________________ णट्ट 1800 - अभिधानराजेन्द्रः भाग - 4 णट्ट इए, एवं अब्भुए सिंगारे उराले मणुण्णे मणहरे गीए वाइए णट्टे, उप्पिजलभूए कहकहभूए दिव्वे देवरमणे पवत्ते यावि होत्था। तएणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ | महावीरस्स सोत्थियसिरिवत्थनंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं णट्टविहिं उवदंसें ति? तते णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति, समोसरणं करेत्ता तं चेव भाणियव्यं० जाव दिव्वे देवरमणे पवत्ते यावि होत्था। तते णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसे ढिसोत्थियसिरिवत्थिपूसमाणगवद्धमाणगमच्छंडामकरंडाजारामारापुल्लावलिपउमपत्तसागरतरंगवासंतीलयपउमलयभत्तिचित्तं णामं दिव्वं णट्टविहिं उवदंसेंति / एवं एक्केकियाए नट्टविहीए समोसरणादिए सावत्तव्यया. जाव देवरमणे पवत्ते यावि होत्था। तते णं ते बहवे देवकुमारा य देवकुमारीयाओ य समणस्स भगवओ महावीरस्स ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं णामं दिव्वं णट्टविहिं उवदंसेंति 3 / एगओचंकं दुहओचंकं एगओचक्कवालं दुहओचक्कवालंचकद्धचक्कवालं णाम दिव्वं णट्टविहिं उवदंसेंति / / चंदावलिपविभत्तिं सूरावलिपविभत्तिं च वलयावलिपविभत्तिं च हंसावलिपविभत्तिं च एगावलिपविभत्तिं चतारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च आवलियापविभत्ति-णामं दिव्वं णट्टविहिं उवदंसेंति 5 | चंदुग्गमणपविभत्तिं च सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं णामं दिव्वं णट्टविहिं उवदर्सेति ६ाचंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं णामं दिव्वं णट्टविहिं उवदंसेंति 7 / चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणावरणपविभत्तिं णामं दिव्वं णट्टविहिं उवदंसेति | चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणत्थमणपविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंतिः / चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्तिं च भूयमंडलपविभत्तिं च रक्खसमहोरगगंधव्वमंडलपविभत्तिं च मंडलपविभत्तिं णामं दिव्वं णट्टविहिं उवदंसेंति 10 / उसमललियविकंतं सीहललियविकंतं हयविलंबियं गयविलंबियं हयविलसियं गयविलसियं मत्तहयविलसियं मत्तगयविलसियं मत्तहयविलंबियं मत्तगयविलंबियं दुयविलंबियं णामं दिव्वं णट्टविहिं उवदंसेंति 11 / सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च गामं दिव्वं णट्टविहिं उवदंसेंति 12 / णंदापविभत्तिं च चंपापविभत्तिं च णंदाचंपापविभत्तिंणामं दिव्वं गट्टविहिं उवदंसेंति 13 / मच्छंडापविभत्तिं च मगरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडामगरंडाजारामारापविभत्तिं च णामं दिव्वं पट्टविहिं उवदंसेंति 14 / कत्ति ककारपविभत्तिं च ख त्ति खकारपविभत्तिं च ग त्ति गकारपविभत्तिं च घ त्ति घकारपविभत्तिं च ङत्ति ङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंति 15 1 एवं चकारवग्गो वि 16 टकारवग्गो वि 17 / तवग्गो वि 18 | पवग्गो वि 16 / असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबुपल्लवपविभत्तिं च कोसंबपल्लवपविभत्तिं च पल्लवपविभत्तिं च णामं दिव्यं णट्टविहिं उवदंसेंति 20 / पउमलयापविभत्तिं च नागलयापविभत्तिं च० जावसामलयापविभत्तिं च लयापवि-भत्ति च णामं दिव्वं णट्टविहिं उवदंसेंति 21 / दुयणामं णट्टविहिं उवदंसेंति 22 / विलंबियं णामं णट्टविहिं उवदंसेंति 23 / दुयविलंबियं णाम णट्टविहिं उवदंसेंति 25 / अंचियं णाम णट्टविहिं उवदंसेंति 25 / रिभियं णामं णट्टविहिं उवदंसेंति 26 / अंचियरिभियं णाम० उवदंसेंति 27 / आरंभडं णाम णट्टविहिं उवदंसेंति 28 | भंसोलं णामं णट्टविहिं उवदंसेंति 26 | आरंभडभसोलं० उवदंसेंति 301 उप्पायणिवायपरिणिवायपसत्तं संकुचियं पसारियं रेवयारचियंभंतं संभंतं णामं दिव्वं णट्टविहिं उवदंसेंति 31 / तते णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति० जाव दिव्वे देवरमणे पवत्ते यावि होत्था। तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुष्वभवचरियणिबद्धं देवलोयचरियणि-बद्धं चवणचरियणिबद्धं च गब्भसंहरणचरियणिबद्धं च जम्मणचरियणिबद्धं च अभिसेयचरियणिबद्धं च बालभावचरियणिबद्ध च जोव्वणचरियणिबद्धं च कामभोगचरियणिबद्धं च णिक्खमणचरियणिबद्धं च तवचरणचरियणिबद्धं च णाणुप्पायचरियणिबद्धं च तित्थपवत्तणचरियणिबद्धं च परिणिव्वाणचरियणि-बद्धं च चरमचरियणिबद्धं च णामं दिव्वं णट्टविहिं उवदंसेंति 32 / तते णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं वाउत्तं वायंति / तं जहा-ततं, विततं, घणं, झुसिरं / तते णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं गेयं गायति / तं जहाउक्खित्तं, पायंतं, मंदाय, रोझ्यावसाणंचाततेणंते बहवे देवकुमारा यदेवकुमारीओय चउव्विहं णट्टविहिं उवदंसेंति। तं जहा-अंचियं १,रिभियं 2, आरंभडं 3, भसोलंच ४ाततेणंतेबहवे देवकुमारा