऽऽराधकत्वेन तृतीयभङ्गः एव निक्षेपात्साधूनामनाव्यञ्जनपर्याय शब्दनये पुनः सविकल्पः, प्रथमे पर्यायशब्दवाच्यता दरणीत्वमित्यपि युक्तम्, चतुर्धा विभागस्य द्रव्यभावभाषायामेवोपविकल्पसभावादर्थस्यैकत्वाच, द्वितीय-तृतीययोनिर्विकल्पश्च, देशात् , तत्र च परिगणितमिश्रभाषाभेददशकानामन्तर्भावादेव द्रय्यार्थात्सामान्यल णान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधाय नयभाषायां दोषाभावात् , श्रुतभावभाषायां च तृतीयभाषायामेवानकत्वात्तयोः। तथा घटो नामघठ्याचकयावच्छब्दवाच्यः / शब्दनयेऽ धिकृतत्वाचारित्रभावभाषायामाद्यन्तयोर्भाषयोरधिकृतत्वेऽप्यायुक्तस्त्येव समभिरूढेवभूतयोस्त्येिवेति द्वौ भङ्गो लभ्येते, लिङ्गसंज्ञा तया चतसृणामपि भाषणेऽपराधकत्वाविरोधस्य प्रज्ञापनाऽऽदावुक्तक्रियाभेदेन 'भिन्नस्यैकशब्दवाच्यत्वात् शब्दाऽऽदिषु तृतीयः, त्वात्। किश्चप्रतीत्यसत्यात्वलक्षणमत्रस्फुटभेव किं नोन्नीयते ? नच प्रथमद्वितीयसंयोगातुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमा सप्तभनयात्मकवाक्यस्यैव प्रतीत्यसत्यात्वम् अपेक्षाऽऽत्मकबोधवचनमार्गा भवन्ति। अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो जनकवाक्यत्वस्यैव तल्लक्षणत्वात्, अन्यथैकत्रापेक्षया हस्वदीर्घावचनमार्गः, तर्द-सहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गौ, अवक्तव्य- ऽऽदिलौकिवचनस्यालक्ष्यत्वाऽऽपत्तेः। न च सत्या सर्वत्रालौकिक्येव भङ्गस्तु व्यञ्जनेनये न संभवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव लक्ष्या, जनपदसत्याऽऽदिभेदानामसंग्रहाऽऽपत्तेः / ननु तथाऽप्युत्सतत्प्रयोजनत्वात् अवक्तव्यबोधनस्य च तन्नये संप्रदायविरुद्धत्वेन तथा र्गतोऽनादरणीयनयदुर्नयभावयोरविशेषः / तथोक्तं वादिना- " बुबोधयिषाया एवासंभवादिति / अधिकमस्मत्कृतानेकान्तव्य- सीसमईवित्थारणमित्तत्थोऽयं कओ समुल्लावो। इहरा कहामुहं चेव वस्थायाम् / तदेवं प्रतिपर्यायं सप्तप्रकारकबोधजनकतापर्याप्ति- णत्थि एवं ससमयम्मि // 25||" (सम्म०३काण्ड)इति चेत् / न।