SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ णमि 1814 - अभिधानराजेन्द्रः भाग-४ णमि उसूलगसयग्घीओ, तओ गच्छसि खत्तिया! // 18 // प्रकर्षेण कुर्वन्ति तमिति प्राकारः, तं, धूलीष्टकाऽऽदिविरचित, कारयित्वा विधाप्य, गोपुराट्टालकानि च-तत्र गोभिः पूर्यन्ते इति गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणम् / अट्टालकानि प्राकारकोष्ठकोपरिवर्तीन्यायोधनस्थानानि, (उसू-लग त्ति) खातिका परबलपातार्थमुपरिछादितगर्ता, (सयग्घीओ त्ति) शतं घ्नन्ति शतघ्न्यः ताश्च यन्त्रविशेषरूपाः, तत एवं सकलं निराकुलीकृत्य (गच्छसि इति) तिव्यत्ययाद् गच्छ। क्षतात् त्रायत क्षत्रियः, तत् संबोधनं क्षत्रिय ! हे तूपलक्षणं चेदम् / स चायम्-यः क्षत्रियः स पुररक्षं प्रत्यवहितो, यथोदितोदयाऽऽदिः, क्षत्रियश्च भवान, शेष प्राग्वदिति सूत्रार्थः। 18 / ततःएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी।। 16 / / प्राग्वत्॥ 16 // सद्धं च नगरं किच्चा, तवसंवरमग्गलं / खंतिं निउण-पागारं, तिगुत्तं दुप्प,सगं // 20 // धणू परक्कम किच्चा, जीवं च इरियं मया। घिई च केयणं किच्चा, सच्चेणं पलिमथए / // 21 // तवनारायजुत्तेणं, भेत्तूणं कम्मकंचुयं / मुणी विगयसंगामो, भवाओ परिमुच्चइ / / 22 / / श्रद्धांतत्वरूचिरूपाम् , अशेषगुणगणधारणतया नगरी पुरी, कृत्वा हदि विधाय, अनेन च प्रशमसंयेगाऽऽदीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किम् ? इत्याह-तपोऽनशनाऽऽदि बाह्यान्तरप्रधानः संवर आश्रवनिरोधलक्षणस्तपःसंवरः, तं, मिथ्यात्याऽऽदिदुष्टनिवारकत्वेनार्गला परिधः, तत्प्रधानं कपाटमप्यर्गलेत्युक्तम् ,ततोऽर्गलामर्गलाकपाटं, कृत्येति संबन्धः / प्राकारः कः? इत्याह-क्षान्तिः क्षमा, निपुणमिव निपुणं शत्रुरक्षणं प्रति, श्रद्धाविरोध्यनन्तानुबन्धिकपापरोधितया प्राकार, कृत्वेति संबन्धः 1 उपलक्षणं चैषां मानाऽऽदिनिरोधिनां मार्दवाऽऽदीनाम् / तिसृभिरट्टालकोच्छूलकशतघ्नीसंस्थानीयाभिमनोगुप्त्यादिगुप्तिभिर्गुप्तम् / मयूरव्यंसकाऽऽदित्वात्समासः। प्राकारस्य विशेषणम्। अत एव दुःखेन प्रधृष्यते परैरभिभूयत इति दुःप्रधर्षः, स एव दुःप्रधर्षकः, तम्। पठन्ति च-"खतिं निउणपागारं, तिगुत्तिं दुप्पधंसयं" इति स्पष्टम् / इत्थं यदुक्तं प्राकाराऽऽदीन कारयित्वेति तत्प्रतिवचनमुक्तम् / / संप्रति तु प्राकाराट्टालकेष्ववश्यं योद्धव्यम् , तच सत्सु प्रहरणाऽऽदिषु, प्रतिविधेये च वैरिणि संभवति। अत आह-धनुः कोदण्ड, पराक्रम जीववीर्योल्लासरूपमुत्साहं कृत्वा, जीयां च प्रत्यञ्चां च, ईर्यामीर्यासमितिम् , उपलक्षणत्वाच्छेषसमितीच, सदा सर्वकालं, तद्विरहितस्य जीववीर्यस्याप्यकिश्चित्करत्वात् / धृतिं च धर्माभिरतिरूपां, केतनं श्रृङ्गमयधनुर्मध्ये काष्ठमयमुष्टिकाऽऽत्मकम् तदुपरि स्नायुना निबध्यते, इदं तु केन बन्धनीयम् ? इत्याह-सत्येन मनःसत्याऽऽदिना(पलिमथए त्ति) बध्नीयात्॥ ततः किम् ? इत्याह-सपः षडूविधमान्तरं परिगृह्यते, तदेव कर्मप्रत्यभिभेदतया नाराचःअयोमयो वाणः, तयुक्तेन प्रक्रमाद्धनुषा, भित्त्वा विदार्य, कर्म ज्ञानाऽऽवरणाऽऽदि, कञ्चक इव कर्म-कञ्चकः, तम् / इह कर्मकञ्चकग्रहणेनाऽऽत्मैट्तिो वैरीत्युक्तं भव-ति / वक्ष्यति च-" अप्पा मित्तममित्तं च, दुट्टिए सुप्पतिहिए।" कर्मणस्तु कक्षुकत्वं तद्गतमिथ्यात्वाऽऽदिप्रकृत्युदयवर्तिनः श्रद्धानगरमुपरुन्धत आत्मनो दुर्निवारत्वात् , मुनिः प्राग्वत्। कर्मभेदे जेयस्य जितत्वाद् विगतः संग्रामो यस्य यस्माद्वेति विगतसंग्राम उपरताऽऽयोधनः सन, भवन्त्यस्मिन् शारीरमानसानि दुःखानीति भवः संसारः, तस्मात्परिमुच्यते / एतेन च यदुक्तम्-प्राकारं कारयित्वेत्यादि, तत्सिद्धसाधनम् / इत्थं श्रद्धानगररक्षणाभिधानाद्भवतश्च तत्त्वतस्तदविज्ञतेति चोक्तं भवति / न च भवदभिमतप्राकाराऽऽदिकरणे सकलशारीरमानसक्लेशवियुक्तिलक्षणा मुक्तिरवा-प्यते, इतस्तु तदवाप्तिरपीति सूत्रत्रयार्थः // 20 // 2122 // एवं चतेनोक्तेएयमढे निसामित्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमव्ववी।। 23 / / प्राग्वत्।। 23 // पासाए कारइत्ता णं, वद्धमाणगिहाणिय। वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ! / / 24 / / प्रसीदन्ति नृणां नयनमनांसि येषु ते प्रासादाः, तानुक्तरूपान् , वर्द्धमानगृहाणि चानेकधा वास्तुविद्याऽभिहितानि 1 (बालग्गपोइय त्ति) देशीपदं यलभीवाचकम् , ततो वलभीश्च कारयित्वा ; अन्ये त्वाकाशतडागमध्यस्थितं क्षुल्लकप्रासादमेव" वाल्लगपोइयाओ त्ति' देशीपदाभिधेयमाहुः / ततस्ताश्च क्रीडास्थानभूताः कारयित्वा, ततोऽनन्तरं गच्छ क्षत्रिय ! एतेन च यः प्रेक्षावान् स सति सामर्थ्य प्रासादाऽऽदि कारयिता, यथा ब्रह्मदत्ताऽऽदिः, प्रेक्षावांश्च सति सामर्थ्य भवानित्यादिहेतुकारणयोः सूचनमकारीति सूत्रार्थः / / 24 / / एवं च शक्रेणोक्तेएयमझु निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमव्ववी / / 25 / / प्राग्वत् // 25 / / संसयं खलु सो कुणइ, जो मग्गे कुणई घरं / जत्थेव गंतुमिच्छेजा, तत्थ कुवेज्ज सासयं / / 26 / / संशीतिः संशयः-इदमित्थं भविष्यति, न वा ? इत्युभयांशाऽऽवलम्बनप्रत्ययः, तं, खलुरेवकारार्थः। ततः संशयमेव, स कुरुते; यथामम कदाचिद् गमनं भविष्यतीति। यो मार्गे कुरुते गृहं / गमननिश्चये तु करणायोगात् ; अहं तु न संशयितेत्याशयः, सम्यग्दर्शनाऽऽदीनां मुक्तिं प्रत्यबन्ध्यहेतुत्वेन मया निश्चितत्वादवाप्तत्ववाच्य / यदि नाम न संशयितस्तयापि किमिहैव गृहं न कुरुषे? अत आह-यत्रैव विवक्षितप्रदेशे, गन्तुंयातुम् , इच्छेत्-अभिलेषत्। (तत्थेति) व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव-जिगमिषितप्रदेशे, कुर्वीत विदधीत, स्वस्याऽऽत्मनः, आश्रयो वेश्म स्वाश्रयः, तम्।यद्वाशाश्वतं नित्यं, प्रक्रमाद् गृहमेव। ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितप्रदशे कुर्वीत विदधीतास्माभिस्तन्मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एत वयम् , ततस्तत्करणप्रवृत्तत्वात् कथं प्रेक्षावत्त्वक्षतिः? तथा चयः प्रेक्षावानित्याद्यपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः / / 26 / / ततः पुनरपिएयमट्ठ निसामित्ता, हेऊकारणचोइओ।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy