________________ णय 1862 - अभिधानराजेन्द्रः भाग - 4 णय प्राधान्यं, तथाऽपि द्रव्यवृत्तिस्तावन्न प्रकृतार्थप्रतिपादकः, गुणवृत्तिरपि ऽतीतानागतवर्तमानक्षणरूपतयाऽप्यघटः, एवं सति सर्वदा तस्याद्रव्याऽऽश्रितगुणप्रतिपादको, द्रव्यमन्तरेण गुणानां तेषूत्पादादिक्रिया- | भावप्रसक्तिः, एकान्तपक्षेऽप्ययमवे दोष इत्यभावादेवावाच्यः॥५॥ यद्वाऽऽधारत्वासंभवात्तस्या द्रव्याऽऽश्रित्वाद् न प्रधानाऽऽश्रितयोर्गुणयोः / क्षणपरिणतिरूपे घटे लोचनजप्रतिपत्तिविषयत्वाभ्यां निजाप्रतिपाद्यत्यम्। तत्पुरुषोऽपि नाऽत्र विषये प्रवर्त्तते, तस्याऽप्युत्तरपदार्थ- र्थान्तरभूताभ्यां सदसत्त्वात् प्रथमद्वितीयौ भङ्गी, ताभ्यां युगपदप्रधानत्वात्। नाऽपि द्विगुः, संख्यावाचिपूर्वपदत्वात्तस्य। कर्मधारयोऽपि भिधातुमशक्योऽवाच्यः / तथाहि-लोचनजप्रतिपत्तिविषयत्वेनेव न, गुणाऽऽधारद्रव्याऽऽश्रयत्वात् / न च समासान्तरसद्भावः, वेन यदीन्द्रियान्तरजप्रतिपत्तिविषयत्वेनाऽपि घटः स्यादिन्द्रियान्तरयुगपद्गुणद्वयं प्रधानभावेन समासपदवाच्यं स्यात्। अतएव न वाक्यमपि कल्पनावैयर्थ्यप्रसक्तिः, इन्द्रियसङ्करप्रसक्तिश्च / अथेन्द्रियान्तरजतथाभूतगुणद्वयप्रतिपादक संभवति, तस्यापि वृत्त्यभिन्नार्थत्वात् / न च प्रतिपत्तिविषयत्वेनेव चक्षुर्जप्रतिपत्तिविषयत्वेनापि न घटः, तर्हि केवलं पदं वाक्यं वा लोकप्रसिद्धम्, तस्याऽपि परस्परापेक्षद्रव्याऽऽदि- तस्याऽरूपत्वप्रसक्तिरेकान्तवादेऽपि तदितराभावे तस्याप्यभावाविषयतया तथाभूतार्थप्रतिपादकत्वायोगात्। न च-" तो सत् / / 3 / दवाच्य एव / अथवा-लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटे घट२। 177 / / (पाणि०) इति शतृशानचोरिव साङ्केतिकपदवाच्यत्वम् , शब्दवाच्यता निजं रूप, कुटशब्दाभिधेयत्वमर्थान्तरभूतं रूपं, ताभ्यां विकल्पप्रभवशब्दवाच्यत्वप्रसक्तेः, विकल्पानां च युगपदप्रवृत्तेर्नेकदा प्रथमद्वितीयौ, युगपत्ताभ्यामभिधातुमिष्टोऽवाच्यः / यदि हि तयोस्तद्वाच्यतासंभवः, न च तेनार्थान्तरैकान्ताभ्युपगमेऽप्यर्थस्य घटशब्दवाच्यत्वेनेव कुटशब्दवाच्यत्वेनापि घटः स्यात्तर्हि त्रिजगत पाच्यता, तथाभूतस्यात्यन्तासत्त्वात् , सर्वथा सत्त्वेऽनयोावृत्तत्वा- एक शब्दवाच्यताप्रसक्तिः, घटस्य वाऽशेषपटाऽऽदिशब्दवाच्यन्महासामान्यवद्धटार्थत्वानुपपत्तेः, अर्थान्तरत्वे पररूपादिव स्वरूपादपि त्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च। तथा घटशब्देनाऽपि व्यावृत्तौ खरविषाणवदसत्त्वादवाच्यतैवानच घटत्वे घटशब्दप्रवृत्तिनिमित्ते यद्यवाच्यः स्याद् , घटशब्दोचारणवैयर्थ्यप्रसक्तिः / एकान्ताभ्युपगमेऽपि विधिरूपे सिद्धे असंबद्ध एव अर्थान्तरत्वे पररूपादपि तत्र पटाऽऽद्य- घटस्यैव सत्त्वात्सङ्केतद्वारेणाऽपिनतद्वाचकः कश्चिच्छब्द इत्यवाच्य एव। र्थप्रतिषेध इति वाच्यम्, पटाऽऽदेस्तत्राभावाभावत्वे घटशब्दप्रवृत्ति- अथवा-घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपनिमित्तस्य घटत्वस्यैवासिद्धेः,शब्दानां चार्थज्ञापकत्वं न कारकत्वमिति योगायोगरूपतया सदसत्त्यात्प्रथमद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः / तथाभूतार्थप्रकाशेन तथाभूतेन शब्देन विज्ञेयमिति नासंबद्धस्तत्र यदि हि हेयबहिरङ्गानर्थक्रियाकार्यसन्निहितरूपेणार्थक्रियाक्रमाऽऽपटाऽऽद्यर्थप्रतिषेधः / अथवा-सर्व सर्वाऽऽत्मकमिति साङ्ग्यमतव्य- दिरूपेणेव धटः स्यात् , तदा पटाऽऽदीनामपि घटत्वप्रसक्तिः, तर्हि च्छेदार्थं तत्प्रतिषेधो विधीयते, तत्र तस्य प्रतीत्यभावात् / यद्वा- घटोपादेयसन्निहिताऽदिरूपेणाप्यघटः स्यात्। अन्तरङ्गस्य वक्तृगतहेतुनामस्थापनाद्रव्यभावभिन्नेषु विधित्सिताविधित्सितप्रकारेण फलभूतघटाकारावबोधकत्वे तस्योपयोगस्याऽप्यभावे घटस्याऽप्यप्रथमतृतीयौ भङ्गो, न च तत्प्रकाराभ्यां युगपदादिष्टोऽयम् , भावप्रसङ्ग इत्यवाच्यः, एकान्ताभ्युपगमेऽप्ययमेव प्रसङ्ग इत्यवाच्यः / तथाऽभिधेयपरि-णामरहितत्वात्तस्य, यतो यद्यपि विधित्सितरूपेणाऽपि अथवा-तत्रैवोपयोगवदर्थावबोधकत्वानभिमतार्थाऽनवबोधकत्वेन सदघटः स्यात् / प्रतिनियतनामाऽऽदिभेदव्यवहाराभावप्रसक्तिः / तथा च सत्त्वात् प्रथमद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः, विवविधि-त्सितस्याऽपि नाऽऽत्मलाभ इति सर्वाभाव एव भवेत्। तथा यद्य- क्षितार्थप्रतिपादकत्वेनेवेतरेणाऽपि यदि घटः स्यात्प्रतिनियतोपविधित्सितप्रकारेणाऽप्यघटः स्यात् , तदा तन्निबन्धनव्यवहारो- योगाभावः, तथाऽभ्युपगमे प्रतिनियतरूपोपयोगप्रतिपत्तिर्न भवेत् / च्छेदप्रसक्तिरेव, एकपक्षाऽभ्युपगमेऽपितदितराभावे तस्याप्यभाव इत्यपि तदुपयोगरूपेणापि यद्यघटो भवेत् , तदा सर्वाभावो, विशेषप्रसङ्गो वा। न वाच्यः / अथवा-स्वीकृतप्रतिनियतप्रकारे तत्रैव नामाऽऽदिके यः चैवम् , तथाऽप्रतीतेः ; एकान्त-पक्षेप्ययमेव प्रसङ्ग इत्यवाच्यः / / 6 / / संस्थानाऽऽदिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथमद्वितीयौ, अथवा सत्त्वमसत्त्व वाऽन्तरभूतं, निजं घटत्वं, ताभ्यां ताभ्यां युगपदभिधातुमशक्ते रवाच्यः / विवक्षितसंस्थानाऽऽदिनेव प्रथमद्वितीयावभेदेन, ताभ्यामनिर्दिष्टो घटोऽवक्तव्यो भवति। तथाहियदीतरेणाऽपि घटरूपादेकस्य सर्वघटाऽऽत्मकत्वप्रसक्तिः / अथ यदि सत्त्वमा- साद्य घटत्वं विधीयतेतदा सत्त्वस्यघटत्वव्याप्तेर्घटस्य सर्वगविवक्षितेन, अघटे पटाऽऽदाविव घटार्थिनस्तत्राऽप्यवृत्तिप्रसक्तिः / तत्वप्रसङ्गः, तथाऽभ्युपगमे प्रतिभासबाध्यव्यवहारविलोपश्च / तथाएकान्ताभ्युपगमेऽपि तथाभूतस्य प्रमाणाऽविषयत्वतोऽसत्त्वादवाच्यः / / असत्त्वमर्थमप्यनूद्य यदिघटत्वं विधीयते, तर्हिप्राग-भावाऽऽदेश्चतुर्विधस्याऽपि 3 / / यदि दा-स्वीकृतप्रतिनियतसंस्थानाऽऽदौ मध्यावस्थायां घटेन व्याप्तेरघटत्वप्रसङ्गः, अघटत्वमनूद्य सत्वं विधीयतेतदा घटत्वं यत्तदेव निजरूपम्, कुशूलकपालाऽऽदिलक्षणे पूर्वोत्तराऽवस्थेऽर्थान्तररूपम् , सदसत्त्वे प्रसज्येत / तथा च-पटाऽऽदीनां प्रागभावाऽऽदीनां वा ताभ्यां सदसत्त्वे प्रथमद्वितीयौ, युगपत्ताभ्यामभिधातुमसामर्थ्यादवाच्य- भावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्य-लोपात्स न घट लक्षणस्तृतीयो भङ्गः / तथाहि-मध्यावस्थावदितरावस्थायामपि यदि इत्येवमवक्तव्योऽघट इत्येवमप्यवक्तव्यः ; चैतत्तो वाच्यः, अनेकान्तपक्षे तु घटः स्यात्तस्यानाऽऽद्यनन्तत्वप्रसक्तिः / अथ मध्यावस्थारूपेणा- कथञ्चिदवाच्य इति न कश्चिद्दोषः // 10 // यद् व्यञ्जनपर्यायोऽऽर्थान्तऽप्यघटः, सर्वदा घटाभावप्रसक्तिः / अतीतानागतवर्तमानक्षणरूपतया रभूतस्तदतद्विषयत्वात्तस्य घटार्थपर्यायस्त्वन्यत्राप्रवृत्तेर्निजः, ताभ्यां सदसत्त्वात् प्रथमद्वितीयभङ्गौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्य- प्रथमद्वितीयाभ्यां भेदेन ताभ्यां निर्देशो वक्तव्यः, यतोऽत्रापि यदि लक्षणस्तृतीयः / तथाहि-यदि वर्तमानक्षणवत्पूर्वोत्तरक्षणयोरपि घटः व्यञ्जनमत्तयघटपर्यायविधिः, तदा तस्याऽशेषघटाऽऽत्मकताप्रसक्तिरिति स्याद्वर्तमानक्षणत्वमेवाऽसौ जातः, पूर्वोत्तरयोर्वर्तमानताप्राप्तेः / न च भेदनिबन्धनतद्व्यवहारविलोपः। अथाऽर्यपर्यायमनूद्य व्यञ्जनपर्यायविधिः, वर्तमानक्षणमात्रमपि, पूर्वोत्तरापेक्षस्य तदभावेऽभावात् / अथा- / तत्रापि कार्यकारणव्यतिरेकाभावप्रसक्तिः, सिद्धविशेषानुवादेनघटत्वसामान्य