SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जंबू 1370 - अभिधानराजेन्द्रः - भाग 4 लाघवार्थ, क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन, देशोनं क्रोशमुच्च-त्वेन, / स्यैवायोगात, सुष्ठ अतिशयेन प्रबुद्धा उत्फुल्ल-योगादियमप्युत्फुल्ला, वर्णको मूलजम्बूदक्षिणशाखागल प्रासादवज्ज्ञेयः / एषु चानादृतदेवस्य •सकलभुवनव्यापकं यशो धरतीति यशोधरा, लिहादित्वादच्, जम्बूद्वीपो क्रीडार्थ सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे ह्यनया जम्ब्या भुवनत्रयेऽपि विदितमहिमः, ततः संपन्न त्वपरिवाराणि, एवं शेषासु दक्षिणपूर्वादिषु दिक्षुवाप्यः प्रासादस्य यथोक्तयशोधारित्व-मस्याः विदेहेषु जम्बूविंदेहजम्बूः, विदेहान्तवक्तव्याः / एतासां नामदर्शनाय गाथाद्वयम्- पद्मादयः प्रागुक्ताः, पुनः र्गतोत्तरकुरुकृतनिवासत्वात् सौमनस्यहेतुत्वात् सौमनस्या, निहिता पद्मबन्धत्वेन संगृहीता इति न पुनरुक्तिः / एताश्च सर्वा अपि पश्यतः कस्याऽपि मनोदुष्टं भवति केवलं तां दृष्ट्वा प्रीतमनास्ता त्रिसोपानचतुर्दारा पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्याः / अथ तदधिष्ठातारं च प्रशंसतीति, नियता सर्वकालमवस्थिता शाश्वतत्वात्, दक्षिणपूर्वस्थामुत्पलगुल्मा, पूर्वस्यां नलिना, दक्षिणस्यामुत्पलोजवला, नित्यं मण्डिता सदा भूषणभूषितत्वात्, सुभद्रा शोभनकल्याणभाजिनी, पश्चिमायामुत्पला, उत्तरस्यां तथा अपरदक्षिणस्या भृङ्गा, भृङ्गप्रभा, न ह्यस्याः कदाचिदुपद्रवसंभवो, महर्द्धिकेनाश्रितत्वात्, चः समुच्चये, अञ्जना, कज्जलप्रभा / तथा अपरोत्तरस्यां श्रीकान्ता, श्रीमहिता, विशाला विस्तीर्णा, चः पूर्वत्, आयामविष्कम्भाभ्यामुञ्चत्वेन चाष्टश्रीचन्द्रा, श्रीनिलया। चैवशब्दः प्राग्वत्। अथास्य वनस्य मध्यवर्ती नि योजनप्रमाणत्वात् शोभनं यातं जन्म यस्याः सा सुजाता, स्वरूपतो लक्षयति- "जंबूए ण" इत्यादि / जम्ब्वा अस्मिन्नेव प्रथमे विशुद्धमणिकनकरत्नमूल्यद्रव्यजनित तया जन्मदोषरहितेति भावः, वनखण्डे पौरस्त्यस्य भवनस्य उत्तरस्याम, उत्तरपौरस्त्यस्य शोभनं मनो यस्याः सकाशाद्भवति सासुमनाः, अपिचेति समुच्चये। अत्र ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्याम्, अत्रान्तरे कूट जीवाभिगमादिषु चेदं जम्वादीनां सुभद्रादीनां च नाम्नां व्यत्यासेन पाठो प्रज्ञप्तम् / अष्ट योजनान्यू॰-चत्वेन द्वे योजने उद्वेधेन वृत्तत्वेन य एव दृश्यते, तत्रापि न कश्चिद्विरोध इति / 'जंबूए णं अट्ठट्ठमंगलाए" इति आयामः स एव विष्कम्भ इति मूलेऽष्टयोजना-न्यायामविष्कम्भाभ्यां व्यक्तम् / उपलक्षणात् ध्वजछत्रादिसूत्राणि वाच्यानि इति / संप्रति बहुमध्यदेशभागे, भूमितश्चतुर्षु योजनेषु गतेष्वित्यर्थः / षड्योज- सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह- "से केण?णं'' इत्यादि नान्यायामविष्कम्भाभ्यामउपरि शिखरभागे चत्वारि योजनान्या- प्रश्नः प्रतीतः / उत्तर-सूत्रे-गौतम ! जम्ब्वां सुदर्शनायामनादृतो नाम यामविष्कम्भाभ्याम्। अथामीषा परिधिकथनाय पद्ममाह-"पणवीस'' जम्बूद्वीपाधिपतिर्न आदृता आदरविषयीकृता शेषजम्बूद्वीपगता देवा इत्यादिकं सर्व प्रथमपाठगतऋषभकूटाभिलापानुसारेण वाच्य / नवरं येनात्म-नोनन्यसदृशं महर्द्धिकत्वमीक्षमाणेन सोऽनादृत इति यथार्थनामा पञ्चविंशतियोजनानि विशेषाणि किश्चिदधिकानि मूले परित इत्यादि परिवसतिः महर्द्धिक इत्यादि प्राग्वत् / स च तत्र चतुर्णा यथा-संख्ययोज्यम् / जिनभद्रगणिक्षमाश्रमणैस्तु 'अठु सह सामानिकसहरमाणां यावदात्मरक्षसहस्राणां जम्बूद्वीपस्य जम्ब्वाः कूडसरिसा, सव्वे जम्यूणया मया भणिया।" इत्यस्यां गाथायामृषभ- सुदर्शनाया अनादृतनाम्न्या राजधान्या अन्येषां च बहूनां देवानां देवीना कूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये चेत्यूचे तत्त्वं तु चानादृतराजधा-नीवास्तव्यानामाधिपत्यं पालयन् यावद्विबहुश्रुतगम्यम् / एषु च प्रत्येक जिनगृहम् एकैकं विडिमागतजिन- हरति / तदेतेनार्थेन एवमुच्यते- जम्बूः सुदर्शनेति, कोऽर्थः ? गृहतुल्यमिति। अथ शेषकूटवक्त-व्यमतिदेशेनाह-"एवं सेसा वि कूडा" अनादृतदेवस्य दृशमात्मनि महर्द्धिकत्वदर्शनमत्र कृता-वासस्येति सुन्छु इति / एवमुक्तरीत्या वर्णप्रमाणपरिध्याद्यपेक्षया शेषाण्यपि सप्त कुटानि शोभनमिति यावत्, अनादृतदेवस्य यस्याः सकाशात् सा सुदर्शना इति। बोध्यानि स्थानविभागस्त्वेषः / तथाहि पूर्वदिग्भाविनो भवनस्य यद्यप्यनादृतराजधानी प्रश्नोत्तरसूत्रे सुदर्शनाशब्दप्रवृत्ति निमित्त दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावंतसकस्योत्तरतो द्वितीय कूट, प्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गत बहुष्वादशेषु दृष्ट, तथाऽपि "से तेणट्टेण" तथा दक्षिणदिग्भाविनो भवनस्य पूर्वतो दक्षिणपूर्वदिग्भाविनः इत्यादि-निगमनसूत्रम् उत्तरसूत्रानन्तरमेव वाचयितृणा-मव्यामोहार्थ प्रासादावतंसकस्य पश्चिमायां तृतीयं, तथा दक्षिणदिग्भाविनो भवनस्य / सूत्रपाठेऽस्माभिलिखितं, व्याख्यातंच उत्तरसूत्रानन्तरं, निगमनसूत्रस्यैव पश्चिमायां दक्षिणापरदिग्भाविनः प्रासादावतंसकपूर्वतश्चतुर्थ , तथा यौक्तिकत्वादिति / अथापरं गौतम ! यावच्छब्दाजम्ब्वाः सुदर्शनाया पश्चिमदिग्भाविनः प्रासादावतंसक-पूर्वतश्चतुर्थ, तथा पश्चिमदिग्भाविनो एतच्छाश्वं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्न स्थादित्यादिकं ग्राह्यं, नाम्नः भवनस्य दक्षिणाऽपरादिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमम्, शाश्वतत्व दर्शितम्। अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति न येत्याशङ्कां तथा पश्चिमदिग्भाविन उत्तरत उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य परिहरन्नाह- "जंबू सुदंसणा'' इत्यादि / व्याख्याऽस्य प्राग्वत्। अथ दक्षिणतः षष्ठं, तथा उत्तरदिग्भाविनो भवनस्य पश्चिमायाम् प्रस्ताबादस्य राजधानी विवक्षुराह- "कहिणं भंते ! अणाढियस्स" उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य पूर्वतः सप्तमं, तथा इत्यादि गतार्थम्, नवरं यदेव प्राग्वर्णितंयमिका-राजधानीप्रमाणं तदेव उत्तरदिग्भाविनो भवनस्य पूर्वत उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य नेतय्य, यावदनादृतदेवस्योपपातोऽभिषेकश्च निरवशेषो, वक्तव्य इति अपरतोऽष्टममिति / अत्र स्थापना। अथ जम्ब्वा नामोत्कीर्तनमाह- शेषः / ज० 4 वक्ष० / जी० / स्था० / सुधर्मगणधरशिष्ये, पुं०। "जंबूए णं'' इत्यादि / जम्ब्वाः सुदर्शनायाः द्वादश नामघयानि प्रश्न०१ आश्र०। द्वार। विपा० / अन्त०। अणु०। कल्प० / 'थेरस्स प्रज्ञप्तानि। तद्यथा- सुष्टु शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः णं अज्जसुहम्मस्स अग्गिवेसायणगुत्तस्स अजजंबूनामेणं थेरे अंतेवासी सा तथा, अमोधा सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती कासवगोत्ते" कल्प०८क्षण। "जम्बूणामं च कासयं," काश्यपः / जम्बूद्वीपाधिपत्यं जनयति / तदन्तरेण तद्विषयस्य स्वाभिभाव- | नं०। अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy