________________ णमोकार 1946 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार व स्वकृतमेवेष्यते, न पुनः कोऽपि कस्याऽपि किमपि ददात्यपह-रति या; तर्हि दानापहरणाऽऽदीनामिह दातुरपहर्तुर्वा न किशित्फलमित्यापन्नं, स्वकृतस्यैव फलेन तस्य प्राप्तत्वादिति / सूरिराहननु यत एव तत्स्वकृतं, तत एव तत्फलं दातुरपहर्तुश्च युक्तम् / दाता हि दानसमये परानुग्रहपरिणामविशेषात्स्वत एव पुण्यं बध्नाति; अपहर्ता तु परोपघातपरिणामात् स्वत एव पापं बध्नाति / अतस्तयोस्तत्पुण्यपापलक्षणं फलं स्वकृतमेवेति कथं न युक्तम् ? युक्तमे-वेति॥३२३६॥ एतदेवाह-(दाणाऽऽईत्यादि) आदिशब्दाच्याऽऽदिपरिग्रहः / (सओ चेव ति) स्वत एव स्वकृतमेव दातुः पुण्यं, स्वत एव चापहर्तुः पापम् / शेष गतार्थमिति // 3237 // तच पुण्यं पापं वा स्वपरिणामजनितमात्मन्येव स्थितं, किं तु बाह्यनिमित्तमात्रापेक्षं कालान्तरे विपाकाच्छुभमशुभं वा फलं ददातीति" पर-कृतम्" इति व्यपदिश्यते, न पुनः परमार्थतस्ततत् पुण्यपापफलं परतो लभ्यमिति // 3238 // ननु परतस्तल्लाभे को दोषः ? इत्याहजइ वा परलहियव्वं, तत्तो चिय जेण तप्परिग्गहियं / तो तम्मि सिवं पत्ते, कुगइगए वा कुओ लब्भं? // 3236 / / स्पष्टा / / 3236 / / अपि च-यदि येन यहत्तं तस्मै तद्देयम् , यस्य चाऽऽपहृतमसावपि तस्याऽऽहरति, तीदं दूषण म्। किं तत् ? इत्याहलहइ अदितो न कओ, साहू जं देज पुव्वदायस्स? कत्तोऽवहारिणो तं,जं पडिहीरिज से धणिणो / / 3240 / / अहव मई जं तेण वि, दिन्नं अण्णस्स तं तओ लर्छ। पडिदेइ तहाऽऽहारी, हारीओ अन्नओ लड़े / / 3241 // वा अथवा, इह निर्ग्रन्थत्वेन साधुनमदददप्रयच्छन्मृत्वा भवान्तरं प्राप्तः पूर्वमदत्तत्वात्कुतः कस्मादाहाराऽऽदिणं तल्लभते, यत्पूर्वभवसंबन्धिन आहाराऽऽदिदातुस्तदानी दद्यात् ? इति। यो वा पूर्वभवे कस्याऽपि संबन्धिनमपहृत्य मृतो जन्मान्तरे निःस्वो जातः (से) तस्य परधनाऽपहारिणः कुतस्तद्धनं यत्पूर्वभवनिना प्रतिहियते ? इति / / 3240 // अथ मतिः परस्य भवेत्-तेनापि यदनेकभवेष्वन्यस्याऽऽहाराऽऽदिकं दत्तं तत्ततो लब्ध्या पूर्वभवदातुः प्रतिददाति।तथा-योऽपि पूर्वभवे परधनमपहृत्येहभवे निःस्वो जातस्तस्यापि संबन्धिन नानाभवेष्वन्येनान्येन वाऽपहृतमास्ते, ततश्चासौ ततः स्वधनापहारिणोऽन्यतः सकाशात्स्वापहृतं लब्ध्वा यस्य सत्कं तेन पूर्वमपहृतं तस्मै, 'प्रतिदद्यात्, इति शेषः / / 3241 / / तदेतत्सर्वमयुक्तम् , कुतः? इत्याहएवं होउऽणवत्था, दाणग्गहणाणमपरिभोगोय। जइ परओ लद्धव्वं, दिन्नं वा तस्स तं चेव / / 3242 // यदि दानाऽऽदिविषयस्वपरिणामवशात्पुण्यपापे नेष्येते, किंतु यद्यस्मै दत्तं तत्तस्मादेव परतो लभ्यमित्यभ्युपगम्यते। यस्माद्वा यदाहाराऽऽदिकं कदाऽपि लब्धं, तस्यैवाऽन्यदा दत्त, न पुनायके न ग्राहकस्य किमप्यधिकं कृतमिति चेष्यते; तदैवं सति दानग्रहणयोरनवस्था प्राप्नोति; यस्मै दानं तस्मात्पुनर्ग्रहणं, पुनरपि चान्यस्मै दानं, पुनरपि तस्माद् ग्रहणमित्यादि। ततश्च दानग्रहणपरम्पराव्यापृतस्य मोक्षाभाव प्रसङ्गः,दानफलस्य च स्वयमपरिभोगः प्राप्नोति, अन्योन्यदानग्रहणाभ्यामायव्ययविशुद्धत्वादिति / / 3242 / / तदेवं तीर्थकविशेषाणां सौस्नातिकाऽऽदीनां मतमपा कृत्योपसंहारपूर्वकं स्वाऽभिमतमुपदर्शयन्नाहतम्हा सपराणुग्गह-परिणामाओ सुपत्तविणिओगा। दाया पुण्णं पावइ, जं तत्तो से फलं होइ / / 3243 / / तस्मात्स्वपरानुग्रहपरिणामेन सुपात्रेषु वित्तविनियोगाद्दाता यत्पुण्यं प्राप्नोति, ततः (से) तस्य दातुः फलं स्वर्गाऽऽदिकं भवती ति॥ 3243 // तदेवमुक्तनीत्या दाता स्वत एवेदं स्वर्गाऽऽदिफलं लभते. न तुपरतः, गृहीताऽप्येवमेव द्रष्टव्य इति दर्शयन्नाहजह सो पत्ताणुग्गह-परिणामाओ फलं सओ लहइ। तह गेण्हतो वि फलं, तदणुग्गहओ सओ लहइ / / 3244 / / गतार्था // 3244 // एवं परधनापहार्यपिस्वत एव वधबन्धननरकाऽऽदिकं पाप फलं लभते, न परत इति दर्शयतिहारी वि हरणपरिणा-मदूसिओ बज्झपच्चयावेक्खं / पावो पावं पावइ, जं तत्तो से फलं होइ॥३२४५ / / इयमप्युक्तार्थप्राया // 3245 // अथ प्रकृतयोजनामाहजह सायत्तं दाणे, परिणामाओ फलं तहेहावि। निययपरिणामओ चिय, सिद्धं जिणसिद्धपूयाए / / 3246 / / प्रकटार्थप्राया / / 3246 // (16) अथ जिनाऽऽदिपूजाप्रतिष्ठार्थं प्रमाणयन्नाहकजा जिणाऽऽइपूया, परिणामविसुद्धिहेउसो निचं। दाणाऽऽदउ व्व मग्ग-प्पभावणाओ य कहणं व // 3247 // कायां नित्यं जिनाऽऽदिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धहेतुत्वादिति हेतुः, दानाऽऽदिवदिति दृष्टान्तः / अथवा-कार्या नित्यमेव जिनाऽऽदिपूजा, मोक्षमार्गप्रभावकत्वात् धर्मकथनवदिति॥३२४७ // "कोपप्रसादरहितत्वात् " इति परोक्तहेतोरनैकान्तिकता दर्शयन्नाहकोवप्पसायरहियं,पिदीसए फलदमन्नपाणाऽऽई। कोवप्पसायरहियं, ति निप्फलं तो अणेगंतो।। 3248 // पूर्वार्द्ध सुबोधम् / ततः " कोपप्रसादरहितं वस्तु निप्फलम् " इत्यनेकान्तः, अन्नपानाऽऽदिभिर्व्यभिचारादिति / / 3248 / / अपि च-विरुद्धोऽप्ययं हेतुरिति दर्शयन्नाहकोवाऽऽइविरहियं चिय, सव्वं जमणुग्गहोवघायाय। दीसइ तेण विरुद्धं, फलमिह कोवप्पसायाओ / / 3246 / / इहाऽऽकाशानपानपीयूषविषचिन्तामण्यन्धोपलकल्पद्रुमविषवृक्षगुड नागरहरीतकीमरीचाऽऽद्यौषधाऽऽदिकं सर्वमपि वस्तु कोपप्रसादविरहितमेव यस्मादनुग्रहोपधातयोः प्रवर्तमानं दृश्यते, तेन तस्मादिह कोपप्रसादतः सकाशात्फलमुच्यमानं विरुद्धमेव