________________ णमोकार 1841 - अभिधानराजेन्द्रः भाग - 4 णमोक्कार मंगलाणं च सव्वेसिं, पढम हवइ मंगलं / / 3024 / / अत्र" सव्वपावप्पणासणो '' इत्यस्य व्याख्यानमाहपंसेइ पिवइ व हियं, पाइ भवे वा जियं तओ पावं / तं सव्वमट्ठसाम-नजाइभेयं पणासेइ।। 3025 / / पांशयति मलिनयति जीवमिति पापम् , पिवति वा हितमिति पापम् , पाति वा भव एव रक्षति जीवं, न पुनस्तस्मानिःसर्तु ददातीति पापम् / तच सर्व, कर्मेहाभिप्रेतम् / कथंभूतम् ? इत्याह-(अट्ठसा मन्नजाइभेयं ति) अष्टौ सामान्येन ज्ञानाऽऽवरणीयाऽऽदयो जातिभेदा यस्य तदष्टसामान्यजातिभेदं प्रणाशयत्युच्छेदयतीति सर्वपापप्रणाशन इति॥ 3025 / / " मंगलाणं च सव्वेसिं" (3024) ___ इत्यादेव्याख्यानमाहनामाऽऽइमंगलाणं, पढम ति पहाणमहव पंचण्हं। पढम पहाणतरयं, व मंगलं पुव्वभणियत्थं / / 3026 / / अर्हन्नमस्कारलक्षणं मङ्गलं नामस्थापनाऽऽदिमङ्गलानां मध्ये प्रथम प्रधानम, मोक्षलक्षणप्रधानपुरुषाऽर्थसाधकत्वात् / अथवा-प्रस्तुतानामेव पक्षानामर्वत्सिद्धाऽऽदिभावमङ्गलानामेतत्प्रथममाद्यम् . आदावेव निर्दिष्टत्वात् / अथवा-प्रधानतरं प्रथम, सिद्धाऽऽद्यपेक्षयाऽर्हता प्रधानतरपरोपकारार्थसाधकत्वादिति।' मंगालयइ भवाओ," (24) इत्यादिनां च मङ्गलं पूर्वभणितशब्दार्थमेव / इति गाथात्रयार्थः / / 3026 / / इत्यर्हन्नमस्कारः समाप्तः। विशे०। (सिद्धनमस्कारशब्दार्थः' सिद्ध ' शब्देऽभिधास्यते) संप्रति सिद्धनमस्कारवक्तव्यतामाहसिद्धाण नमोकारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए / सिद्धाण नमोकारो, धन्नाण भवक्खयं करेंताणं / हिययं अणुम्मुयंतो, विसोत्तियाऽऽवारओ होइ। सिद्धाण नमोकारो, एवं खलु वन्नितो महत्थो त्ति। जो मरणम्मि उवग्गे, अभिक्खणं कीरए बहुसो / सिद्धाण नमोकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, बीयं हवइ मंगलं / / गाथाचतुष्टयमप्यर्हन्नमस्कार इव वेदितव्यम् / उक्तः सिद्धनमस्काराधिकारः। आ० म०१ अ०२ खण्ड। (सिद्धशब्दार्थः 'सिद्ध' शब्दे वक्ष्यते) साम्प्रतमाचार्यनमस्कारावसरःआयरियनमोकारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए / / आयरियनमोक्कारो, धन्नाण भवक्खयं करेंताणं / हिययं अणुम्मुयंतो, विसोत्तियाऽऽवारओ होइ।। आयरियनमोकारो, एवं खलु वण्णितो महत्थो त्ति। जो मरणम्मि उवग्गे, अभिक्खणं कीरए बहुसो।। आयरियनमोकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, तइयं हवइ मंगलं / / गाथाचतुष्टयमप्यहन्नमस्कारवदवसेयम् , विशेषस्तुसुगम एव इतयुक्त आचार्यनमस्काराधिकारः / आ०म०१ अ० 2 खण्ड। (आचार्यशब्दार्थस्तु' आयरिय ' शब्दे द्वितीयभागे 302 पृष्ठे निरूपितः) साम्प्रतमुपाध्यायनमस्कारःउवझायनमोक्कारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए।। उवझायनमोकारो, धन्नाण भवक्खयं करेंताणं / हिययं अणुम्मुयंतो, विसोत्तियाऽऽवारओ होइ।। उवझायनमोक्कारो, एवं खलु वन्निओ महत्थो त्ति। जो मरणम्मि उवग्गे, अभिक्खणं कीरए बहुसो।। उवझायणमोकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, चउच्छं हवइ मंगलं / / गाथाचतुष्टयमपि सामान्याहन्नमस्कारवदवसेयम् / विशेषस्तु सुगम एवेत्युक्त उपाध्यायनमस्काराधिकारः / आ० म० 1 अ० 2 खण्ड / (उपाध्यायशब्दार्थस्तु' उवज्झाय ' शब्दे द्वितीयभागे 852 पृष्ठे गतः) अथ साधुनमस्कारःसाहूण नमोकारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए। साहूण नमोकारो, धन्नाण भवक्खयं करेंताणं / हिययं अणुम्मुयंतो, विसोत्तियाऽऽवारओ होइ।। साहूण नमोकारो, एवं खलु वन्नितो महत्थो त्ति / जो मरणम्मि उवगए, अभिक्खणं कीरए बहुसो।। साहूण नमोकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पंचमं हवइ मंगलं / / इदंगाथाचतुष्टयमप्यर्हन्नमस्कारवदवसेयम् , विशेषस्तु सुखो-न्नेयः। एसो पंचनमोकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं पढम हवइ मंगलं !! पाठसिद्धा / तदेवं गतं वस्तुद्वारम्। आ० म०१ अ०२ खण्ड। (10) अथाऽऽक्षेपद्वारं वक्तव्यम्। तत्र परः प्राऽऽहन वि संखेवो न वित्थारो, संखेवो दुविह सिद्धसाहूणं / वित्थरओऽणेगविहो, पंचविहो न जुज्जए तम्हा / / 3201 / / इह किल सूत्रं संक्षेपविस्तरावतिक्रम्य न वर्तते / तत्र संक्षेपवद् यथा सामायिकसूत्रम् , विस्तरवद् यथा चतुर्दश पूर्वाणि / इदं पुनर्नमस्कारसूचनुभयातीतम् , यतोऽत्र न संक्षेपो, नाऽपि विस्तारः। तथा-(संखेवो दुविह त्ति) यद्ययं संक्षेपः स्यात्तततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत्सिद्धसाधुभ्यामिति, परिनिर्वृताऽहंदादीनां सिद्धशब्देन ग्रहणात्, संसारिणां तु साधुशब्देनेति / संसारिणो ह्यर्हदाचार्याऽऽदयो न साधुत्वमतिवर्तन्ते / अथायं विस्तरतः / तदप्ययुक्तम् / यतो वि