________________ णमोक्कारसहियपचक्खाण 1852 - अभिधानराजेन्द्रः भाग-४ णय यदाह प्रत्याख्यानेन श्राद्धः पौरुषी यावस्थितस्तस्य पौरुष्या लाभो "असणं ओअणसत्तुग-मुग्गजगाराऽऽइ खजगविही / द्विघटिकसत्को वा ? इति प्रश्रे. उत्तरम-नमस्कारसहितप्रत्याख्यान खीराऽऽइ सूरणाऽऽई, मंडगपभिई अविण्णेयं / / 1 // " दिनमध्ये आयाति, नतु रात्रिमध्ये, तथा-तत्प्रत्याख्यानं विधाय पौरुषीं पानं-सौवीरयवाऽऽदिधावनं सुराऽऽदि सर्वश्चाप्कायः कर्कटजलाs यावदनुपयोगेन स्थीयते तदा न लाभाय, उपयोगपूर्वं तु लाभायेति। 2 ऽदिकं च। प्र० ही०३ उल्ला०। यदाह णमोरिह पुं०(नमोऽह) जिने, आ० म०। "पाणं सोवीरजवो-दगाऽऽइ चित्तं सुराऽऽइअंचेव। पार्लेति जहा गावो, गोवा अहिसावयाऽऽइदुग्गेहि। आउक्काओ सव्वो, कक्कडगजलाऽऽइअंच तहा / / 2 / / " पउरतणपाणियाणि य, वणाणि पार्वति तह चेव / / खाद्य-भृष्टधान्यगुडपर्पटिकाखमॅरनालिके रद्राक्षाकर्क ट्याम्प- जीवनिकाया गावो, जं ते पालेंति ते महागोवा। नसाऽऽदि। मरणाऽऽइभयाहि जिणा, निव्वाणवणं च पावेंति।। यदाह ते उवगारित्तणतो, नमोऽरिहा भवियजीवलोगस्स। " भत्तोसं दंताऽऽई, खजूरगनालिकेरदक्खाऽऽई। सव्वस्सेह जिणिंदा, लोगुत्तमभावतो तह य / / कक्कडिअंबगफणसाऽऽइ बहुविहं खाइमं नेअं / / 3 / / " यथा गोपाः गाः पालयन्ति रक्षन्ति अहि स्वापदाऽऽदिदुर्गेभ्यः, वनानि खाद्य-दन्तकाष्ठताम्बूलतुलसिकापिण्डार्जकमधुपिप्पल्यादि। च, प्रचुरतृणपानीयानि प्रापयन्ति, तथैव च जीवनिकाया एव गावः यदाह जीवनिकायगावः,तान्ते भगवन्तोऽर्हन्तो जिना महागोपाः, पालयन्ति "दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाऽऽई। रक्षन्ति मरणाऽऽदिभयेभ्यो, निर्वाणवनं च प्रापयन्ति / एवं ते जिनेन्द्रा महुपिप्पलिसुंठाऽऽई, अणेगहा साइम होइ।। 4 / / " इह अस्मिन् जीवलोके उपकारित्वतो हेतोः सर्वस्य भव्यजीवलोकस्य (अणेगहेति)सुण्ठी-हरीतकी-पिप्पली-मरीच-जीरक-अजम-क- नमोऽर्हाः। जातिफल-जावन्त्री-क सेल्लक - कत्थक - खदिरवटिका- एवं तदुक्तेन प्रकारेण नमोऽर्हत्वहेतवो गुणाः प्रतिपादितः / साम्प्रतं ज्येष्ठीमधुतमालपत्र-एला-लवङ्ग-काठीविडङ्ग-विलवण-अज्जक- प्रकारान्तरेण नमोऽर्हत्वहेतुगुणाऽभिधित्सयाऽऽहअजमोद-कलिजण-पिप्पलीमल-चिणीकबाबा-कव्यू-रक-मुस्ता- रागबोसकसाए, इंदियाणि य पंच वि। कण्टाचेलिओ-कर्पूर-सौवर्चल-हरडा-बिभीतक-कुम्भट्ठो-बब्बूल परीसहे उवसग्गे, नामयंता नमोरिहा।। धव-खदिर-खीचडाऽऽदिकच्छलीपत्र-हिड्डला-ष्टक-हिमुत्रेवीसु रागद्वेषकषायानिन्द्रियाणि च पञ्चापि परीषहानुपसर्गान् नमयन्तो पञ्चकूल-जवासकमूल-वावची-तुलसी-कर्पूरी-कन्दाऽऽदिकम्। जीरकं नमोऽर्हाः। इति गाथासमासार्थः। आ० म०१ अ० 2 खण्ड। स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वा-द्यम् , कल्पवृत्त्यभिप्रायेण तु खाद्यम् , अजमकं खाद्यमिति केचि-त्। सर्वस्वाद्यम् एलाकर्पूराऽऽदिजलं णम्मया स्त्री०(नम्रता) औचित्येन नमनशीलतायाम् द्वा० 12 द्वा०। च द्विविधाऽऽहारप्रत्याख्याने कल्पते / वेसण-विरहाली-सोआ *नर्मदा स्त्री० / रेवापर्याय अमरकण्टकादुद्गत्य पश्चिमसमुद्रं प्रविष्टे कोठवडी-आमला-गण्ठी-आंबागोली-क उचिली-चूइपत्रप्रमुख नदीभेदे, " दिवा काकरवाभीता, रात्रौ तरति नर्मदाम्।" आव०२ अ०। खाद्यत्वाद् द्विधाऽऽहारे न कल्पते। त्रिविधाऽऽहारे तु जलमेव कल्पते। णय त्रि०(नत) प्रहीभूते, सूत्र०१ श्रु०२ अ०२ उ०। ज्ञा० / आचा०। शास्त्रेषु मधुगुडशर्करा-खण्डाऽऽद्यपि खाद्यतया द्राक्षाशर्कराऽऽदिजलं *नय पुं० / नयत्यनेकांशाऽऽत्मकं वस्त्वेकांशावलम्बनेन प्रतीतितक्राऽऽदि च पान-कतयोक्तमपि द्विविधाऽऽहाराऽऽदौ न कल्पते। उक्तं पथमारोपयतीति, नीयते वा अनेन तस्मिन् ततो वा नयनं नयः। उत्त 1 च-" दक्खा-पाणाऽऽईअं, पाणं तह साइमं गुडाऽऽईआपढिअंसुअम्मि अ० / पं० चू० / नीयते परिच्छिद्यतेऽनेनास्मादिति वा नयः / तह विहु, तित्तीजणगं ति नाऽऽयरिअं"||१|| अनाहारतया व्यवहिय- अनन्तधर्माऽऽत्मकस्य वस्तुन एकांशपरिच्छित्तौ, अनु० स्था०। आ० माणान्यपि प्रसङ्गतो दर्श्यन्ते। यथा-पञ्चाङ्गनिम्ब-गुडूची-ककि-रि- म० / अनन्तधर्माऽऽत्मकस्य वस्तुनो नियतैकधर्माऽऽत्मकावलम्बनेन आतु-अतिविस-चीडि-सूकडि-रक्षा-हरिद्रा-रोहिणी-उप-लोट-वन- प्रतीतौ प्रापणे, उत्त०१ अ०।"नयंतीति नया वत्थुतत्तं अवबोहमोयरं त्रिफला-बाउलछल्लीत्यन्ये धमासो-नाहिआ-सन्धिरीङ्गणी-एलीओ- पावयंति त्ति " / अन्ये भणन्ति-नय-न्तीतिनयाः कारकाः, व्यञ्जकाः, हरडीदल-वउणि-बदरी-कंथेरिकरीर-मूल-पुंआड-मजीउ-वोलबीउ- प्रकाशका इत्यर्थः / आ० चू०१ उ०। नि० चू० / विशे०। कुंआरि-चित्रक-कुन्दरुप्रभृत्य-निष्ठाऽऽस्वादानि रोगाऽऽद्यापदि विषयसूचीचतुर्विधाहारेऽत्येतानि कल्प्यानीति कृतं प्रसङ्गेन। अत्र नियमभङ्ग (1) नयनिरुक्तिः / भयादाकारावाह-(अन्नत्थऽ-णाभोगेणं सहसागारेणं) अत्र पञ्चभ्यर्थ नयलक्षणनिरूपणपुरस्सरं नयतत्त्वप्ररूपणम्। तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा-' अन्यत्र द्रोण-भीष्माभ्यां, सर्वे योद्धाः पराङ्मुखाः।' इति / ततोऽन्यत्रानाभोगात् सहसाकाराच, एतौ (3) नयस्वरूपोपपत्तिः। वर्जयित्वेत्यर्थः। तत्रानाभागोऽत्यन्तविस्मृतिः, सहसाकारोऽतिप्रवृत्त वस्तूनामनन्तधर्माऽऽत्मकत्वनिरूपणम्। योगानिवर्तनमिति / ध०२ अधि०। पं०व०। आव० / प्रव०। ल०। (5) नय इति यदुच्यते, यावद्भागश्चायं, तन्निरूपणम्। पण्डितआनन्दसागरगणिकृतप्रश्नो यथा (6) नयार्था आपेक्षिकाः। नमस्कारसहितप्रत्याख्यानं रात्रिप्रत्याख्यानमध्ये, पृथग् वा ? तेन | (7) अपेक्षाऽऽत्मकं वाक्यं नयः। (2)