SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जंबूदीव 1375 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव प्रश्नसूत्रं व्यक्तम् / उत्तरसूत्रे जम्बूद्वीपे द्वीपे चतुस्विंशचक्रव- दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयेत, न तु रेणुकासुत इति। जं०६ तिविजयास्तत्र द्वात्रिंशन्महाविदेहविजयाःद्वे च भरतैरावते, अवयोरपि वक्ष०। चक्रवर्तिविजेतव्यक्षेत्रखण्डरूपस्य चक्रवर्तिविजयशब्दवाच्यस्य जंबूदीवे दीवे हरिवासरम्मगवासेसु दो चउवीसा सलिलासत्त्वात्, एवं चतुस्त्रिंशत् राज-धान्यश्चतुस्त्रिंशत्त मिश्रागुहाः, सयसहस्सा भवंतीति मक्खायं / / प्रतिवैताढ्यमेकैकसंभवात्, एवं चतुस्त्रिंशत् खण्डप्रतापगुहाः, तथा "जंबुद्दीवे'' इत्यादि सुबोधंद्वयोर्वर्षयोः सहोक्तौ हेतुः प्राग्वदेव, चतुस्त्रिंशत् कृतमालदेवाः चतुरित्रशन्नक्तमालका देवाश्चतुस्विंशत् (हरीति) हरिसलिला पूर्वार्णवगा, हरिवर्षेहरि-कान्ता चापरार्णवगा, ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः, प्रतिक्षेत्रं संभवतः चक्रवर्तिनो रम्यके नरकान्ता पूर्वार्णवगा, नारीकान्ता चापरार्णवगा सर्वसंख्यया दिग्विजय-सूचक-नामन्यासार्थमकैकसद्भावात्, यच्चात्र विजयद्वारे जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोर्द्ध चतुर्विशतिसहस्राधिके प्रक्रान्ते राजधान्यादि प्रश्नोत्तरसूत्रेतद्विजयान्तर्गतत्वेनेति। सलिला-शतसहस्रे भवत इति षट्पञ्चाशत्सहस्राणां चतुर्गुणने अथ ह्रदाः एकभावत एव लाभात् / अत्रापि सहस्रपरतथा व्याख्यानं प्राग्वत्। जंबूद्दीवे दीवे केवइया महदहा पण्णत्ता ? गोयमा ! सोलस जं०६वक्ष० महदहा पण्णत्ता। जंबूद्दीवे णं भंते ! दीवे मंदरपव्वयस्स दक्खिणेणं केवइया प्रश्नसूत्रं व्यक्तम् / उत्तरसूत्रे षोडश महाहदाः, षड्वर्षधराणां / सलिलासयसहस्सा पुरच्छिमपचच्छिमाभिमुहा लवणसमुद्धं शीताशीतोदयोश्च प्रत्येकं पञ्च। जं०६वक्ष०। स्था०। समप्पें ति? गोयमा ! एगे छण्णउए सलिला सयसहस्से अथसलिला: पुरच्छिमपञ्चच्छिमाभिमुहे लवणसमुदं समप्येति त्ति / जंबुद्दीवे जंबुद्दीवेणं भंते! दीवे केवइआओ महाणईओवासहरपवहाओ, णं भंते ! दीवे मंदरस्स पव्वयस्स उत्तरेणं के वइया केवइआओ महाणईओ कुंड-प्पवहाओ पण्णत्ताओ? गोअमा ! सलिलासयसहस्सा पुरच्छिमाभिमुहा लवणसमुदं समप्पेंति? जंबुद्दीवे दीवे चोद्दस महाणईओ वासहरपवहाओ, गोयमा! एगे छण्णउए सलिलासयसहस्से पुरच्छिमपचच्छिमाछावत्तरिमहाणईओ कुंडप्पवहाओ, एवामेव सपुटवावरेणं भिमुहे. जाव समप्पेइ / जंबूद्दीवे णं भंते ! के वइया जंबुद्दीवे दीवे णउतिं महाणईओ भवंतीति मक्खायं। सलिलासयसहस्सा पुरत्थाभिमुहा लवणसमुदं समप्पेंति ? जम्बूद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः "तात्स्थ्यात् गोअमा! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा०जाव तव्यपदेशः' इति / वर्षधरहदेभ्यः प्रवहन्ति निर्गच्छन्तीति समप्यति / जंबुद्दीवे णं भंते ! केवइया सलिलासयसहस्सा, वर्षधरप्रवहाः / अन्यथा कुण्ड प्रभवाणामपि वर्षधरनितम्ब पचच्छिमाभिमुहा लवणसमुहं समति ? गोयमा ! सत्त स्थकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वाच्यं स्यात् / कियत्यः सलिलासयसहस्सा अट्ठावीसं च सहस्सा० जाव समप्पेंति, कुण्ड प्रभवा वर्षधरनितम्बवर्तिकुण्ड निर्गताः प्रज्ञप्ता ? एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा गौतम ! जम्बूद्वीपे चतुदर्शमहानद्यो वर्षधरहदप्रभवाः भरतगङ्गादयः छप्पण्णं च सहस्सा भवंतीति मक्खायं / / प्रतिक्षेत्रं द्विद्विभावात् कुण्डभवाः षट्सप्त-तिर्महानद्यः, तत्र शीताया अथ मेरुतो दक्षिणस्यां कियत्थो नद्य इत्याह- "जंबुद्दीवे दीवे उदीच्येष्वष्ठसु विजयेषु शीतोदाया याम्येष्वष्टासु विजयेषु च मंदरपव्वय'' इत्यादि व्यक्तम् / नवरम् उत्तरसूत्रे एकं षएकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीतायायाम्येष्वष्टसु ण्णवतिसहस्राधिक सलिलाशतसहस्रम् / तथाहि-भरते गङ्गायाः विजयेषु शीतोदाया उदीच्येष्वष्टसु विजयेष्वष्टसु चैकैकभावेन षोडश सिन्धोश्च चतुर्दशचतुर्दशसहस्राणि, हैमवते रोहिताया रक्ता रक्तवत्यश्व, एवं चतुःषष्टिः द्वादशच प्रागुक्ता अन्तर्नद्यः सर्वमीलने रोहितांशायाश्चाष्टाविंशतिरष्टाविंशतिसहस्राणि, हरिवर्षे हरिसलिलाया षट्सप्ततिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनाऽ- हरिकान्तायाश्च षट्पञ्चाशत् २सहस्राणि, सर्वमीलने यथोक्तसंख्या। संभवदपि महानदीत्वं स्वस्वविजय-गतचतुर्दशसहस्रनदीपरिवार अथ मेरोरुत्तर-वर्तिनीनां संख्यांप्रश्नयितुमाह-"जंबुद्दीवे'' इत्यादि संपदुपेतत्वेन भाव्यम् / एवमेव पूर्वापरेण चतुर्दशषट्सप्तरूप- व्यक्तम्। नवरम् उत्तरसूत्रे सर्वसंख्या दक्षिणसुत्रवद्भावनीया, वर्षाणां संख्यामीलनेन जम्बूद्वीपे नवतिर्महानद्यो भवन्तीत्याख्यातमिति। जं० नदीनां च विशेषः स्वयं बोध्यः / ननु मेरुतो दक्षिणोत्तरनदी६वक्ष०ा स्था०। स०। (तासांचतुर्दशमहानदीनां नदीपरिवारसंख्या संख्यामीलने सपरिवारे उत्तरदक्षिणप्रवहे शीताशीतोदे कथं न समुद्रप्रवेशदिग्‘महाणई' शब्दे वक्ष्यते) मिलिते ? उच्यते--प्रश्नसूत्रं हि मेरुतो दक्षिणोत्तरदिग्भागवर्ति जंबद्दीये दीवे हेमवयहे रणवएसु वासेसु वारसुत्तरे पूर्वापरसमुद्र प्रवेशरूपविशिष्टार्थविषयकं , ते न मेरुतः सलिलासयसहस्से भवंतीति मक्खायं / / / शुद्धपूर्वापरसमुद्रप्रवेशिन्योरनयोर्निर्वचनसूत्रेऽनन्तर्भावः, जम्बूद्वीपे हैमवतहरण्यवतयोः क्षेत्रयोदशसहस्रोत्तर नदी- यथाप्रश्न निर्वचनदानस्य शिष्टव्यवहारात्। अथ पूर्वाऽभिमुखाः शतसहस्रं भवतीत्येवमाख्यातम् / अत्र शतसहस्रशब्द- क्रियत्यो लवणोदं प्रविशन्तीत्याह- "जंबुदीवे दीवे" इत्यादि। साहचर्यादग्रसंख्यायां सहस्राणि प्रतीयन्ते / अन्यथा षट्पञ्चाशत् जम्बूद्वीपे द्वीपे कियत्यो नद्यः पूर्वाभिमुखाः लवणोदं प्रविशन्ति, सहस्राणां चतुर्गुणने संख्याशास्त्रबोधः स्यात, दृश्यते च कियत्यः पूर्वसमुद्रप्रवेशिन्य इत्यर्थः / इदं च प्रश्नसूत्रं केवलं शब्दसाहचर्या दर्थप्रतिपतिः। यथा-रामलक्ष्मणा-वित्यत्र रामशब्देन / नदीनां पूर्व दिग्गमित्वरूपप्रष्टय॑ विषयकं, तेन पूर्वस्मात
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy