________________ जंबू 1371 - अभिधानराजेन्द्रः - भाग 4 जंबूदीव चतुर्थारकयोः, सिद्धिगमनं तु केषाचित् पञ्चमे ऽपयरके , यथा जम्बूस्वामिनः। नं०। श्रीजम्बूस्वामिस्वरूपं चेदम्राजगृहे ऋषभधारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशील-सम्यक्त्वोऽपि पित्रोद्देढाग्रहवशादष्टौ कन्याः परिणीतः, पर तासां सस्नेहाभिर्वाभिर्न व्यामोहितः / यतः-- "सम्यक्त्व-शीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् / ते दधानो मुनिर्जम्बूः, स्वीनदीषु कथंबुडेत् ? ||1 // " ततो रात्रौ ताः प्रतिबोधयन् चौर्थार्थमागतं चतुःशतनवनवतिचौरपरिकरिते प्रभवमपि प्रावोधयत् ततः प्रातः पञ्चशत-चौरप्रियाष्टकतजनकजननीस्वजन क जननीभिः सह स्वय पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रव्रजितः क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे विंशतिः छाद्यस्थ्ये चतुश्चत्वारिंशत्के वलित्वे अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीप्रभवं स्वपदे संस्थाप्य सिद्धिंगतः। अत्रः कविः"जम्बूसमस्तलारक्षो, न भूतो न भविष्यति / शिवाध्ववाहकान् साधून्, चौरानपिचकार यः॥१|| प्रभवोऽपि प्रभुर्जीयात्, चौर्येण हरता धनम्। लेभेऽनाचौर्यहरं, रत्नत्रितयमद्भुतम् // 2 // " तत्र "वारसवरिसे हिँ गो अमु, सिद्धो वीराउ वीसहि सुहम्मो / चउसट्टीए जंबू, वुच्छिन्ना तत्थ दस ठाणा / / 3 / / मण 1 परमोहि 2 पुलाए 3, आहार 4 खवग 5 उवसमे 6 कप्पे 7 संजमतिअ 8 केवल : सि-ज्झणा य 10 जंबुम्मि वुच्छिन्ना' / / 4 / / (मण त्ति) मनःपर्यायज्ञानम्, (परमो हि ति) परमावधिर्यास्मिन्नुत्पन्नेऽन्तर्मुहूर्तान्तः के बलोत्पत्तिः (पुलाए त्ति) पुलाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूर्णीकर्तुं प्रभुः स्यात्, (आहारण त्ति) आहारकशरीरलब्धिः (खवग त्ति) क्षपक-श्रेणिः (उवसम त्ति) उपसमश्रेणिः (कप्पत्ति) जिनकल्पः (संजमतिअत्ति) संयमत्रिकंपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यात-चारित्रलक्षणम् / अत्रापि कविः"लोकोत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः। अद्यापि यं पतिं प्राप्य, शिब श्रीनन्यिमिच्छति / / 1 / / ' कल्प० 8 क्षण / विशे० / संभूतविजयाचार्यस्य द्वादशानां शिष्याणांमध्ये दशमे शिष्ये गौतमगोत्रीये स्थविर, "थेरं च अजजंबु, गोयमगुत्तं नमसा मि // 6 // ' कल्प०७ क्षण। श्रीजम्बू-प्रभव-स्वामिभ्यां सार्द्ध तपस्या गृहीता, श्रीजम्बूस्वामिनश्च सर्वायुरशीतिवर्षाणि श्रीप्रभवस्वामिनः स्वर्गभाक्त्वं संपनीपोत, तेनैव तत्पट्टावलीगतं लेख्यकं कथं मिलतीति प्रश्ने, उत्तरम्-श्रीजम्बूस्वामिदीक्षाऽनन्तरं कियद्भिर्वर्षेः श्रीप्रभवस्वामिनो दीक्षा समाव्यते, तथा च सतिन कोऽपि विरोधः / यदुक्तं परिशिष्टपर्वणि"पञ्चमः श्रीगणधरोऽ-प्येवमभ्यर्थितस्तदा। तस्मै सपरिवाराय, ददौ दीक्षां यथाविधि / / 1 / पितृनापृच्छ्य चान्येद्युः प्रभवोऽपि समागतः। जम्बूकुमारमनुयान्, परिव्रज्यामुपाददे" ||2|| 278 प्र०। सेन० 3 उल्ला०। जंबूणय-न० (जाम्बूनद) जम्बूनद्यां भवम्, अण्। सुवर्ण विशेषे, आ०म० | प्र० / जी० / जं० / 'जंबूणयस्तमउयसुकुमालपवालपल्लवंकुरग्गसिहरा / " वृत्तिर्यथा-जाम्बूनदाजाम्बूनदनाम-कसुवर्णविशेषमया रक्ता रक्तवर्णा मृदवो मनोज्ञाः सुकुमाराः सुकु मारस्पर्शा ये प्रवाला ईषदुन्मीलितपत्रभावाः पल्लवाः संजातपरिपूर्णप्रथमपत्रभावरूपा अड्कुराः प्रथममुद्भिद्यमाना अड्कुरास्तान् धनन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवा-लपल्लबाड्कुरधराः / क्वचित्पाठः " जंबूणयरत्तमउय'' इत्या-दि। तत्र जाम्बूनदानि रक्तानि मृदूनि अकठिनानि सुकुमाराणि अकर्कशस्पर्शानि कोमलानि मनोज्ञानि प्रवालपल्लवाड्कु रा यथोदितस्वरूपा अग्रशिखराणि य येषां ते तथा / जी० 3 प्रति०। अन्ये तु जाम्बूनदमया अग्रप्रवाला अड्कुरापरपर्याया राजता इत्याहुः / जी०३ प्रति० / "जंबूणयमयकलावजोत्तपइविसिट्ठो' जाम्बूनदमयौ कलापौ ग्रीवाभरणविशेषौ योक्त्रे च कण्ठबन्धनरज प्रतिविशिष्ट शोभने यस्य स तथा। उत्त० 4 अ०। 'जंबूणयमयाइं गत्ताई' जाम्बूनदमयानि गात्राणि / रा०। जंबूदाडिम-पुं० (जम्बूदाडिम) लक्ष्मणार्यायाः पितरि स्वनामके राजविशेषे, महा०६ अ०। जंबूदीव-पुं० (जम्बूद्वीप) न० / जम्ब्वा सुदर्शनापरनाम्न्याउनादृतदेवावासभूतया उपलक्षितो द्वीपः तत्प्रधानो वा द्वीपो जम्बूद्वीपः / आव०१ अ०। सर्वद्वीपसमुद्राणामभ्यन्तरीभूते स्वनामके द्वीपे, जी० 3 प्रति०। ल० द्वी०। स०। अनु०। जम्बूद्वीपबक्तव्यताविषये गौतमो वीरं प्रश्नयतिकहि णं भंते ! जम्बुद्दीवे दीवे, के महालए णं भंते ! जंबुद्दीवे दीवे, किंसंठिए णं भंते ! जंबुद्दीवे दीवे, किमायारभावपडोयारे णं भंते ! जंबुद्दीवे दीवे पण्णत्ते गोयमा ! अयं णं जंबूद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वन्भंतरए सव्वखुड्डाए वढे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कठालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्ण चंदसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खं भेणं तिण्णि जोयणसयसहस्साइं सोलससयसहस्साई दोणि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते / व कस्मिन् देशे भंते त्ति' गुरोरामन्त्रणम् / जम्बूद्वीपो, वर्तते इति शेषः / अनेन जम्बूद्वीपस्य स्थानं पृष्टम् / तथा भदन्त! किंप्रमाणो महानालय आश्रयो व्याप्यक्षेत्ररूपोयस्य स तथा, कियत्प्रमाणस्य महत्वमित्यर्थः। एतेन प्रमाण पृष्टम् / अथ भदन्त ! किं संस्थान यस्य स तथा। एतेन संस्थानं पृष्टम्। तथा भदन्त ! आकारभाबः स्वरूपविशेषः कस्या-कारभावस्य प्रत्यवतारो यस्य सः किमाकारभावप्रत्यवतारः बहुलग्रहणाद्वैयधिकरण्येऽपि समासः। यद्वा-आकारस्य स्वरूपं भावाश्च जगतीवर्षधराद्यास्तगतपदार्था आकार-भावाः, येषां प्रत्यवतारोऽवतरणम्, आविर्भाव इति यावत्, आकारभावप्रत्यवतारः कः कीदृग, आकारभावप्रत्यवतारो यस्मिन् स तथा ! अनेन जम्बूद्वीपस्वरूपं, तगतपदार्थाश्च पृष्टाः इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचः श्रवणाय सोत्साहताक रणार्थ जगत प्रसिद्धगोत्राभिधानं