________________ णट्ट 1801 - अभिधानराजेन्द्रः भाग - 4 णट्ट य देवकुमारीओ य चउव्विहं अभिणयं अभिणयंति / तं जहादिट्ठतियं, पाडियंतियं, सामंतोवायणिवाइयं, अंतोडज्झावसाणियं / तते णं ते बहवे देवकुमारा य देवकुमारीओ य गोयमाऽऽदियाणं समणाणं णिग्गंथाणं दिव्वं देवष्टि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइविहं णाडयं उवदंसित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेइत्ता वंदइ, णमंसइ, वंदित्ता णडंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छंतित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं पत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति, वद्धावेतित्ता एवमाणत्तियं पञ्चप्पिणंति। "तए णं " इत्यादि। ततः सूर्याभो देवस्तीर्थकरस्य भगवत आलोके प्रणामं करोति / कृत्वा चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगततीर्थकराभिमुखः सन्निषण्णः। तएणं' इत्यादि। ततः सूर्यभो देवस्तत्प्रथमतया-तस्य नाट्यविधेः प्रथमताया, दक्षिणं भुज प्रसारयति। कथंभूतम् ? इत्याह-(णाणा-मणिकणगरयणविभलमहरिहणिउणोवचियमिसमिसंतविरतियमहाभरणकडगतुनियवरभूसणुजलमिति) नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्ताऽऽदयः / कनकानि नानावर्णतया, रत्नानि नानाविधानि कर्केतनाऽऽदीनि, तथा विमलानि निर्मलानि, तथा महान्तमुपभोक्तारमर्हन्ति, यदि वा महदुत्सवं क्षणमर्हन्तीति महार्हाणि, तथा निपुणं निपुणबुद्धिगम्यं यथा भवति (एवमुवचिय त्ति) परिकर्मितानि / (मिसमिसंत इति) दीप्यमानानि, विरचितानि महाभरणानि यानि कटकानि कलाचिकाऽऽभरणानि, त्रुटितानि बाहुरक्षिकाः, अन्यानि च यानि वरभूषणानि, तैरुज्ज्वलं भास्वरम् / तथा पीवरं स्थूलं प्रलम्बं दीर्घ (तओ णं इत्यादि)। ततस्तस्माद् दक्षिणभुजात् अष्टशतमष्टाधिकं शतं देवकुमाराणां निर्गच्छति / कथभूतानाम् ? इत्याह-सदृशाना, समानाऽऽकाराणामित्यर्थः / तत्राऽऽकारेण कस्यचित् सदृशोऽपि वर्णतः सदृशो न भवति, ततः सदृग्वर्णत्वप्रतिपादनार्थमाह-(सरिसतयाणमिति) सदृशी सदृगुवर्णा त्वग् येषां ते तथा / सदृक्त्वगपि कश्चिद् वयसा विसदृशः संभाव्येत, तत आह-(सरिसवयाणं) सदृक् समानं वयो येषां ते / (सरिसलावण्णरूवजोव्वणगुणोववेयाणमिति) सादृश्येन लावण्येन लवणिम्ना, अतिसुभगया शरीरकान्त्येति भावः। रूपेण आकृत्या यौवनेन यौवनिकया गुणैर्दक्षत्वप्रियंवदत्वाऽऽदिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपपेताः, तेषाम्। (एगाभरणवसणगहियनिजोगाणमिति)। एकः समान आभरणवसनलक्षणो गृहीतो निर्योग उपकरणमर्थान्नाट्योपकरण यैस्ते तथा, तेषाम् / (दुहतो संविडियग्गनिवत्थाणं ति) द्विधातो द्वयोः पार्श्वयोः संवेल्लितानि अग्राणि यस्य तत् द्विधातः संवेल्लिता, निवसनं सामर्थ्यादुत्तरं यैस्ते तथा, तेषाम्। तथा-(उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्थंतचित्तविल्ललगनिवसणाणमिति) उत्पीडित अत्यन्तवद्धश्चित्रपट्टोविचित्रवर्णपट्टरूपः परिकरो यस्ते तथा, तथा यस्मिन्नावर्तेनैव फेनविनिर्गमो भवति स फेनकाऽऽवर्तः, तेन रचिताः संगता नाट्यविधावुपपण्णाः प्रलम्बा वस्त्रान्तायस्य निवसनस्य तत्तथा; तत् चित्रं वर्ण विल्ललगं देदीप्यमानं निवसनं परिधानं येषां ते तथा। ततः पूर्वपदेन विशेषणसमासः। तेषाम् , (एगावलिकंठरइयसोभंतवद्धछपडिहत्थभूसणाणमिति) एकावली या कण्ठे रचिता तथा शोभमानं वक्षो येषां ते तथा।' पडिहत्थ शब्दो देश्यः परिपूर्णवाचकः / पडिहत्थानि पूर्णानि भूषणानि येषां ते तथा / ततः पूर्वपदेन कर्मधारयः, तेषां (नट्टसज्जाणं) नृत्ये सज्जाः प्रगुणीभूता नृत्यसज्जाः, तेषाम्। तदनन्तरंच यथोक्तविशेषणविशिष्ट वाम भुजं प्रसारयति, तस्मात् वामभुजादष्टशतं देवकुमारिकाणां विनिर्गच्छति / कथंभूतम् ? इत्याह-" सरिसयाणं सरिसतयाणं सरिसवयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाण एगाभरणवसणगहियनिजोगाणं दुहतो संविल्लियग्गनिवत्थाणं " इति पूर्ववत् / (आविद्धतिलयामेलाणमिति) आविद्धस्तिलक आमेलश्च शेखरको यकाभिस्ता आविद्धतिलकाऽऽमेलाः, तासां (पिणद्धगेविजकं चुयाणमिति) पिनद्धंग्रैवेयकं ग्रीवाऽऽभरणं कशुकश्च यकाभिस्तथा, तासा (णाणामणिकणगरयणभूसणविराइयंगुवंगाणमिति) नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नभूषणानि, तैर्विराजितान्यङ्गोपाङ्गानियासांतास्तथा, तासाम्। यावत्करणात्-" चंदाणणाणं चंदद्धसमनिडालाणं चंदाहियसोमदंसणाणं उक्काए उज्जोवेमाणीणं " इति सुगमम् / तथा- " सिंगारागारचारुदेसाणं हसियभणियचिट्ठियविलासललियसंलावनिउणजुत्तोवयारकुसलाणं गहियाउजाणं नट्टसज्जाणं " इति पूर्ववत् / 'तए णं से सुरियाभे देवे ' इत्यादि / ततः सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्कवादकानाम् , अष्टशत शृङ्गाणामष्टशतं शृङ्गवादकानाम् 1, अष्टशतं शशिकानामष्टशतं शविकावादकानाम् , हस्वः शङ्खो जात्यन्तराऽऽत्मकः शनिका, तस्या हि स्वरो मनाक् तीक्ष्णो भवति, न तु शङ्खवदतिगम्भीरः 2, तथाऽष्टशतं खरमुखीणाम्-काहलानाम् , अष्टशतं खरमुखीवादकानाम् 3, अष्टशतं पेयानां, पेया नाम महती काहला, अष्टशतं पेयावादकानाम् 4, अष्टशतं पिरिपिरिकाणां कौलिकपुटावनद्धमुखवाद्यविशेषरूपाणाम् . (एवमादियाणमिति) अष्टशतं पिरिपिरिकावादकानाम् 5, अष्टशतं पणवाना, पणवो भाण्डं पटहो क, अष्टशतं पणववादकानाम् 6, अष्टशतं पट-हानामष्टशतं पटहवादकानाम् 7, अष्टशतं भम्भाना, भम्भा ढक्का, अष्टशतं भम्भावादकानाम् 8, अष्टशतं होरम्भाणां, होरम्भा महा-ढक्का, अष्टशतं होरम्भावादकानाम् 6, अष्टशतं भेरीणां ढक्काऽऽ-कृतिवाद्यविशेषरूपाणाम् , अष्टशतं भेरीवादकानाम् 10, अष्टशतं झल्लरीणां, झल्लरी नाम चर्मावनद्धा विस्तीर्णवलयाऽऽकारा, अष्टशतं झल्लरीवादकानाम् 11, अष्टशतं दुन्दुभीनाम् , अष्टशतं दुन्दुभिवादकानां, दुन्दुभिर्भेर्वाकारा संकटमुखी देवाऽऽतोद्यविशेषः 12, अष्टशतं मुरजाना, महाप्रमाणो मर्दलो मुरजः, अष्टशतं मुरजवादकानाम् 13, अष्टशतं मृदङ्गाना, लघुमर्दलो मृदङ्गः, अष्टशत मृदङ्गवादकानाम् 14, अष्टशतं नन्दीमृदङ्गानाम्, नन्दीमृदङ्गोनामएकतः संकीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशत नन्दीमृदङ्गवादकानाम् 15, अष्टशतमालिङ्गानाम् , आलिङ्गो मुरजवाद्यविशेष एव / अष्टशतमालिङ्गवादकानाम् 16, अष्टशतं कुस्तुम्बीना, कुस्तुम्बीचमविनद्धपुटो वाद्यविशेषः / अष्टशतं कुस्तुम्बीवादकानाम् 17, अष्टशतंगोमुखीना, गोमुखी लोकतोऽवसेथा, अष्टशतंगोमुखी