SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ णमि 1805 - अभिधानराजेन्द्रः भाग - 4 णमि m राजा, तस्य भ्राता युगबाहुर्वर्तते स्म / तस्य भार्या सुशीला सुरूपा मदनरेखा वर्तते स्म / सा बाल्यावस्थात आरभ्य सम्यक्त्वमूलद्वादशव्रतानि जग्राह / तस्याः पुत्रश्चन्द्रयशा वर्तते स्म / अन्यदा मणिरथेन मदनरेखा दृष्टा, तद्रूपमोहितो नृप एवं चिन्तयति स्मइयं मदनरेखा मम कथं वशवर्तिनी भवतु ? भवतु, प्रथमं तावत् साधारणैः कृत्यैस्तां विश्वासयामि, पश्चात्कामाभिलाषमपि तस्याः समये कारयिष्येऽहम् / दुष्कर कार्य बुद्ध्या किं न सिद्ध्यति ? एवं चिन्तयित्वा राजा तस्यै ताम्बूलकुसुमवस्त्रालङ्काराऽऽदिकं प्रेषयति स्म / साऽपि निर्विकारा ज्येष्ठप्रेषितत्वात् सर्व गृह्णाति स्म / एकदा मणिरथस्तामेकान्ते स्वयमित्युवाचभद्रे ! त्वं मां भरि विधाय यथेष्ट सुखं भुक्ष्व। सा जगौराजन् ! तव लघुबन्धुकलत्रे मय्येतादृशं वचनमयुक्तम्, त्वं निष्कलङ्को पञ्चमो लोकपालोऽसि, एवं वदंस्त्वं किं न लजसे ? शस्त्राग्निविषयोगैमृत्युसाधनं वरं, निजकुलाऽऽचाररहितं जीवितं न श्रेयः / पररत्रीलम्पटाःस्वजीवितं यशश्च नाशयन्ति। तयैवं प्रतिबोधितोऽपि नृपः कदाग्रहे न मुमोच / एवं च व्यचिन्तयत्-यदाऽस्याः प्रीतिपात्रं मद्बन्धुर्युगबाहुापाद्यते, तदेयं मम वशीभविष्यति। अन्यदा मदनरेखा स्वप्ने पूर्णेन्दुं ददर्श / तया युगबाहवे निवेदितः स्वप्नः / युगबाहुना कथितम्-तव सुल-क्षणः पुत्रो भविष्यति। तस्या गुरुदेववन्दनार्चनदोहदमुत्पन्नं युग-बाहुरपूरयत् / अन्यदा युगबाहुर्वसन्ते मदनरेखया सममुद्याने रन्तुं गतः, तत्रैव रात्रौ कदलीगृहे सप्तः। परिवारः समन्तात्तद्गृहं वेष्टयित्वा स्थितः / तदाऽवसरं ज्ञात्वा मणिरथनृपस्तत्रैकाकी समायातः / अथ युवराजाऽत्र कथं सुप्तः? 'इति याभिकान् प्रत्युवाच। युग-बाहुरपि कदलीगृहाद् बहिरागत्य मणिरथपादौ ननाम। नमतोऽस्य स्कन्धदेशे मणिरथः खड्ग चिक्षेप। उवाच चैवम्-धिग्मे प्रमादतः करात् खङ्ग पतितं, मणिरथेगिताऽऽकारेण तददुष्कर्म ज्ञात्वाऽपि स्वामिन्युपेक्षितः। इतोऽवसरे मणिरथः सद्यस्ततो गतः / पितृधात-वार्ता निशम्य चन्द्रयशाः पुत्रो घातचिकित्सकैः परिवृतस्तत्राऽऽयातः / चिकित्सकैरन्त्यावस्थागतं युगबाहुं निरीक्ष्य धर्म एवास्यौषधमिति प्रोक्तम् / मदनरेखा स्वभर्तुरन्त्यावस्थां विलोक्य विधिनाऽऽराधनां कारयामास-हे दयित ! मे विज्ञप्ति शृणु, धनाङ्गनाऽऽद्येषु मोहं त्यज, जैनधर्म स्वीकुरु, हितं भजस्व, धर्मप्रसादादेव प्रधान कुटुम्यदेहगेहाऽऽदिकं भवान्तरे प्राप्स्यसि, सर्वाण्यपि पापानि सिद्धसाक्षिकमालोचय, पुण्यान्यनुमोदय, सर्वजीवान क्षामय, अष्टादश पापस्थानानि व्युत्सृज, अनशनं च कुरु, शुभभावनां भावय, चतुःशरणान्याश्रय, परमेष्टि मन्त्रस्मरणं कुरु, मनसा सम्यक्त्वमाश्रय / इत्येवं मदनरेखावचनानि श्रद्दधानः पञ्चपरमेष्ठिमन्त्रं स्मरन् युगबाहुः परलोकमसाधयत् / मदनरेखा मनस्येवं व्यचिन्तयत्-अथ स्वतन्त्रो ज्येष्ठो मम शील विध्वंसयिष्यति, ततो निःसरणावसरो मम साम्प्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता, सद्य एकाकिन्येव व्रजन्त्युत्पथमाश्रित्य क्वापि महाटव्यां प्राप्ता, विभावरी विरराम, जातं प्रभात, देवगुरूणां स्मरणं चकार, मध्याहे साप्राणयात्रां फलैरवाकरोत् / तस्यामेवाटव्यां रात्रौ सुप्तायास्तस्याः शीलप्रभावेण न किञ्चिद्भयं बभूव / सा सतीचार्द्धरात्रौ पुत्रं सुषुवे, पितृनामाङ्कितमुद्रिका तरयाङ्गुली क्षिप्त्वा | रत्नकम्बलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचार्थ सरसि गता / तत्र स्नानं कुर्वती जलकरिणा शुण्मादण्डेन गृहीता नभसि उतक्षिप्ता / नभसोऽपि पतन्तीं च तां कश्चित्तरुणविद्याधरो वैताढ्यं निनाय / सा विद्याधरं प्राऽऽह-बन्धो ! अहमद्य निश्यटव्यां पुत्रमजीजनम्। स तु रत्नकम्बलवेष्टितो मया तत्रैव मुक्तोऽस्ति / अहं तु सरसि स्नानं कुर्वती जलकरिणोत्क्षिप्ता त्वया गृहीताऽत्राऽऽनीता / अथ त्वं ततो मत्पुत्रमिहाऽऽनय, मा वा तत्र नय / अन्यथा बालस्य तत्र मरणाऽऽपद्भविष्यति, त्वं प्रसीद, मां पुत्रेण मेलय, पुत्रभिक्षाप्रदानेन त्वं मे दयां कुरु। सोऽपि युवा विद्याधर एतस्यां सरागं चक्षुः क्षिपन्नेवमुवाच-गन्धारदेशे रत्नवाह नाम नगरमस्ति। तत्र विद्याधरेन्द्रो मणिचूडो वर्तते / तस्य प्रिया कमलावती मणिप्रभनामानं पुत्रं मामसूत / यौवनावस्था च गतस्य मे श्रेणिद्वयं राज्यं दत्त्वा मणिचूडः स्वयं प्रवज्यां जगाह / स चारणमुनिश्चतुर्ज्ञानीभूत्वा साम्प्रतमष्ट मे द्वीपे जिनबिम्बानि नन्तु समायातोऽस्ति / अहं तत्र वन्दितुं गच्छन्नभूवम् / अन्तराले त्वां दृष्ट्वा लात्वा चाहं पुनरत्राऽऽगऽऽगमः / अतः परं त्वं मे प्रिया भव, तवाऽऽदेशकरोऽहमस्मि, तव पुत्रसंबन्धो मया प्रज्ञप्तिविद्यया ज्ञातः, अश्वापहृतो मिथिलेश्वरः पद्मरथाऽऽख्यस्तत्राऽऽयातः, तं बालं सुरूप दृष्ट्वा गृहीत्वा च स्वपत्न्यै दत्तवान् , तत्रायं प्रकामं सुखभागेवास्ति। एवं तद्वचः श्रुत्वा मदनरेखाऽचिन्तयत्-असौ स्वतन्त्री युवा दृप्तः शीलभङ्गं मे करिष्यति, तावत्कालं मे विलम्बः श्रेयान् . यावदस्य पिता साधुर्न वन्द्यते, तदुपदेशात् सर्व भविष्यतीति ध्यात्वा मदनरेखाऽवदत्-हे भद्र ! त्वं मा प्रथम नन्दीश्वरे नय, यथाऽहं तजिनबिम्बानि बन्दे, पश्चात् कृतकृत्याऽहं तत्रेप्सितं करिष्यामि / एवं तयोक्ते सहर्षो मणिप्रभस्ता विमानान्तर्निधाय नन्दीश्वरद्वीपे गतः / तत्र शाश्वतजिनबिम्बानि नत्वा मदनरेखाऽऽत्मानं कृतार्थ मन्यमाना मणिप्रभेण समं चतुनिधरं चारणश्रमण प्रासादमण्डपोपविष्ट मणिचूडमुनि प्रणनाम / स मुनिस्तां सती मत्वा स्वसुतं च लम्पट ज्ञात्वा तथा देशनां विस्तारयामास, यथाऽसौ विद्याधरः स्वदारसन्तोषव्रतं जग्राह / मदनरेखां च स्वां भगिनीं मेने / हृष्टमानसा सती स्वपुत्रस्य कुशलोदन्तं पप्रच्छ। मुनिराह-महानुभावे! शोक मुक्त्वा सर्व सुतवृतान्तं शृणुजम्बूद्वीपे पुष्कलावतीविजयोऽस्ति, तत्र मणितोरणपुरी, तस्यां मितयशा राजा / स च चक्रवर्त्यभूत , तस्य पुष्पवती कान्ता, तयोः पुष्पसिंहरत्नसिंहाभिधानी पुत्रावभूतां, तौ सदयौ धर्मकर्मरतौ विनीतौ स्तः / अन्यदा तौ राज्ये स्थापयित्वा चक्रवर्ती तपस्यां जग्राह / तौ द्वावपि भ्रातरौ चतुरशीतिलक्षपूर्व यावद्राज्य प्रपालयतः स्म / एकदा च तौ दीक्षां गृहीतवन्तौ, षोडश पूर्वलक्षाणि यावद्दीक्षां पालयतः स्म, अन्ते समाधिना मृत्वाऽच्युतकल्पे सामानिकी देवौ जातौ / ततश्च्युक्त्वा धातकीखण्डभरते हरिषेणराज्ञः समुद्रदत्ताभार्यासुती सागरदेवदत्ताभिधानी धार्मिकौ जाती। अन्यदा तो द्वादशतीर्थङ्करस्य दृढसुव्रतस्य बहुव्यतिक्रान्ते तीर्थे सुगुरुसमीपे दीक्षामगृहीताम् / तृतीये दिवसे तो द्वावपि विद्युत्पातेन मृत्वा शुक्रदेवलोके महर्द्धिकौ देवावभूताम् / अन्ये धुस्तौ देवावत्रैव भरते श्रीने मिजिनेश्वरमिति पृष्ट वन्तौ भगवन् ! नावद्यापि कियान् संसारस्तिष्ठति ? स भगवान् प्राऽऽह-युवयोर्मध्ये एकोऽत्रैव भरते मिथलापुर्या विजयसेनभूपतेः पद्मरथाऽऽख्यः पुत्रो भावी, एकस्तु सुदर्शनपुरे युगबाहुपुत्रो मदनरेखाकुक्षिसंभूतो नमिनामा भविष्यति / तस्मिन् भवे द्वावपि युवां शिवपदं प्राप्स्यथ / एवं नेमिजिनवच
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy