________________ णमोकार 1836 - अभिधानराजेन्द्रः भाग - 4 णमोकार दोहिं आयंविलेहिं एगेणं सुद्धत्थायं विलेणं अव्वावारत्ताए रोहज्झाणविगहाविरहियस्स सज्झाएगग्गचित्तस्स गोयमा ! एवमायंबिलं मासक्खमणं विसेसेजा, तओ य जावइयं तवोवहाणमवि समंतो करेजा, तावइयं अणुगणेऊणं जाहे जाणेज्जाजहा णं मत्तियमित्तेणं तवोवहाणेणं पंचमंगलस्स जोग्गीभूओ, ताहे आउत्तो पढेजा, ण अण्णह त्ति / से भयवं ! पभूयं कालाइक्कम एयं, जइ कहमवि अंतराले पंचत्तमुवगच्छे, तओ नमोकारविरहिए कह मुत्तिमढे साहेजा ? गोयमा ! जं समयं चेव सुत्तोवयारनिमित्तेणं असहभावत्ताए जहासत्तीए किंचितवमारभेज्जा, तं समयमेवमहीयसुत्तत्थोभयं दहव्वं / जओ णं सो तं पंचनमोक्कारं सुत्तत्थोभयं ण अविहीए गिण्हे, किं तु तहा गेण्हे, जहा भवंतरेसु वि ण विप्पणस्से, एयस्सेय अज्झवसायत्ताए आराहगो भवेजा। से भयवं ! जेण उण अण्णेसिमहीयमाणाणं सुयावरणखओवसमेण कण्णहारित्तणेणं पंचमंगलमहियं भवेजा, से विय किं तवोवहाणं करेजा ? गोयमा ! करेज्जा / से भयवं केणं अटेणं ? गोयमा ! सुलभबोहिलाभनिमित्तेणं / एवं चेइयाइअकुट्वमाणे नाणकुसीले जेए तहा गोयमा ! णं पव्वआदिवसप्पभिइए जहुत्तविणओवहाणेणं / / महा०३ अ०। " एसो पंचणमुकारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढम हवइ मंगलं " // 1 // (8) नमस्कारसूत्रसंपदः / अक्षराणि च पदसंपद्गतानीत्यतोऽक्षरपदसंपदिति द्वारत्रयं प्रस्तावाऽऽयातम् , तत्र चप्रथमं तावत्पञ्चपरमेष्टिनमस्कारमा श्रित्य तदाहवण्णऽट्ठसहि नवपएँ, नवकारे अट्ठ संपया तत्थ। सगसंपय पयतुल्ला, सतरऽक्खर अट्ठमी दुपया / / 226 // अथ कोऽत्र व्याख्यानेऽवसरः, चैत्यवन्दनाविधानस्याधिकृतत्वात् ? सत्यम्। यदा जिनबिम्बाभावे स्थापनाऽऽचार्यपुरतश्चैत्यवन्दना विधीयते, तदाऽनेन पञ्चपरमेष्ठिमन्त्रेणाऽनाकारस्थापनयाऽक्षाऽऽदिषु जिनाऽऽदयः स्थाप्यन्ते। यदुक्तं बृहद्भाष्ये-" जिणबिंबाभावे पुण, ठवणा गुरुसक्खिया वि कीरंति। चिइवंदण चिय इमा, तत्थ वि परमेडिटवणा उ" || 1 // इति / यथा श्रेयोभूतं चैतत् स्तुतिस्तोत्राऽऽदिप्रधानं चैत्यवन्दनाविधानं स्वर्गापवर्गाबन्ध्यनिबन्धनसम्यग्दर्शनाऽऽदिहेतुत्वात्, तथा चाऽऽगमः" थयत्थुइमंगलेणं भंते ! जीवे किं जणयइ ? थयत्थुइमंगलेण नाणदसण-चरित्त, बोहिलामंच जणयइ। नाणदंसणचरित्तसंपन्नेणं जीव अंत-किरियं कप्पविमाणोववत्तियं आराहेई" इति। अतो निर्विघ्नेनैतद्विधानसिद्ध्यर्थं प्रथमं पञ्चमङ्गलमेव व्यावर्ण्यते / तथा चोक्तं महानिशीथचतुर्थाध्ययने-(तृतीयाध्ययने इति पाठो दृश्यते।)" तस्सय सयलसुक्खहेउभूयस्सन इहदेवयाणमुक्कारविरहिए केइ पार गच्छिना, इट्ठदेवयाणं च नमुक्कारो पंचमंगलमेव गोयमा! नो णमण्णं ति, ता नियमओ पंचमंगलस्सेब पढणं ताव विणओवहाणं कायव्वं / " इत्यलं विस्तरेण) , संप्रति भाष्यगाथा व्याख्यायते-वर्णा अक्षराणि अष्टषष्टिः, नमस्कारे पशपरमेष्ठिमहामन्त्ररूपे भवन्तीति शेषः / उक्तं च-"पंचपयाणं पणतीसवण्ण चूलाइवण्ण तित्तीसं। एवं इमो समप्पइ. फुडमक्खरमट्ठसठ्ठीए'' / / 1 / / तथा नवपदानि विवक्षितावधियुक्तानि " नमोअरिहंताणमित्यादीनि, न तुस्त्याद्यन्तानि / भणितंच-" सत्त 1 पण 2 सत्त 3 सत्त य, 4 नव 5 अट्टय 6 अट्ठ७ अट्ठ 8 नव पहुति। इय पयअक्खरसंखा, असर परेइ अडसट्टी॥१॥"तथाऽष्टौ संपदो विश्रामस्थानानि (तत्थ त्ति)तास्वष्टासु संपत्सुमध्ये क्रमेण सप्त संयदपदैः पूर्वोक्तस्वरूपैस्तुल्याः समानाः / अष्टमी पुनः संपत् सप्तदशाऽक्षरप्रमाणा, पर्यन्तपदवर्तिपदद्वयाऽऽत्मिका च / यथा-" मंगलाणं च सव्वेसि, पढम हवइ मंगलं / ' यदुक्तं चैत्यवन्दनाभाष्यप्रवचनसारोद्धाराऽऽदिषु-'' पंचपरमिट्ठिमंते, पएँ एए सत्त संपया कमसो / पजंते सत्तरऽक्खरपरिमाणा अट्ठमी भणिया / / 1 // " तथा एवं चतुर्थपदस्य पाठः-" नवऽक्खरऽहमी दुपयछट्ठी"। अष्टमी संपत्-" पढम हवइ मंगलं' इति नवाऽक्षरप्रमाणा ज्ञेया। षष्ठी पुनः-" एसो पंचनमुक्कारो सव्वपावप्पणासणो।" इति। द्विपदमाना। अभ्यधायि-"अंतिमचूलाइतियं, सोल १ऽट्ट 2 नवक्खरा तयं चेव 1 / जो पढइ भत्तिजुत्तो, सो पावइ सासयं ठाणं // 4 // " एवं च त्रयस्त्रिशदक्षरप्रमाणचूलिकासहितो नमस्कारो भणनीय इत्युक्तं भवति / तथा चोक्तं बृहन्नमस्कारफले-" सत्त पण सत्त सत्त य, नवऽक्खरपमाणपयडपंचपयं / तित्तीसऽक्खरचूलं, सुमिरह नवकारवरमंतं / / 1 / / " सिद्धान्तेऽपि स्फुटाक्षरैः-'' हवइ मंगलं " इति भणितम् / तथाहि महानिशीथचतुर्थाऽध्ययने सूत्रम्-" तहेव च तदत्थाणुगमिय इक्कारसपयपरिच्छिन ति आलावगतित्तीस-ऽवखरपरिमाणं / ' एसो पंचनमुक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढम हवइ मंगल // 1 // इय चूल त्ति अहि-जंति त्ति।" तत्र प्रकृतं तदेवम्-"हवइ मंगलं " इत्यस्य साक्षादागमे भणितत्वात् , प्रभुश्रीवज्रस्वामिप्रभृतिसुबहुश्रुतसुविहितसंविग्नपूर्वाऽऽचार्यसंमतत्वाच" पढम हवइ मंगलं " इतिपाठेन अष्टषष्ट्यक्षरप्रमाण एव नमस्कारः पठनीयः। तथा च महानिशीथे-" एवं तुजं पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेण अणंतगमपज्जवेहिं सुत्तस्स य पियभूयाहिं निज्जुत्तिभासचुन्नीहिं जहेव अणंतनाणदसणधरेहि तित्थयरेहिं वक्खाणिय, तहेव समासओ धक्खाणिज त आसि। अहऽनया कालपरिहाणिदोसेणं ताओ निश्रुत्तिभासचुन्नीओ वुच्छिन्नाओ, इओ य वञ्चंतेणं कालेणं समएणं महिड्डिपत्ते पयाणुसारी वइरसामी दुवालसंगसुयहरे समुप्पण्णे, तेणेसो पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिंधम्मतित्थगरेहिं तिलोयमहिएहि वीरजिणिदेहिं पन्नविअंति, एस वुट्टसंघयाओ एत्थ य / जत्थ य पयंपएणाणुलग्गं सुत्तालावगंन संपजइ, तत्थ तत्थ सुयहरेहिं ति जोगवए विकुलिहियदोसोन दायव्वु त्ति, किं तुजो सो एयरस अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुटवायरिसो आसि महुराए सुपासनाहवूहे पन्नरस-एहिं उपवासेहिं विहिएहिं सासणदेवीए मम अपिओ तितर्हि चेव खंडाखंडीए उद्दिहियाइएहिं हेऊहिं बहवे पन्नगा परिसमिया,