________________ णग्गई 1796 - अभिधानराजेन्द्रः भाग - 4 णग्गइ मधुपुरे वरुणश्रेष्टयेककरप्रमाणं देवकुलमकारयत् , चतुःकरप्रमा-णो तथैवान्यरात्रों नृपे सुप्ते दासीपृष्टा राज्ञी प्राऽऽह-कश्चिद् नृपः स्वपत्न्यै देवस्तत्र स्थापितः, स तस्मै देवश्चिन्तितार्थदायको बभूव / अथ दासी दिव्यमलङ्कारवरं सुगुप्तभूमिगृहे रत्नाऽऽलोकात् सुवर्णकारैरजीघटत्। प्राऽऽह-एकहस्ते देवकुले चतुःकरप्रमाणो देवः कथं माति? इति तया तत्रैकः सुवर्णकारः सन्ध्यां पतितां ज्ञातवान्। राज्ञी प्राऽऽह-हे सखि ! पृष्ट सा राज्ञी प्राऽऽह-इम रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्यतु तेन रत्नाऽऽलोकसहिते सुगुप्तभूमिगृहे यामिनीमुखं कथं ज्ञातम् ? दासी निद्रा समायातीति प्रोच्य सा राज्ञी राज्ञः शय्यायाः पुरो भूमौ सुप्ता ! सा प्राऽऽह-नाहं वेद्मि, त्वमेव ब्रूहि। राज्ञी प्राऽऽह-साम्प्रत निद्रा समायातीदासी तां तथा दृष्ट्वा स्वगृहे गता / राजा मनस्येवं चिन्तयामास- त्युक्त्वा सुप्ता / द्वितीयदिनरात्रौ दासीपृष्टा सा प्राऽऽह-स सुवर्णकारो कल्परात्रावपीदं कथानकं मया श्रोतव्यमिति निश्चित्य सुप्तः रात्र्यन्ध आसीदिति ज्ञातं तेन। इति पञ्चमीकथा 5 / सुखनिद्रामवाप / द्वितीयदिनेऽपि राजा तस्या एवं गृहेरात्रौ समायातः, पुनरेकदा रात्रौ सुप्ते नृपे दासीपृष्टा सा प्राऽऽह-केनापि राज्ञा द्वौ रात्र्यड़ यावत् सुखं भेजे, पश्चाद्रतश्रान्तोऽपि पूर्वकथानक श्रवणाय मलिम्लुचौ निच्छिद्रपेट्यां क्षिप्तौ समुद्रमध्ये प्रवाहिती, क्वापि तटे सा कपटनिद्रया सुप्तः।दासी प्राऽऽह-स्वामिनि ! कल्यकथितकथानकरहस्य पेटी लग्ना केनचिद्नरेण गृहीता, उद्घाट्य तौ दृष्ट्वा पृष्टी- भोः ! युवयोरद्य वद। राज्ञी प्राऽऽह-एकहस्ते देवकुले चत्वारः करा यस्य स चतुःकरो देवो क्षिप्तयोः कतमो दिवसोऽयम् ? तयोर्मध्ये चैकः प्राऽऽह-अद्य चतुर्थो नारायणाऽऽदिस्तत्र स्थापित इति रहस्यम् / इति एका कथा 1 / दिवसः। राज्ञी प्राऽऽह-हे सखि! तेन चतुर्थो दिवसः कथं ज्ञातः? दासी अथ तृतीयदिनरात्रावपि राजा तथैव कपटनिद्रया सुप्तः। पुनः कथामद्य प्राऽऽह-अहंन वेधि,त्वमेव ब्रूहि। राज्ञीतुसाम्प्रतं निद्रा समायातीत्युक्त्वा कथयति दासी तामाह / सा प्राऽऽह-विन्ध्याचले पर्वते कोऽपि सुप्ता। द्वितीयदिने रात्रौ दासी-पृष्टा राज्ञी प्राऽऽह-स चतुर्थदिनवक्ता रक्ताशोकद्रुमः प्रौढोऽस्ति, तस्य घनानि पत्राणि सन्ति, परं छाया पुरुषस्तुर्यज्वरी वर्तते स्मेति तेन तथा प्ररूपितम्। इति षष्ठी कथा 6 / नास्ति। दासी प्राऽऽह-पत्राऽऽवृतस्य तस्य छाया कथं न जायते ? राज्ञी पुनरन्यदा दासीपृष्टा सा राज्ञी रात्रौ कथामाचख्यौ काचित् स्त्री प्राऽऽह-एतद्रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्याहं रतश्रान्ता सपत्नीभयेन निजाङ्गभूषणानि पेट्यां निक्षिप्य मुद्रांच दत्त्वाऽऽलोकभूमौ निद्रासुखमनुभविष्यामीत्युक्त्वा सुप्ता / सा दासी तु स्वगृहे गता। मुमोच। अन्यदा सा स्त्री सखीनिवासे गता, सपत्नीच विजनं विलोक्य अपररात्रावपि राजा भोगान् भुक्त्वा तथैव तत्र सुप्तः / दासी प्राऽऽह तां पेटीमुद्धाट्यानेकाऽऽभरणश्रेणिमध्यादेक हारं निष्कास्य स्वतनयायै स्वामिनि ! कल्यसत्ककथारहस्यं कथनीयम् / राज्ञी प्राऽऽह-तस्य ददौ / तनया च स्वपतिगृहे तं गुप्तं चकार / कियत्कालानन्तरं सा स्त्री वृक्षस्य सूर्याऽऽतप्तस्य मूवि छाया नास्ति, किन्त्वध एव छायाऽस्ति। तत्राऽऽयाता, तां पेटी दूरादवलोक्यैव ज्ञातवती-यदस्याः पेट्या इति द्वितीया कथा 2 / मध्यान्मम हारोऽनयाऽपहृत इति सपत्नी चौर्येण दूषयामास / सपत्नी शपथान् कुर्वती हारापहारं न मन्यते स्म / तदा सा स्त्री तां सपत्नी अथ पुनस्तथैव रात्रौ नृपे सुप्ते दासीपृष्टा राज्ञी प्राऽऽह-क्वचिन्निवेशे दुष्टदेवपादस्पर्शशपथायाऽऽकर्षितवती / तदानी भयभ्रान्ता सपत्नी तं कश्विदुष्टश्वरन् कदाऽपि बब्बूलतरुं ददर्श / तदभिमुखां ग्रीवां कुर्वन्नप्राप्त हारंतनयागृहादानीय तस्यै ददौ / दासी प्राऽऽह-हे स्वामिनि ! तया कथं शाखः प्रकामं खिन्नस्तस्यैव बब्बूलतरोरुपरिपुरीषोत्सर्ग कृतवान्।दासी ज्ञातो हारापहारः ? राज्ञी प्राऽऽह-कल्ये रात्रौ कथयिष्यामीत्यक्त्वा राज्ञी पपच्छ-हे स्वामिनि ! कथमेतद् घटते, स्व-ग्रीवया बब्बूलतरुन सुप्ता / द्वितीयदिन-रात्रौ पुनस्तया पृष्टा राज्ञी प्राऽऽह-सा पेटी प्राप्तः तदुपरि कथमसावुत्सर्ग चकार ? राज्ञी प्राऽऽह-अद्य निद्रा स्वच्छकाचमयी बभूवेति ज्ञातं तया। इति सप्तमी कथा 7 / समायाति, तेनैतत्कथारहस्यं कल्यरात्राववश्यं कथयिष्यामीत्युक्त्वा कस्यचिद्राज्ञः कन्या केनापि खेऽटेनापहृता। तस्य राज्ञश्वत्वारः पुरुषाः सुप्ता / कल्यदिनरात्रावपि तथैव नृपे सुप्ते दासीपृष्टा राज्ञी तत्कथातत्त्वं सन्ति-एको निमित्तवेदी, द्वितीयो रथकृत्, तृतीयः सहस्र-योधा, चतुर्थो प्राऽऽह-स उष्ट्रः कूपमध्यस्थं तं बब्बूलतरं ददर्शति घटत एवेदम्। इति वैद्यः। तत्र निमित्तवेदी दिशं विवेद। रथकृथिव्यं रथं चकार। खगामिनंत तृतीया कथा 3 / रथमारुह्य सहयोधा, वैद्यश्च विद्याधरपुरं गतौ / सहस्रयोधी तं खेऽटं पुनस्तथैव नृपे सुप्ते रात्रौ दासीपृष्टा सा राज्ञी कथामाचख्यौकस्मि हतवात् / हन्यमानेन तेन खेऽटेन कन्या-शिरश्छिन्नम् , तदैव तेन श्चिन्नगरे काचित्कन्या भृशं रूपसौभाग्यवत्यासीत् , तवरणार्थ वैद्येनौषधेन शिरः संयोजितम्। राजा तु पश्चादागतेभ्य एभ्यश्चतुर्यस्ता तन्मातापितृभ्यां त्रयो भरा आहूताः समायाताः / तदानीं फणिना दष्टा सुतां ददौ / कन्या प्राऽऽह-एषु मध्ये यो मया सह चिताप्रवेशं करिष्यति, सा कन्या मृता। तया समं मोहादेको वरस्तचितायां प्रविष्टो भस्मसाद् तमहं वरिष्यामि। इति प्रोच्य सा कन्या सुरङ्गाद्वारि रचितायां चितायां बभूव / द्वितीयस्तद्भरमपिण्डाऽऽदाता तद्भरमोपरि वासं चकार / प्रविष्टा / यस्तया सह तत्र प्रविष्टः, स ता कन्यामूढवान् / दासी प्राऽऽहतृतीयस्तु सुरमाराध्यामृतं प्राप्तः। तदमृतेन तचितायां सिक्तायां कन्यां, हे स्वामिनि! चतुर्पु मध्ये कोऽत्र प्रविष्टः? राज्ञी प्राऽऽह-अद्य रतिश्रान्ताया प्रथमं वरं च सद्योऽजीवयत्। कन्याऽप्युत्थिता तान् त्रीन् वरान् ददर्श / मे निद्रा समायातीत्युक्त्वा सुप्ता। द्वितीयवासररात्रौ पुनर्दासीपृष्टा राज्ञी राज्ञी दासी प्राऽऽह-हे सखि ! बूहि, तस्याः'कन्यायाः को वरो युक्तः? प्राऽऽह-निमित्तवेदी-' इयं न मरिष्यति' इति मत्वा चितां प्रविष्टदासी प्राऽऽह-अहं न वेद्मि त्वमेव ब्रूहि / राज्ञी प्राऽऽह-अद्य निद्रा स्ततस्तामूढवान्। इत्यष्टमी कथा / समायाति, कल्यरात्रौ कथयिष्यामीत्युक्त्वा सुप्ता / द्वितीयदिनरात्री पुनरपि रात्रौ दासीपृष्टा राज्ञी कथामाह-जयपुरनगरे सुन्दर - दासीपृष्टा साऽवदत्-यस्तस्याः संजीवकः स पिता, यः सहोद्भूतः स नामा राजाऽऽसीत् / स चान्यदा विपरीताश्वे नै क एवाटव्यां बन्धुः / यो भरमपिण्डाऽऽदाता, स तत्पतिरिति / इति चतुर्थी कथा 4 / | नीतः, ततो बल्गां शिथिलीकृत्याश्वात् स राजा समुत्तीर्णः।