________________ णपुंसग 1807- अभिधानराजेन्द्रः भाग-४ णमि 'नपुंसको भवति इति महाभाष्यप्रयोगात् अस्य पुंस्त्वमपि। लिङ्गस्य नपुंसकवेदः / स्था० 6 ठा० / कर्म० / बृ० / पं० स० / जी०। स०। शब्दगतत्वेऽपि शब्दार्थे तद्व्यवहारस्तु अभेदाऽऽरोपात् / तद् यथा- णम न०(नभस् ) न भाति न दीप्यते इति नभः / भ० 20 श०२ उता" लिङ्गत्वं च प्राकृतगुणगतावस्थाऽऽत्मको धर्म एव, तद्वि-शेषश्च खघथधभाम् "||8111187 / / इत्यस्य प्रायिकत्वाद् न हः। प्रा० पुनपुंसकत्वाऽऽदिः / तथाहि-सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि १पाद।" स्नमदामशिरोनमः "||8|1 // 32 // इति नभःपर्युदासान्न तथात्वेन गुणगतविशेषाच्छब्देषु विशेष इति कल्प्यते। स च विशेषः शास्त्रे पुंस्त्वम्। प्रा०१ पाद / आकाशे, औ०। सूत्र०। इत्थमभ्यधायि। विकृतसत्त्वाऽऽदीनां तुल्यरूपेणावस्थानाद् नपुंसकत्वं, णभप्पईव पुं०(नभःप्रदीप) नभ आकाशं प्रदीपयति यत्तत्तथा / सूर्ये, सत्त्वस्याऽऽधिक्ये पुंस्त्वम् , रज-आधिक्ये स्त्रीत्वमिति। एवं च लिङ्गस्य कल्प०३ क्षण। शब्दधर्मत्वेऽपि शब्देन सहाभेदारोपादसति बाधकेऽर्थेऽपि साक्षात् णभसूर पुं०(नभःसूर) चन्द्रं सूर्यं वा गृह्णतो राहोः कृष्णपुद्गलभेदे, सू० तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् , शाब्दबोधे शब्दभान प्र०२० पाहु०। स्येष्टत्वाच, शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते।" इति हर्युक्तः," णभसेण पुं०(नभःसेन) अष्टचत्वारिंशे ऋषभदेवपुत्रे, कल्प०७ क्षण। शब्देऽपि यदि भेदेन, विवक्षा स्यात्तदा तथा / नो चेत् श्रोत्राऽऽदिभिः णमंसण न० (नमस्यत्)नमसित्यव्ययस्य" नमोवरिवश्चित्रडः क्यच्॥२ सिद्धो-ऽप्यसावर्थेऽवभासते।।१।।" इति हर्युक्तश्च, शब्दानांतदर्थताऽव / 1 / 16 // इति क्यच्ा दर्श०१अ०। प्रणमने, ज्ञा०१ श्रु०१अ०भ० गतेः। तथा प्रातिपदिकार्थः / अभेदविवक्षायां तु श्रोत्राऽऽदिभिरेव सिद्धो / नि०। औ०। संथा०। स्था०। ज्ञातः सन् अर्थे प्रकारतया भासते इति तदर्थः / युक्तं चैतत्- 'पुल्लिङ्ग णमंसित्तए अव्य०(नमस्यितुम् ) प्रणामपूर्वकप्रशस्तध्वनिभिर्गुणोशब्दः ' इति व्यवहारात्" स्वमोर्नपुंसकात् " // 7 / 1 / 23 / / इति त्कीर्तनं कर्तुमित्यर्थे, उपा० 1 अ० / स्था० / रा०। प्रति० / आ० चू०। पाणिनिसूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् / दारानित्यादौ पुंस्त्वा- णमंसित्ता अव्य (तमस्यित्वा) प्रणम्येत्यर्थे, स्था० 3 टा०१ उ०। न्वयवाधाच लिङ्गस्य शब्दधर्मत्वम, अन्यथैतेषु लिङ्गानन्वयाऽऽपत्तेर्व्य- णमण न०(नमन) शिरसा प्रमाणमात्रे, बृ० 1 उ० / नि० / पं० भा०। वहारसूत्रनिर्देशासङ्गत्यापत्तेश्चातथा अर्थभेदाच्छब्दभेदवद् लिङ्गभेदादपि नमस्कारे, उत्त०१ अ०। विनयकरणे, उत्त०५ अ०। प्रहीकरणे, सूत्र० शब्दभेद इति कल्प्यते, प्रागुक्तधर्मविशेषरूपभेदकसद्भावात् / उक्तं च 1 श्रु० 4 अ० 1 उ०। भाष्य- एकाथ शब्दान्यत्वाद् दृष्ट लिङ्गान्यत्वम् इति एव च णमणी स्त्री०(नमनी)" गिहिसाधूहि णमिति, तम्हा जं होति णमणि तटाऽऽदिशब्दानामनेकलिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव / | ति।"पं० भा० / तृतीयगौणानुज्ञायाम् , नं० / वस्तुतस्तेषां भिन्नानामेव लिङ्गत्वमिति दिक् / वाच० / जीवाभिगमाऽऽदिषु णमंत त्रि०(नमत् ) आचार्याऽऽदेः प्रणाम कुर्वति, आचा०१ श्रु०६ नपुंसकस्य धर्म-चरणमुक्तं, तत्सम्यक्त्वं देशसंयम, सर्वसंयम वा ? अ०४ उ०। पञ्चदश भेदाः सिद्धानां प्रोक्ताः, तत्र मूलनपुंसकत्वे, कृत्रिमत्वे वा णमि पुं०(नभि) स्वनामख्याते विदेहराजे, उत्तः / मोक्षः ? तत् साक्षरं प्रसाद्यमिति प्रश्ने, उत्तरम्-जातिनपुंसकस्य सम्यक्त्वं देशविरतिं च यावत्प्रतिपत्तिर्भवति, न तु परतस्तेन न अत्र नियुक्तिकृत्मोक्षाऽऽप्तिः, मोक्षावाप्तिरपि कृत्रिमनपुंसकानामिति / 166 प्र। सेन० णिक्खेवो उ नमिम्मी, चउव्विहो दुविहो उ होइ दव्वम्मि। प्र०३ उल्ला०। आगम-नोआगमओ, नोआगमओ य सो तिविहो // 5 // णपुंसगपण्णवणी स्त्री०(नपुंसकप्रज्ञापनी) स्तनाऽऽदिश्मश्रुकेशाऽऽ- जाणगसरीर भविए, तव्वइरित्ते य से भवे तिविहो। दिभावाभावाऽऽदिसमन्वितमित्यादिलक्षणायां नपुंसकलक्षणाभिधा- एगभविय बद्धाउय, अभिमुहओ नामगोत्ते य / / 66 // यिन्यां भाषायाम्, शब्दव्यवहारानुगतं नपुंसकलक्षणमाश्रित्यैतल्ल नमिआउनामगोयं, वेयंतो भावओ नमी होइ / / 6711 क्षणाऽघटनेऽपि उच्यमाना वाङ् न मृषेति भाषाशब्दे, प्रज्ञा०११ पद। निक्षेपो न्यासः, तुः पूरणे, नमौ नमिविषयश्चतुर्विधश्चतुर्भेदो नामाऽऽदिः / णपुंसगलिंगसिद्ध पुं०(नपुंसकलिङ्गसिद्ध) तीर्थकरप्रत्येकबुद्धवर्जित तत्र चनामस्थापने सुगमे। द्विविधो भवति द्रव्ये द्रव्यविषयः / तमेवाऽऽहनपुंसकलिङ्गशरीरनिवृत्तिरूपे व्यवस्थिते सति सिद्धे, नं० / पा०। आगमनोआगमतः / तत्राऽऽगमतो ज्ञातानुपयुक्तो, नोआगमतश्च / स णपुंसगवयण न०(नपुंसकवचन) पीठं देवकुलमित्यादिके नपुंसकलिने त्रिविधः-(जाणगसरीरभविए तव्वइरित्ते य ति) नमिशब्दस्य शब्द, आचा० 2 श्रु० 1 चू० 4 अ० 1 उ० / प्रज्ञा० / अनु० / प्रत्येकमभिसंबन्धाद्ज्ञशरीरनमिर्भव्यशरीरनमिः, तद्व्यतिरिक्तनमिश्च / अव्यक्तगुणसंदोहे नपुंसकलिङ्गं प्रयुज्यते / जी०१ प्रति०। स तद्व्यतिरिक्तनमिर्भवेत् त्रिविधः-एकभविको, बद्धाऽऽयुष्कोऽऽभिणपुंसगवेय पुं०(नपुंसकवेद) वेद्यत इति वेदः, नपुंसकस्य वेदो न- मुखनामगोत्रश्च / एतत्स्वरूपं च प्राग्वत् / तथा नम्थायुर्नामगोत्रं वेदयन् पुंसकवेदः / प्रज्ञा० 21 पद / स्त्रीपुंसयीरापर्यभिलाषे, तद्धेतुके भावतो नमिर्भवति। उत्त०६ अन वेदनीयकर्मणि, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः अथ तृतीयप्रत्येकबुद्धनमिचरित्रमुच्यतेपित्तश्मेष्मणोरुदये मज्जिताभिलाषवत् , स महानगरदाहाग्नि-समानो मालवमण्डलमण्डनं सुदर्शनपुरमस्ति; तत्र मणिरथो