SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ णमोक्कार 1835 - अभिधानराजेन्द्रः भाग-४ णमोक्कार मोक्कारो त्ति) नोअनमस्कारः उक्तः, स उपचारदेशनादिति संबन्धः / औपचारिकत्वं चेह नोनमस्काररूपस्य, नोअनमस्काररूप-च देशप्रतिषेधवचने नोशब्दे संपूर्णस्य वस्तुनोऽभावादिति / अथ सद्भूतभङ्गकप्रतिपादनार्थमाह-(पयईल्यादि) प्रकृतिः प्रथमो भङ्गः, | निषेधस्तु द्वितीयभङ्गः, एतौ द्वावपि सद्भुतौ निरुप चरिता, एतदभगवाच्यस्य नमस्कारानमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति। तुशब्दादुपरिमावपि द्वौ भङ्गौ सर्वनिषेधवचने नोशब्दे | सति सद्भूताविति द्रष्टव्यम्, तद्वाच्यस्यापि नमस्काराऽनमस्काररूपस्य वस्तुनः संपूर्णस्य सद्भावादिति / / 2638 / / अर्थताँश्चतुरो भङ्गान्नयैर्निरूपयन्नाहसव्वो वि नमोक्कारो, अनमोकारो य वंजणनयस्स। होउं चउरूवो विहु, सेसाणं सव्वभेया वि।। 2939 / / इहशब्दनयास्त्रयोऽपि शुद्धत्वादखण्ड संपूर्ण देशप्रदेशरहितमेव वस्तु इच्छन्ति / शेषास्तु नैगमाऽऽदयोऽविशुद्धत्वाद्देशप्रदेशरूपमपि मन्यन्त इति / एवं च स्थिते व्यञ्जननयस्य त्रिविधस्यापि शब्दनयस्य भगकप्ररूणामात्रेण प्रकृत्यकारनोकारतदुभययोगाचतूरूपोऽपि नमस्कारो भूत्वा परिशिष्टः सर्वोऽपि नमस्कारोऽनमस्कार-श्वेति द्विरूप एवावशिष्यते; प्रथमद्वितीयभङ्गवाच्य एवावतिष्ठते।तृतीयचतुर्थभङ्गको तु तन्मतेनशून्यावेव, तद्वाच्यस्य देशस्य प्रदेशस्य चासत्त्वादिति। शेषाणां तु नैगमाऽऽदिनयाना सर्वे चत्वारोऽपि भङ्गरूपा भेदाः सद्भतार्था एव, तन्मतेन देशस्य प्रदेशस्य च सत्त्वादिति / तदेवमुक्ता चतुर्विधाऽपि प्ररूपणा, तद्भणने च गतं सप्रसङ्गं प्ररूपणाद्वारम्॥ 2636 // विशे० / आ० म० / आ० चू०।" णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो बंभीए लिवीए।" भ०१००१ उ० दशा०। (7) नमस्कारस्याऽऽर्षत्वम्ये तु वदन्ति-नमस्कारपाठ एव नाऽऽर्षः, युक्तिरिक्तत्वात्-सिद्धानामभ्यर्हित्वेन पूर्वमर्हन्नमस्कारस्याऽघटमानत्वात्, आचार्याऽऽदिना सर्वसाधवो न वन्दनीया इति तथास्थितपञ्चमपदानुपपत्तेश्चेति। पापिष्ठतरास्तेऽप्यनाकर्णनीयवाचोऽद्रष्टव्यमुखाः / स्वकपोलकल्पिताऽऽशङ्कया व्यवस्थितसूत्रत्यागायोगात् , ईदृशकदाशङ्कानिराशपूर्वमसंक्षिप्तविस्तृतस्य नमस्कारपाठस्य स्थितक्रमस्य नियुक्तिकृतैव व्यवस्थापितत्वाच। तदाह" न वि संखेवो न वित्थारो, संखेवो दुविह सिद्ध-साहूणं। वित्थरओऽणेगविहो, पंचविहो न जुजए तम्हा / / 3201 / / अरिहंताऽऽई नियमा, साहू साहू उ तेसु भइयव्वा। तम्हा पंचविहो खलु, हेउनिमित्तं हवइ सिद्धो" ||3202 / / "पुव्वाणुपुविन कमो, नेवय पच्छाणुपुविए सभवे। सिद्धाऽऽईआ पढमा, बीयाए साहुणो आई " // 3210 // अरिहंतुवएसेणं, सिद्धा नजंति तेण अरहाऽऽई। न वि कोई परिसाए, पणमित्ता पणमए रन्नो (एतदर्थस्त्वग्रेऽस्मि-नेव शब्दे आक्षेपद्वारे स्पष्टीभविष्यति।)। 3213 // विशे०। इत्यादिना सामान्यतः सर्वसाधुनमस्करणेन च नास्थानविनयकरणाऽऽदिदुषणम् / अत एव-" सिद्धाण णमो किच्चा, संजयाणं च भावओ।" इत्याधुत्तराध्ययनोक्तं संगच्छत इति / पञ्चपदनमस्कारश्च सर्वश्रुतस्कन्धाभ्यन्तरभूतो, नवपदश्च समूलत्वात् पृथक् श्रुतस्कन्ध इति प्रसिद्धमाम्नाये। अस्य हि नियुक्तिचूर्यादयः पृथगेव प्रभूता आसीरन् , कालेन तद्व्यवच्छेदे मूलसूत्रमध्ये तल्लेखनं कृतं पदानुसारिणा वज्रस्वामिनेति महानिशीथपञ्चमाध्ययने व्यवस्थितम्। प्रति० / तथा चतद्ग्रन्थःएयं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं, तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पियभूयाहिं णिजुत्तिभासचुन्नीहिं जहेव अणंतनाणदसणधरेहिं तित्थयरेहिं वक्खाणियं, तहेव समासओ वक्खाणिज्जं तं आसि, अहऽन्नया कालपरिहाणिदोसेणं ताओ णिज्जुत्तिभासचुन्नीओ बुच्छिन्नाओ। इओ य वचंतेणं कालेणं समएणं महिड्डिपत्ते पयाणुसारी वइरसामी नाम दुवालसंगसुअहरे समुप्पन्ने / तेण य पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ। मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थयरेहिं तिलोगमहिएहिं वीरजिणिंदेहिं पन्नवियं ति एस वुड्डसंपयाओ। महा०५ अ०1 (तद्विषयोपधानाध्ययनविधिश्च' उवहाण' शब्दे द्वितीभागे 1050 पृष्ठे उक्तः) जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स वि उवहाणं करेजा, से णं गोयमा! नो हीलिज्जा सुत्तं, नो हीलिज्जा अत्थं, णो हीलिज्जा सुत्तत्थोभए, से णं नो आसाइजा तिकालभावी तित्थयरे, णो आसाइजा तिलोगसिहरवासी विहूयरयमले सिद्धे, णो आसाइजा आयरियउवज्झायसाहुणो, सुठ्ठयरं चेव भवेजा पियधम्मे दढधम्मे भत्तिजुत्ते, पसंतेणं भावेज्जा सुत्तत्थाणुरंजियमाणुससद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो पुणो भववारगे गम्भवासाइयं अणेगहा जंतणं ति। णवरं गोयमा ! जे णं बाले जाव अविनायपुन्नपावाणं विसेसो, ताव णं से पंचमंगलस्स णं गोयमा ! एगंतेणं अउम्गे, तस्स णं पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं ण दायव्वं, जओ अणाइभवंतरसमञ्जियाऽसुहकम्मरासिदहणट्ठमिणं लभित्ता णं न बाले सम्ममाराहेजा / लहुत्तं च जणइत्ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइज्जा / तओ नाऊण पियधम्मं दढधम्म भत्तिजुत्तं, ताहे जावइयं पचक्खाणं निव्वाहेउं समत्थो भवइ, तावइयं कारवेज्जइ, राईभोयणं च दुविहतिविहवउविहेणं वा जहासत्तीए पचक्खाविञ्जइ, गोयमा ! णं पणयालाए नमोक्कारसहियाणं चउत्थं चउवीसाए पोरिसीहिं वारसहिं पुरिमहिं दसहिं अवड्डेहिं छहिं निटिवइएहिं चउहिं एगट्ठाणगे हिं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy