________________ णमि 1810 - अभिधानराजेन्द्रः भाग - 4 णमि नमिराज्ञो दाधज्वरशान्तये स्वयं चन्दनं घर्षयन्तीनामन्तःपुरीणा बलयशब्दाः रोमसु भल्लप्राया बभूवुः / तत्र ताभिर्वलयानि समस्यान्युत्तारितानि, केवलमेकैकं मङ्गलाय रक्षितम् / तदानी नूपुरकङ्कणशब्दाऽश्रवणेन नमिना कश्चिन्निकटस्थः सेवकः पुष्ट कथमधुना कङ्कणशब्दान श्रूयन्ते? तेनोक्तम्-स्वामिन् ! भवत्पीडाकरत्वेनान्तःपुरीभिः कङ्कणान्युत्तारितानि, केवलमेकैकं मङ्गलाय रक्षितमिति, तेन नैकै ककङ्कणशब्दाः श्रूयन्ते, परस्परघर्षाभावात् / एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिन्तयामास-यथा संयोगतः संयोगत एव भन्नि। यद्यस्मादोगादई मुक्तः स्या, तदा सर्वसङ्गं विमुच्य दीक्षा ग्रहीष्यामि / तस्येतिध्यायमानस्य रात्रौ सुखेन निद्रा समायाता। निद्राया स्वप्नमेवं ददर्शगजमारुह्याहं मन्दरगिरिमारूढः / प्रातः प्रतिबुद्धो नीरोगो जातः। स एवं व्यचिन्तयत् - अमुं पर्वतं क्वाप्यहमपश्यम् , एवमूहाऽपोह कुर्वतस्तस्य जातिस्मरणमुत्पन्नम् / एवं च पूर्वभवमपश्यत्-यदाऽऽहं पूर्वभवे शुक्रकल्पे सुरोऽभवम् तदाऽर्हजन्माभिषेककरणायाहमस्मिन् मेरावगमम् / अथ कङ्कणदृष्टान्तेनैकत्वं सुखकारीति चिन्तयन् प्रत्येकबुद्धत्वं प्राप्य प्रव्रजितो नमिः / तदा राज्यमन्तःपुरमेकपदे त्यजन्तं नमिं ब्राह्मणरूपधरः शक्रः समागत्य परीक्षितवान, प्रणुतवांश्च शक्रपरीक्षासमये नमिराजसत्कशक्रप्रश्ननभिराजयुत्तररूपमुत्तराध्ययनान्तर्गत नवममध्ययनं संजातम् / उत्त०६ अ० / इह हि करकण्डू द्विमुखनमिनग्गतिराजानश्चत्वारोऽपि प्रत्येकबुद्धाः संयमिनो विरहन्ति स्म। एकदा ते क्षोणीप्रतिष्ठनगरं प्राप्ताः, तत्र चतुर्मुखदेवकुले क्रमतः पूर्वाऽऽद्येषु चतुर्दिगद्वारेषु युगपत्प्रविष्टाः, तेषामादरकरणार्थ चतुर्मुखो यक्षः समन्तात् संमुखोऽभवत्। तदानीं करकण्डूः स्वदेहकण्डूरोगोपशमनाय कर्णधृता शलाका गोपयन् द्विमुखेन संयमिनोक्तः-पुरमन्तःपुरं राज्य देशं च विमुच्य पुनस्त्वं किं सञ्चयं कुरुषे? करकण्डूमुनिर्यावत् तं प्रति वक्ति, तावद् भगवन्नगिराजर्षिणा द्विमुखं प्रत्येवमुक्तम्-सर्वाणि राजकार्याणि मुक्त्वा पुनस्त्वया किमिति शिक्षारूपं कार्य वक्तुमारब्धम् ? यावद् द्विमुखो मुनि मिरा-जर्षि प्रति प्रत्युत्तरं दत्ते, तावन्नग्गतिराजर्षिरेवमुवाच-यदा राज्यं परित्यज्य भवान् मुक्तावुत्सहते, तदाऽन्यत्किमप्याख्यातुं नाहति। अथ करकण्डूमुनिस्तान्त्रीन प्रत्येवमुवाचसाधुषु साधुर्हितं वदन्न दूषणाय भवति, कण्डूपशमनाय कर्णधृतशलाकासञ्चयो-ऽयुक्त एव, परमसहता मयेयं धृताऽस्तीति / एवं चत्वारोऽपि परस्परं संबुद्धाः सत्यवादिनः सर्वथा संयमाऽऽराधकाः केवलज्ञानमासाद्य शिवं जग्मुः / उत्त० अ० / (करकण्ड्वादीनामुत्पत्तिकथा, प्रव्रज्याकारणं च करकण्ड्वादीनामवसरे तृ० भागे 357 पृष्ठे, चतुर्थभागे 1765 पृष्ठे प्रतिपादितम् , द्विमुखस्य' दुगुख' शब्दे वक्ष्यते) तथा च नभिचरित्र क्रमादुपन्यस्यतेमिहिलावइस्सणमिणो, छम्मासाऽऽतंकवेञ्जपडिसेहो। कत्तिएँ सुविणगदसण, अहिमंदर णं दिवासे य / / 1 / / दोण्णि विनमी विदेहा, रज्जाई पजहिऊण पव्वइया। एगो नमि तित्थयरो, एगो पत्तेयबुद्धो उ॥२॥ जो से नमितित्थयरो, सो साहस्सीयपरिवुडो भगवं / गंधमवहाय पटवएँ, पुत्तं रजे ठवेऊणं // 3 // वितिओ वि नमी राया, रज्जं चइऊण गुणगणसमग्गं / गंधमवहाय पव्वएँ, अहिगारो एत्थ विइएणं // 4 // पुप्फुत्तराओं चवणं, पव्वज्जा होइ एगसमएणं। पत्तेयबुद्धके वलिसिद्धिगया एगसमएणं // 5 // सेयं भुजायं सुविभत्तसिंग, जो पासिया वसहं गोट्ठमज्झे। रिद्धिं अरिद्धिं समुपेहिया णं, कलिंगराया वि समिक्ख धम्मं / / 6 / / वुद्धिं च हाणिं वसभस्स दट्ठे, पूरावरेगं च महाणईणं। अहो अणिचं अधुवं च णचा, पंचालराया वि समिक्ख धर्म / / 7 / / जा इंदकेउं सुअलंकियं तु, दट्टुं पडतं वि विलुप्पमाणं / रिद्धिं अरिद्धिं समुपहिया णं, पंचालराया वि समिक्ख धम्मं / / 8|| बहुयाण सद्दयं सोचा, एगस्स य असद्दयं। बलयाणं नमी राया, निक्खंतो मिहिलाहिवो॥६॥ जो चूयरुक्खं तु मणाभिरामं, समंजरीपल्लवपुप्फचित्तं। रिद्धिं अरिद्धिं समुपेहियाणं, गंधारराया वि समिक्ख धम्मं / / 10 / / जहा रज्जं च रट्टं च, पुरं अंतेउरं तहा। सव्वमेयं परिचज, संचयं किं करेसिमं? || 11 // जया ते पेइए रज्जे, कया किचकरा बहू। तेसिं किच्चं परिचज, अन्ज किच्चकरो भवं? || 12 / / जया सव्वं परिचज, मोक्खाय घडसी भवं।