________________ णम्गइ 1768 - अभिधानराजेन्द्रः भाग - 4 णट्ट mmmmmmmmव त्वमत्रैव तिष्ठत्युक्त्वा स व्यन्तरः पुराचले शाश्वतजिनबिम्बानि नन्तुं 5 वर्ग 1 अ०। गतवान्। णच्च-धा०(नृत् ) गात्रविक्षेपे," व्रजनृतमदां चः।। 8 / 4 / 225 / / इदं सर्व वृत्तान्तं कथयित्वा सा कन्या राजानं प्रत्याह-स्वामिनि ! त्वमत्र एषामन्त्यस्य द्विरुक्तः 'च' इति चः।' णचइ ' नृत्यति / प्रा०४ पाद। मद्भाग्याऽऽकर्षितः समायातः। सिंहरथसजाऽपीमा पूर्वभवकथां श्रुत्वा *नृत्य-न० / पादजजोरुकट्युदरबाङ्गुलिवदननयनभूमुखाऽऽपूर्वभवश्वशुर तं व्यन्तरमस्मरत् / तेन स्मृतः स व्यन्तरस्तत्राऽऽगत्य, दिविकारकरणे, नि० चू० 17 उ० / नाट्ये, स्था० 6 ठा० / दिव्यवादिवनिर्घोषं कृतवान् / मध्याह्ने जिनबिम्बान्यभ्यर्च्य नृपो भुक्ते णचंत-त्रि०(नृत्यत्) अङ्गविकारकारके, औ०। नि० चू०।''ण-ताणि स्म। ततस्तेन व्यन्तरेण पूरिताशेषवाञ्छितोऽसौ नृपतिस्तत्र मासमेक वा हसंताणि वा रमंताणि वा / " आचा० 2 श्रु० 2 चू० 4 अ०।" स्थितवान् / चिरकालेन स्वराज्यानिष्ट शङ्कया राजा तां दयिता नचंतकबंधपउरे। "नृत्यन्ति कबन्धानि शिरोरहितकलेवराणि प्रचुराणि प्रतीदमाह-प्रिये ! प्रबलो वैरिवजो ने राज्यमुपद्रोष्यति, ततोऽहं स्वपुरं यत्र स तथा / प्रश्न० 2 आश्र० द्वार। यामि। दयिता जगाद-यदि राज्यं मोक्तुं न शक्यते, तदा व्योमगमनसाधिका प्रज्ञप्तिविद्यां मन्मुखाद् गृहाण, यतस्ते व्योमगतिर्यथासुखं णचग-पुं०(नर्तक) नटानां नायके, व्य०६ उ०। स्यात् / प्रियाप्रदत्ता तां विद्यामासाद्य सिंहस्थो राजा विद्याधराग्रणी | णच्चा-अव्य०(ज्ञात्वा)" त्वथ्वद्ध्वां चछजझाः क्वचित् " || 8 | बभूव / प्रागभवप्रेमपूर्णां तां प्रियामापृच्छय स राजा स्वपुरे व्योममार्गेण 2 / 15 / / प्रा०२ पाद / अवगम्येत्यर्थे, सूत्र०१ श्रु० 4 अ०१ उ०) समागतः। तत्र पुरे कियद्दिनानि स्थित्वा सिंहरथनृपतिस्तं पर्वत पुनर्गतः। अवबुध्येत्यर्थे, सूत्र० 1 श्रु० 8 अ०। दर्श० / आचा० / उत्ता" सव्वं एवं स्वनगरात् तस्मिन्नगे नित्यं गताऽऽगतं कुर्वन् नृपतिः सिंहरथो णचा अहिट्टिए।" सूत्र०१ श्रु० 2 103 उ० / लोकान्नग्गतिरितिनामप्रसिद्धि प्राऽऽप। अन्यदा तत्र नगेतं भूयं स व्यन्तर णयाविय-न०(नर्तित) नृत्यवदिव कृते, स्था० 6 ठा०। एवमाह-अहं मत्स्वामिनिदेशाद् देशान्तरं गमिष्यामि, त्वं मत्पुत्री णच्चिर-पुं०(देशी) रमणशीले, दे० ना० 4 वर्ग। रवनगरे नीत्वेमं नग शून्यं मा कार्षीः / एवमुक्त्वा स व्यन्तरः णज-त्रि०(न्याय्य) न्यायोपपन्ने युक्ते, हा०२६ अष्टः / स्थानान्तरमगात् / नृपस्तन्नगे महनगर ट्यधात् , तस्य नग्गतिपुरमिति णजंत-त्रि०(ज्ञायमान)"ज्ञो णवणजौ " || 8 / 4 / 252 / / इति नाम कृतवान् / तत्रस्थो राजा तया राज्या सह भोगान् भुञ्जानः सुखेन जानातेः कर्मणि भावे वा 'णज्ज ' इत्यादेशः / अवगम्यमाने, प्रा०४ कालं निर्गमयति स्म / तत्र राज्य पालयतस्तस्य बहुतरः कालो ययौ। पाद। नि० अन्यदा नग्गतिर्नुपः पुरपरिसरे वसन्तोत्सवं द्रष्टु जगाम, मार्गे च मञ्जरीपुञ्जमञ्जुलमाम्रवृक्षमद्राक्षीत्। तत एका मञ्जरी नृपतिर्लीलया णज्जर-पुं०(देशी) मलिने, दे० ना० 4 वर्ग। स्वकरेण जग्राह / ततो" गतानुगतिकाः प्रायो, दृश्यन्ते बहवो नराः / णज्झर-पुं०(देशी) विमले. दे० ना० 4 वर्ग। स्वभूपमनुवर्तन्ते, यथा राजा तथा प्रजाः / / 1||" इति न्यायात् सर्वे णट्ट-न०(नाट्य) नटस्य भावः कर्म वा / करचरणाऽऽदिविशिष्टपरितस्य मञ्जरीपत्राऽऽदिकं जगृहुः / भूमिपालः क्रीडां कृत्वा ततः स्पन्दाविशेषे, आव०३ अ०1 नृत्ते, ज्ञा०१ श्रु०१ अ० / प्रश्न०। जं०। पश्चादलितस्तमामवृक्ष काष्ठशेषमालोक्यैवं चिन्तितवान-अयमाम्रवृक्षो जी० / स्था० / करपादभूशिरोऽक्ष्योष्ठाऽऽदीना सविकारे चलने, ध०३ नेत्रप्रीतिकरो, यो मवा पूर्व गच्छता दृष्टः, सोऽयं काष्ठशेषो विगतशोभः अधि० / नृत्ये, भ० 14 श० 6 उ० / साभिनयनिरभिनयभेदभिन्ने साम्प्रतं दृश्यते यथा, तथा सर्वोऽपि जीवः कुटुम्बधनधान्यदेहाऽऽ- ताण्डवे, ज०५ वक्ष०। उत्त०।" चउविहे गद्दे पण्णत्ते। तं जहा-अंचिए, दिसौन्दर्यभ्रष्टो नैव शोभां प्राप्नोति / एतच्च सर्व विनश्वरं यावन्न क्षीयते रिभिए, आरभडे, भसोले।" एतच्च संप्रदायाभावान्न विवृतम्। स्था० 4 तावत्संयमे यत्नः कार्य इति चिन्तयन्नग्गतिः प्रतिबुद्धो जातः, ठा० 4 उ० / आ० चू० / एतेऽश्चिताऽऽदयश्चत्वारोऽपि भेदा नाट्यशास्त्रशासनदेवीप्रदत्तवेषः संयममाददे / उत्त०६ अ०। आव० / आ० चू०। प्रसिद्धाः। अथवा-" नट्ट होइ अगीयं, गीयजुयं नाडयं तु नायव्यं। " 0 क्षत्रियपरिव्राजक-भेदे, औ०। 10 / एतेनाट्यविधयो भरताऽऽदिशास्त्रज्ञेभ्योऽवसेयाः। जं०५ वक्ष०।" णग्गयमग्ग-पुं०(नगगतमार्ग) विषमपर्वतमार्गे, तं०। बत्तीसतिविहे गद्दे पण्णत्ते।" द्वात्रिंशद्विधं नाट्यमभिनयविषयवस्तुणग्गभाव-पुं०(नग्नभाव) अचेलत्वे, " समणाणं णिग्गंथाणं नग्गभावे भेदाद् , यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति संभाव्यते / मुंडभावे।" स्था०६ ठा०। द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् / स०३३ सम०।। णग्गिया-स्त्री०(नग्निका) अवस्तायाम् , विशे०। तते णं से सूरियाभे देवे समणं भगवं महावीरं दोचं पि तचं पि एवं वयासीतुब्भे गं भंते ! सव्वं जाणह उवदंसित्तए त्ति णग्गोह-पुं०(न्यग्रोध) वटे, प्रज्ञा० 1 पद। नि० चू० / कट्ट समण्णं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं णग्गोहपरिमंडल-न०(न्यग्रोधपरिमण्डल)न्यग्रोधवत्परिमण्डलं यस्य करेइ, करे इत्ता वंदइ, णमंसइ, वे उव्वियसमुग्घाएणं स तथा। यथान्यग्रोध उपरि संपूर्णप्रमाणोऽधस्तुहीनः, तथा यत् संस्थान समोहणति, समोहणतित्ता संखिज्जाई जोयणाई उच्चं दंड नाभेरुपरि संपूर्णम् , अधस्तनु, तस्मिन् संस्थानभेदे, तं०। निस्सरइ, निस्सरइत्ता अहासुहुमे दोचं पि वे उदिवयणग्गोहवरपायव-पुं०(न्यग्रोधवरपादप) वटप्रधानवृक्षे, अन्त० 1 श्रु० / समुग्धाएणं० जाव बहुसमरमणिज्जं भूमिभाग विउव्वइ / से