________________ णय 1857 - अभिधानराजेन्द्रः भाग - 4 णय उदाहरन्तियथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः॥ 26 / / अनेन हि वाक्येन क्षणस्थायिसुखाऽऽख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यते; आदि-शब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् // 26 / / (रत्ना०) शब्दनयं शब्दयन्तिकालाऽऽदिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः / / 32 / / कालाऽऽदिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन // 32 // उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादिः // 33 // अत्राऽतीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात् कनकाऽचलस्य भेद शब्दनयः प्रतिपद्यते।द्रव्यरूपतया पुनरभेदममुप्योपेक्षते। एतच्च कालभेदे उदाहरणम्। करोति क्रियते कुम्भ इति कारकभेदे; तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्थे रथेन यास्यसिन हि यास्यसि यातस्ते पितेतिपुरुषभेदे, संतिष्ठतेऽवतिष्ठत इत्युपसर्गभेदे // 33 // (रत्ना०) समभिरूढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं सममिरोहन सममिरूढः // 36 // शब्दनयो हि पर्यायभेदेऽप्यभिदमभिप्रेति, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते, अभेदं त्वर्थगतंपर्यायशब्दानामुपेक्षत इति।। 36 / / उदाहरन्तिइन्दनादिन्द्रः, शकनाच्छक्रः, पूरणात् पुरन्दर इत्यादिषु यथा / / 37 // इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहऋभिप्रायविशेषः समभिरूढः, तथाऽन्येष्वपिघटकुटकुम्भाऽऽदिषु द्रष्टव्यः // 37 // (रत्ना०) एवंभूतनयं प्रकाशयन्तिशब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाऽऽविष्टमर्थ वाच्यत्वेनाऽभ्युपगच्छन्नेवंभूतः // 40 // समभिरूढनयो हीन्दनाऽऽदिक्रियायां सत्यामसत्यां च वासवाऽऽदेरर्थस्येन्द्राऽऽदिव्यपदेशमभिप्रैति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् / एवम्भूतः पुनरिन्दनाऽऽदिक्रियापरिणतमर्थ तत्क्रियाकाले इन्द्राऽऽदिव्यपदेशभाजमभिमन्यते; न हि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वाद्गच्छतीति गौः, आशुगामित्वादश्व इति / शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दाएव-शुचिभवनात् शुक्लो, नीलनान्नील इति। देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति। संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोऽस्याऽस्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्ति क्रियाप्रधानत्वात्। पञ्चतयी तु शब्दानां व्यवहारमात्राद्न निश्चयादित्ययं नयः स्वीकुरुते॥ 40 // उदाहरन्तियथेन्द्रनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर इत्युच्यते // 41 // रत्ना०७ परि०। (6) ननु सर्वत्र वास्तव्येवापेक्षा नयप्रवृत्तिहेतुः, उत वैज्ञानिक्य-पि? उच्यते-क्वचिद् वैज्ञानिक्यपि,यत्र मतभेदोऽध्यवसायः। तथा चाऽऽहनानानयमयो व्यक्तो, मतभेदो ह्यपेक्षया। कोट्यन्तरनिषेधस्तु, प्रस्तुतोत्कटकोटिकृत् // 4 // (नानेति) हि निश्चितं मतभेदः-बौद्धौपनिषदादिदर्शनभेदः, नानानयमयः-स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररूपः, वस्तुत्वप्रकृतिरूपोवा; अपेक्षया व्यक्तः, शुद्धपर्यायशुद्धद्रव्याऽऽद्यपेक्षयैव तत्तदर्थव्यवस्थितेः।नयविशेषतात्पर्यमतद्, न त्वपेक्षेति चेत्। न। तात्पर्यस्याऽपि वस्तुसंबन्धरूपापेक्षामालम्ब्य प्रवृत्तेः, असति संबन्धे तात्पर्यस्य प्रामाण्याप्रसरात् / सा चेयमपेक्षा वैजातिकः संबन्धः; अत एव विकल्पसिद्धस्य धर्मिणः प्रतिषेधाऽऽदिसाधनमामनन्ति साम्प्रदायिकाः / ईश्वरो नास्ति, प्रकृति स्तीत्यादौ विशिष्टज्ञानाऽऽकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वाद्विशिष्टवस्तुसिद्धौ कथं विशिष्टाऽऽकारो भवेदिति चेत् ? यथा तत्र विशिष्टानतिरेकेऽपि विशिष्टाभावोऽतिरिक्तः प्रतिबिम्बबलात् सिद्धः, तथा मम विशिष्टाऽऽकारोऽपीति किं बाधकम् ? खण्डशः प्रसिद्धधर्मधर्मिरूपसदुपरागेणासदाकारोत्पत्तेनस्त्यिस्यातिप्रसङ्गः ? यद्वा-आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिकः, किं पुनर्वाच्यं बाह्यवस्तुष्विति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यभावनोद्देशेन बौद्धदर्शनस्य ? मुमुक्षुणा सर्व परित्यज्य स्वात्मनिष्ठेन भवितव्यम्; स च एक एवेति शोकद्वेषाऽऽदिनिबन्धनानेकसंबन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानिकत्वभावनोद्देशेन च वेदान्तिकदर्शनस्य प्रवृत्तेः; तत्तदर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तमेवा-पेक्षात्वं, तेनैव तस्य सुनयत्वव्यवस्थितेः। अन्यथा बौद्धसिद्धान्ते बाह्यार्थज्ञानाऽऽदिवादानां, वेदान्तिसिद्धान्ते च प्रतिबिम्बाभासावच्छेददृष्टिसृष्टिवादाऽऽदीनामन्योऽन्यविप्रतिषिद्धत्वेन जात्या दुर्न-यत्वं सम्यग्दृष्टिपरिग्रहेणाऽपि निराकर्तुमशक्यत्वात्। न हि जात्या हलाहलं सवैद्यहस्तोपादानमात्रेणाऽमृतायते, रसायनीकरणं तु तस्योक्तापेक्षयैवेति दृढतरमवधेयम्। ननूक्तापेक्षयाऽतिशुद्धर्जुसूत्राऽऽदीनामितरनयार्थप्रतिषेधवृत्तौ कथं न दुर्नयत्वम् ? इतरांशौदासीन्यस्येव सुनयलक्षणत्वात्।दृश्यन्ते चते नयाः स्वसमये, परसमये चस्वेतरनयार्थबाधेनेव प्रगल्भमाना इत्याशक्ड्याऽऽह-कोट्यन्तरस्येतरनयार्थस्य, निषेधो निराकरणं, प्रस्तुता या उत्कटकोटिस्तत्कारी, विशिष्टविधेर्विशेषणविश्रामण प्रस्तुतकोटरुत्कटत्वकृदित्यर्थः / अयं भावः-यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा दुर्नयत्वमेव, यदि चोक्तभावानदाढ्यानुगतस्वविषयोत्कर्षाऽऽधानाय, तदा सुनयत्वमेव, जात्या र्दुनयस्याऽपि चिन्ताज्ञानेन फलतः सुनयीकरणाद्, भावनाज्ञानेन ऐदम्पर्यार्थप्रधानकरणप्रमाणवाक्यैकदेशत्वाऽऽपादनाच। तदाहुः श्रीहरिभद्रसूरयः षोडशप्रकरणे"ऐदम्पर्य शुद्ध्यति, यत्राऽसावागमः सुपरिशुद्धः। तदभावे तद्देशः, कश्चित् स्यादन्यथाग्रहणात्।।१२।।"