SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ णगर 1793 - अभिधानराजेन्द्रः भाग-४ णगरी *नगर-न० / चतुर्गोपुरोद्भासिनि पत्तने, औ० / जं०। " ग्रामो वृत्यावृतः स्याद् , नगरमुरुचतुर्गोपुरोद्भासिशोभम् , खेट नद्यद्रिवेष्ट, परिवृतमभितः खर्वट पर्वतेन। ग्रामैर्युक्तं मट(ड)म्बं, मिलितदशशतैः पत्तनं रत्नयोनि, द्रोणाऽऽख्यं सिन्धुवेलावलयितमव संबाधनं वाऽद्रिशृङ्ग || 1|| सूत्र०२ श्रु०२ अ०। "पुण्यक्रियाऽऽदिनिपुणे-श्चातुर्वर्ण्यजनैर्युतम्। अनेकजातिसंबद्धं, नैकशिल्पिसमाकुलम् // सर्वदेवतसंनद्धं, नगरं त्वभिधीयते।" वाच०। नगरवासिषु प्रकृतिषु, ज्ञा० 1 श्रु० 1 अ० / औ० / सैन्यनिवासिप्रकृतिषु, भ०७ श०६ उ०। जगरगुत्तिय-पुं०(नगरगुप्तिक) नगररक्षके, ज्ञा० 1 श्रु०२ अ० कोट्टपाले, / प्रश्न०२ आश्र० द्वार। णगरट्ठाण-न०(नगरस्थान) उद्धसग्रामस्थाने, कल्प०४ क्षण। णगरणिद्धमण-न०(नगरनिर्धमन) नगरजलनिर्गमने, भ०३ श०७ उ० / नगरजलनिर्गमनक्षाले, ज्ञा०१ श्रु०२ अ०। णगरणिवेस-पुं०(नगरनिवेश) नगरवासकल्पनायाम् , स०७२ सम० / णगरधम्म-पुं०(नगरधर्म) नगराऽऽचारे, स्था० 10 ठा० / णगरमाण-न०(नगरमान) नगरस्य द्वादशयोजनाऽऽयामनवयो - जनव्यासाऽऽदिपरिज्ञाने, कलशाऽऽदिनिरीक्षणपूर्वक सूत्रन्यासयथास्थानवर्णाऽऽदिव्यवस्थापरिज्ञाने, जं० / पशचत्वारिंशोऽयं कलाभेदः। ज०२ वक्षः / ज्ञा० / स०। णगरमारी-स्त्री०(नगरमारी) नगरवासिलोकानां मारिकृते प्राणक्षये, जी० 3 प्रति० / णगररक्खिय-पुं०(नगररक्षिक) नगरं रक्षति यः स नगररक्षिकः / कोट्टपाले, नि० चू० 4 उ०। णगरवह-पुं०(नगरवध) सर्वेषां नगरवासिनामपराध्यनपराध्यविवेकेन प्रत्यनीकराजाऽऽज्ञया मारणे," से सुच्चई नगरवहे व सद्दे। " अथ तेषां नारकाणा भयानकशब्दो नगरवध इव श्रूयते / यथा नगर-संबन्धी महानाक्रन्दः स्यात्तादृशे, सूत्र० 1 श्रु०५ अ०१ उ०। णगराय-पुं०(नगराज) मन्दरे,मेरौ च, स्था०६ ठा०। णगरावास-पुं०(नगराऽऽवास) नगराणामावासेषु, नगररूपेषु वा आवासंषु, स० णगरी-स्त्री०(नगरी) पुर्याम् , औ०। तवर्णकःते णं काले णं ते णं समए णं चंपा नामं नयरी होत्थारि। द्धस्थिमियसमिद्धा,पमुझ्यजणजाणवया, आइण्णजणमणु-स्सा, हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा, कुक्कुडसंडेयगामपउरा, उच्छुजवसालिकलिया, गोमहिसगवेलगप्पभूता, आयारवंतचेइयजुवइविविहसंणिविट्ठबहुला, (अरिहंतचेइयजणवयविसण्णिविट्ठबहुला इति पाठान्तरम्।) उ- | क्वोडियगायगंठिभेयभडतक्करखंडरक्खरहिया, खेमा, णिरुवदवा, सुभिक्खा, पासंडिगिहत्थवीसत्थसुहावासा, अणेगको डिकुडुं बियाऽऽइण्णणिव्वुयसुहा, णडणट्टगजल्लमल्लमुट्ठियवेलंवयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया, आरामुजाणअगडतलागदीहियवप्पिणगुणोववेया, (णंदणवणसण्णिभप्पगासा' इति क्वचित् पाठः / ) उविद्धविउलगंभीरखायफलिहा, चक्कगयभुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा, धणुकुडिलबंकपागारपरिक्खित्ता, कविसीसयवट्टरइयसंट्ठियविरायमाणा, अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा, छेयायरियरइयदढफलिहइंदकीला, विवणिवणियछेत्तसिप्पियाऽऽइण्णणिव्वुयसुहा, सिंघाडगतिगचउक्कचचरपणियाऽऽवणविविहवत्थुपरिमंडिया, सुरम्मा, नरवइविइण्णमहिवइपहा, अणेगवरतुरगमत्तकुंजररहपकरसीयसंदमाणीयाऽऽइण्णजाणजुग्गा विमुउलणवणलिणिसोभियजला, पंडरवरभवणसण्णिमहिया, उत्ताणणयण पेच्छणिज्जा, पासाईया, दरिसणिज्जा, अभिरूवा पडिरूवा। तत्र योऽयं णशब्दः स वाक्यालङ्कारार्थः। ते' इत्यत्र च य एकारः, स प्राकृतशैलीप्रभवः। यथा-' करेमिभंते!" इत्यादिषु। ततोऽयं वाक्यार्थी जातः-तस्मिन् काले तस्मिन् समये, यस्मिन्नसौ नगरी वभूवेति / अधिकरणे चेयं सप्तमी। अथकालसमययोः कः प्रतिविशेषः ? उच्यतेकाल इति सामान्यकालः वर्तमानावसर्पि-ण्याश्चतुर्थविभागलक्षणः / समयस्तुतद्विशेषः, यत्र सा नगरी, स राजा, वर्द्धमानस्वामी च बभूव / अथवा-तृतीयैवयम्। ततश्च तेन कालेन अवसर्पिणीचतुर्थाऽऽरकलक्षणेन हेतुभूतेन, समयेन तद्विशेषभूतेन हेतुना चम्पा नाम नगरी(होत्थ त्ति) अभवदासीदित्यर्थः / ननु चेदानीमपि साऽस्ति, किं पुनरधिकृतग्रन्थकरणकाले, तत्कथमुक्तमासीदिति ? उच्यते-अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा इदानीं नास्तीति / (ऋद्धस्थिमियसमिद्धा) ऋद्धा भवनाऽऽदिभिवृद्धिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिरा, समृद्धा धनधान्याऽऽदियुक्ता / ततः पदत्रयस्य कर्मधारयः / (पमुइयजणजाणवया) प्रमुदिता हृष्टाः, प्रमोदकारणवस्तूनां सद्भावात्, जना नगरीवास्तव्यलोकाः, जानपदाश्च जनपदभवाः, तत्राऽऽयाताः सन्तो यस्याम , सा प्रमुदितजनजानपदा। पाठान्तरे-" पमुइयजणुजाणजणवया / तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा / (आइण्णजणमणुरूसा) मनुष्यजनेनाऽऽकी संकीणा, मनुष्यजनाऽऽकीर्णेति वाच्ये राजदन्ताऽऽदिदर्शनादाकीर्णजनमनुष्येत्युक्तम् / आकीर्णो वा गुणव्याप्तो मनुष्यजनो यस्यां सा तथा / (हलसयसहरससंकिट्टविकिट्ठलट्टपण्णत्तसेउसीमा) हलानां लागलाना शतैः, सहरनैश्च, शतसहस्रैर्वा लक्षः, संकृष्टा विलिखिता विकृष्ट दूरं यावत् , अविकृष्टा वा आसन्ना, लष्टा मनोज्ञा, कर्षकाभिमतफलसाधनसमर्थत्वात् / (पण्णत्त ति) योग्यीकृता बीजवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा। अथवा संकृष्टाऽऽदिविशेषणविशिष्टानि सेतूनि कुल्या जलसेकक्षेत्राणि सीमासु यस्याः सातथा। अथवा-हलशतसहस्राणा सं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy