________________ णट्ट 1796 - अभिधानराजेन्द्रः भाग - 4 णट्ट जहानामए आलिंग पुक्खरेति वा० जाव मणीणं फासो / तस्स / णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पेच्छा-1 घरमंडवे विउव्वइ, अणेगखंभसयसण्णिविट्ठ वण्णओ। अंतो बहुसमरमणिजं भूमिभागं विउव्वइ, उल्लोचं अक्खाडगं मणिपेढियं विउव्वइतीसे णं मणिपेढियाए उवरिंसीहासणं सपरिवारं जाव दामो चिटुंति / तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स आलोए पणामं करेति, पणामं करेतित्ता अणुजाणउ मे भगवं ति कट्ट सीहासणवरगयतित्थयराभिमुहे सन्निसन्ने / तए णं से सूरियाभे देवे तप्पढमयाए णाणामणिकणगरयणविमलमहरिहणिउणोवचियमिसमिसंतविरतियमहाभरणकडगतुडियवरभूसणुज्जलं पीवरपलंब दाहिणभुयं | पसारेति / तओ णं सरिसयाणं सरिसतयाणं सरिसवयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियणिजोगाणं दुहतो संविल्लिवग्गणिवत्थाणं आविद्धतिलयामेलाणं पिणद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्थंतचित्तविल्ललगनिवसणाणं एगावलिकंठरइयसोभंतवच्छपडिहत्थभूसणाणं अट्ठसयं णट्टसज्जाणं देवकुमाराणं णिग्गच्छई। तयाणंतरं च णं णाणामणि० जाव पीवरपलंबं वामभुयं पसारेइ। तओ सरिसयाणं सरिसतयाणं सरिसवयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोयाणं दुहतो संविल्लियग्गनियत्थाणं आविद्धतिलयामेलाणं पिणद्धगेविजकंचुयाणं णाणामणिकणगरयणभूसणविराइयंगुवंगाणं० जाव अट्ठसयं नट्टसञ्जाणं देवकुमारियाणं णिग्गच्छइ / तते णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वइ,अट्ठसयं संखवाययाणं विउव्वइ, अट्ठसयं संगाणं वि-उव्वइ, अट्ठसयं संगवाययाणं विउव्वइ, अट्ठसयं संखियाणं विउव्वइ, अट्ठसयं संखियावाययाणं विउव्वइ, अट्ठसयं खर-मुहीणं विउव्वइ, अट्ठसयं खरमुहीवाययाणं विउदवइ, अट्ठसयं पेयाणं विउव्वइ, अट्ठसयं पेयावाययाणं विउव्वइ, अट्ठसयं पिरिपिरियाणं विउव्वइ, ०एवमादियाणं एगूणपण्णं आउज्जविहाणाइं विउव्वति, विउव्वित्ता ते बहवे देवकुमारा य देवकुमारीओ य सद्दावेइ / तते गं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सहाविया समाणा हट्ठतुट्ठ० जाव हियया जेणेव सूरियाभे देवे तेणेव उवागच्छइ, उवागच्छित्ता तेणेव सूरियाभं देवं करयलपरिग्गहियं० जाव वद्धावेइ, वद्धावेइत्ता एवं वयासीसंदिसंतु मे देवाणुप्पिया ! जं अम्हे हिं कायव्दं / तए णं से सूरियाभे देवे बहवे देवकुमारा य देवकुमारीओ य एवं वयासीगच्छहणं तुब्भे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह, करेतित्ता वंदह, णमंसह, वंदित्ता णमंसित्ता गोयमाऽऽइयाणं समणाणं निग्गंथाणं तं दिव्वं देवढेिं दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं वत्तीसइविहं नट्ट-विहिं उवदंसेह, उवदंसित्ता खिप्पामेव एवमाणत्तियं पचप्पि-णह / तते णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टतुट्ठकरयल० जाव पडिसुण्णेति, जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छंतित्ता समणं भगवं महावीरं जाव णमंसित्ता जेणेव गोयमाऽऽइया समणा णिग्गंथा, तेणेव णिग्गच्छति / तते णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति, समामेव समोस-रणं करेत्ता समामेव पंती बंधंति, समामेव पंती बंधेत्ता नमसंति,नमंसित्ता समामेव उवणमंति, उवणमंतित्ता समामेव उण्णमंति, समामेव उण्णमंतित्ता, एवं सहितामेव उवणमंति, उवणमंतित्ता थिमियामेव उण्णमंति, उण्णमंतित्ता संगयामेव उण्णमंति, उ-पणमंतित्ता० जाव समामेव आउज्जविहाणाई गिण्हंति, समामेव य वाइंसु, पगाइंसु, पणचिंसु / किं ते उरेणं मंदं सिरेणं तारं कठेणं व तारं समयरेयगरइयं गुंजाचक्क कु हरोवगूढं रत्तं तिहाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपउत्तं महुरसमसुललितं मणहरं मिउरिभितपयसंचारं सुरइसुनतिवरचारुरूवं दिव्वं नट्टसज्जंगेयं पगिया वि होत्था। किं ते उद्धमंताणं संखाणं संगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आहणंताणं पणवाणं पडहाणं, आफालिज्जंतीणं भंभाणं होरंभाणं, तालिज्जतीणं भेरीणं झल्लरीणं दंदभीणं, आलवंताणं मुरजाणं मुइंगाणं नंदिमुइंगाणं, उत्तालिजंताणं आलिंग कुत्तुंवीणं गोमुहीणं मद्दलाणं, मुच्छिज्जंताणं वीणाणं विपंचीणं वल्लकीणं, कुट्टिजंतीणं महतीणं कच्छभीणं तंतिवीणाणं, सारिजंतीणं बद्धीसाणं सुघोसाणं णंदिघोसाणं, फुरिजंतीणं भागरीणं परिवाइणीणं, फासंतीणं तूणाणं तुंववीणाणं, आमोडिज्जंतीणं णउलाणं, मुच्छिजंतीणं मुगुंदाणं हुडक्कीणं चिचिकीणं, वाइजंताणं करडाणं डिं डिमाणं किणियाणं कडं वाणं, उत्ताडिजंताणं दद्दराणं दद्दरियाणं कुडुं वरूणं कलसियाणं मद्दयाणं, आताडिजंताणं तलाणं तालाणं कंसतालाणं, घट्टिजंताणं गिरिसयाणं लत्तिरयाणं मगरियाणं सुं समारियाणं, फू मिजं ताणं वंसाणं वे गूणं चालीणं पिरिलीणं वद्धगाणं,तते णं से दिव्वे णट्टे दिव्वे गीए दिव्वे वा