________________ णमि 1816 - अभिधानराजेन्द्रः भाग - 4 णमोकार ययोस्तौ, तथा मुनिवरस्य, नमिनाम्न इति प्रक्रमः / तत आकाशेन रेन्द्रमहाऋषी। कोटिद्वय्या महर्षीणां, सहितौ सिद्धिमीयतुः।।१।।" ती० नभसा, उदितिऊर्द्ध-देवलोकाभिमुखं, पतितो गत उत्पतितः, ललिते 1 कल्प। अस्यामवसर्पिण्या भरतक्षेत्रजे एकविंशे तीर्थकरे, परीषहोपचतेसविलासतया, चपलेच चञ्चलतया ललितचपलं, तथाविधे कुण्डले सर्गाऽऽदिनामनाद्" नमस्तु वा " इति विकल्पेनोपान्त्यस्याकाराकरणाऽऽभरणे यस्यासौ ललितचपलकुण्डलः, स चासौ तिरीटी च भावपक्षे नमिः / धर्म०२ अधि० / प्राकृतशैल्या छान्दसत्वाल्लक्षणामुकुटवान् , ललितचपलकुण्डलतिरीटीति सूत्रार्थः / / 60 // न्तरसंभवाच" तत्थ सव्वे विपरीसहोक्सग्गा णामिया कसाय त्ति सामन्नं, स एवंविधः स्वयमिन्द्रेणाभिष्ट्रयमानः किमुत्कर्ष विसेसो पुण-" पणया पचंतनिवा, दंसिअमित्ता जिणम्मि तेण णमी।" _ मनस्याप्तवान् , उत न? इत्याह (51) आव० 2 अ० / तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। कृतेति नमिः / ध०२ अधि०। अनु०। ('तित्थयर' शब्दे सर्व वक्ष्यते) " नवरं नमीणं अरहा दसवाससहरसाइंसव्वाउयं पालइत्ता सिद्धे० जाव चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिए।।६१।। पहीणे। “स्था० 10 ठा०। कल्प०।" नमिस्सणं अरहओ एगूणचत्तानमिर्नमयति भावतः ग्रहीभवन्तमात्मानं स्वं तत्त्वभावनया विशेषतः लीसं आहोहियसया होत्था।" स०३६ सम०।" नमिस्सणं अरहओ प्रगुणयति तत्तच्छिक्षतां नयति। तत्कालापेक्षया लट् / कथंभूतः सन् ? एगचत्तालीसं अज्जियासाहस्सीओ होत्था।" स० 40 सम०। प्रव० / साक्षात् प्रत्यक्षतामुपगम्य, शक्रेणेन्द्रेण, (चोइओ त्ति) प्रेरितः, आ० चू०। अन्तकृद्दशानांप्रथमाऽऽध्ययनोक्तवक्तव्यताकेऽन्तकृत्साधौ, त्यक्त्याऽपहाय, गेहं गृहं, (वइदेहि त्ति) सूत्रत्वाद् विदेहनामा जनपदः, (परमस्यान्तकृद्दशासु नामापि न श्रूयते।) स्था० 10 ठा०। सोऽस्यास्तीति वैदेही, विदेहजनपदाधिपः, न त्वन्य एव कश्चिदिति णमिऊण अव्य०(नत्वा) प्रणम्येत्यर्थे, दश० 1 अ०।" णमिभावः / यद्वा-विदेहेषु भवा वैदेही मिथिलापुरी, सुप्व्यत्ययात् तां च, ऊणऽरहंताणं, सिद्धाण कम्नचक्कमुक्काणं।" नि० चू०१ उ० / पञ्चा० / त्यक्त्वेति संबन्धनीयम्। श्रामण्ये श्रमणभावेपर्युपस्थिते, उद्यतोऽभूदिति पं० सं०। शेषः / यद्वा-नमिर्नमयति संयमं प्रति प्रवणीकरोत्यात्मानम् , कीदृशः? शक्रेण प्रेरितः, कथम् ? साक्षात् स्वयं, न त्वन्यपार्श्वप्रहितसंदेशका णमिपत्वज्जा स्वी०(नमिप्रव्रज्या) नमेः प्रव्रज्याऽत्राभिधीयते इति ऽऽदिना, श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणतोऽपि धर्म प्रति नमिप्रव्रज्या / मिथिलाराजस्य नमेः प्रव्रज्यायां शक्रसंवादरूपे नवमे विप्लुतोऽभूदिति भावः / इति सूत्रार्थः // 61 // उत्तराध्ययने, उत्त०६ अ०। स०। (" णमि" शब्दे चैतद्-वक्तव्यतोक्ता) किमेष एवैवंविधः, उतान्येऽपि? इत्याह णमिय त्रि०(नमित) नम्र, जी० 3 प्रति०।" कुसुमफलभारन मियसाला। "जी० 3 प्रति०। नीचैर्भावं प्रापिते, जं० 1 वक्षः। एवं करंति संबुद्धा, पंडिया पवियक्खणा। *नत्वा अव्य। प्रणम्येत्यर्थे, कर्म० 4 कर्म०। विणियदृति भोगेसु, जहा से नमी रायरिसी। 62 / त्ति बेमि।। णमियणमिय त्रि०(नमितनमित) देवर्षिवन्दिते, पं० सू०१सूत्र। (एवमिति) यथैतेन नमिना निश्चलत्वं कृतं, तथाऽन्येऽपि कुर्व-न्ति, उपलक्षणत्वादकार्युः, करिष्यन्ति च / न त्वयमेव, निदर्शनत णमिसाहु पुं०(नमिसाधु) थारापद्रपुरीयगच्छीयश्रीशान्तिभद्रसूरि-शिष्ये, यैवास्योपात्तत्वात् / कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति ? संबुद्धा अनेन रुद्रटरचितकाव्यालङ्कारग्रन्थोपरि टिप्पणं कृतम्। अयं च 1125 मिथ्यात्वापगमतोऽवगतजीवाजीवाऽऽदितत्त्याः / पण्डिताः सुनि वि० वर्षे विद्यमान आसीत्। जै० इ०। श्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयतः क्रियां प्रति प्रावी- | णमुदय पु०(नमुदय) आजीविकोपासकभेदे, भ०७ श०१० उ०। ण्यवन्तः, तथाविधाश्च सन्तः किं विदधति ? विनिवर्तन्ते विशेषेण णमोकार पुं०(नमस्कार) नमस्करणं नमस्कारः। नमस्-कृ-घञ्।" तदनासेवनादुपरमन्ति, केभ्यः? (भोगेसु त्ति) भोगेभ्यः, किंवत् ? यथा नमस्कारपरस्परे द्वितीयस्य" ||811 / 62 / / अनयोद्वितीयस नमिर्नमिनामा राजर्षिनिश्चलो भूत्वा तेभ्यो निवृत्त इति / / यद्वा- स्यात ओत्वम् इत्योत्वमतः। प्रा 1 पाद।" कस्कयो म्नि"। उपदेशपरमेतद्, यत एवं कुर्वन्ति संबुद्धाः पण्डिताः प्रविक्षणाः / एवमिति / 2 / 4 / / इति नाम्नीति निर्देशान्न खः / प्रा 2 पाद / अजाकथन ? इत्याह-भोगेभ्यो विनिवर्तन्ते विशेषेणात्यन्तनिश्चलता- लिबन्धशिरोनमनाऽऽदिलक्षणे प्रणाममात्रे, कायेन प्रणमने, ज्ञा०१ श्रु० लक्षणेन, निवर्तन्ते, यथा स नमिनामा राजर्षिः, ततो भवद्भिरप्येवं- 1 अ०।१०। अर्हदादिप्रणतो, विशे०। सङ्घा०। विधरित्यमेव विधेयमिति सूत्रार्थः // 62 // इति ब्रवीमीति पूर्ववनयाश्च (1) नमस्कारस्य व्याख्यानं चोत्पन्नाऽऽद्यनुयोगद्वारैप्राग्वदिति / उत्त०६ अ०। सूत्र०। आ० चू। आव / ऋषभजिनसह विज्ञेयम् , तानि चामूनिप्रव्रजितस्य कच्छस्य सुते विनमिभ्रातरि, यो हि कुसुमोचयेन भगवन्तं प्रसाद्य धरणेन्द्राऽऽदेशाद् विद्याधर-द्धिसंप्राप्तो वैताढ्ये नगे दक्षिणश्रेण्यां उप्पत्ती निक्खेवो, पयं पयत्थो परूवणा वत्थु। राज्यं चकार / (आ० म०१ अ० 1 खण्ड। कल्प० / आ० चू०) ततो अक्खेव पसिद्धि कमो, पओयण फलं नमोक्कारो। 2805 / विजयप्रवृत्तेन भरतचक्रिणा पराजितो रत्नानि दत्त्वा क्षमयां बभूव। आव० उत्पदनमुत्पत्तिः-प्रसूतिः, सा चास्य य नमस्कारस्य नयानुसारेण 1 अ० / आ० म०। (शत्रुञ्जयेऽस्य प्रतिमाः)" आत्तासिना विनमिना, चिन्त्या। तथा-निक्षेपणं निक्षेपो न्यासः, स चास्य कार्यः / पद्यते नमिना च निषेवितः। स्वर्गाऽऽरोहणचैत्येच, श्रीनाभयेः प्रभासते॥१॥ गम्यतेऽर्थोऽने नेति पदं नामिकाऽऽदि, तचेह चिन्तनीयम् / "ती०१कल्प: स्वनामके खेचर," अस्मिन्नमिविनम्याख्यौ, खेच- | पदस्यार्थः पदार्थः, स चास्य वक्तव्यः / प्रकृष्टा रूपणा प्ररूपणा,